पशु

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

नामः[सम्पाद्यताम्]

  1. जन्तु
  2. यागॆ हन्यमानः]] जीवि
  3. जन्तुतुल्यः
  4. भोषः
  5. जीवः
  6. भीतः
  7. [[परमात्मा}}

अनुवादाः[सम्पाद्यताम्]

en- [[ml:








यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पशुः, पुं, (अविशेषेण सर्व्वं पश्यतीति । दृशिरौ प्रेक्षणे + “अर्ज्जिदृशिकम्यमिपंसीति ।” उणां । १ । २८ । इति कुः पश्यादेशश्च ।) अन्या व्युत्पत्तिर्यथा, “पशयन्ति पश्यन्ति पार्श्व- हस्ताभ्यां हिताहितम् ।” इति भरतः ॥ जन्तु- विशेषः । तस्य लक्षणम् । लोमवल्लाङ्गूल- वत्त्वम् । इति भाषारत्ने कणादः ॥ तद्भेदा यथा । सिंहः १ व्याघ्रः २ तरक्षुः ३ वराहः ४ कपिः ५ भल्लूकः ६ खड्गी ७ महिषः ८ शृगालः ९ विडालः १० गोधा ११ श्वावित् १२ हरिणः १३ कृष्णसारः १४ रुरुः १५ न्यङ्कुः १६ रङ्कुः १७ शम्बरः १८ रौहिषः १९ गोकर्णः २० पृषतः २१ एणः २२ ऋष्यः २३ रोहितः २४ चमरः २५ गन्धर्व्वः २६ शरभः २७ रामः २८ सृमरः २९ गवयः ३० शशः ३१ खट्टाशः ३२ गौः ३३ उष्ट्रः ३४ छागः ३५ मेषः ३६ खरः ३७ हृस्ती ३८ अश्वः ३९ । इत्यमरः ॥ * ॥ (यथा, (“पशुः पशूनां दौर्ब्बल्यात् कश्चिन्मध्ये वृकायते । ससत्त्वं वृकमासाद्य प्रकृतिं भजते पशुः ॥ तद्वदज्ञो ज्ञमध्यस्थः कश्चिन्मौखर्य्यसाधनः । स्थापयत्याप्तमात्मानमाप्तन्त्वासाद्य भिद्यते ॥” इति चरके सूत्रस्थाने त्रिंशेऽध्याये ॥) तत्र ग्राम्यारण्यभेदेन चतुर्द्दशविधाः पशवो यथा, पशूनां व्रतभङ्गप्रायश्चित्तं यथा, -- “पशूनां व्रतभङ्गादौ विधिं प्रथमतः शृणु । व्रतभङ्गे नित्यभङ्गे नित्यपूजादिकर्म्मणि । सहस्रं प्रजपेन्मन्त्री व्रतदोषोपशान्तये ॥” इति रुद्रयामले उत्तरखण्डे २ पटलः ॥

पशु, व्य, (दृश्यते इति । दृश + “अर्ज्जिदृशीति ।” उणां । १ । २८ । इति भावे कुः पशि-आदेशश्च ।) दर्शनम् । इति मेदिनी । शे, १० ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पशु पुं।

पशुः

समानार्थक:पशु,मृग,गो

2।5।11।2।1

गन्धर्वः शरभो रामः सृमरो गवयः शशः। इत्यादयो मृगेन्द्राद्या गवाद्याः पशुजातयः॥ अधोगन्ता तु खनको वृकः पुंध्वज उन्दुरः।

वृत्तिवान् : आभीरी,जालेन_मृगान्बध्नः

 : सिंहः, व्याघ्रः, वराहः, वानरः, भल्लूकः, गण्डकः, महिषः, जम्भूकः, मार्जारः, कृष्णसर्पात्_गोधायाम्_जातः, शल्यः, वृकः, हरिणः, शशः, मूषकः, सरटः, गृहगोधिका, ऊर्णनाभः, कृमिः, कर्णजलौका, वृश्चिकः, क्रतावभिमन्त्रितपशुः, यज्ञहतपशुः, हस्तिः, हस्तिनी, अश्वः, अश्वा, गोमहिष्यादिः, वृषभः, उष्ट्रः, अजा, अजः, मेषः, गर्दभः, शुनकः, शुनी, तरुणपशुः, उष्ट्रिका

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पशु¦ पु॰ सर्वमविशेषेण पश्यति दृश--कु पशादेशः। मृगादौलोमवल्लाङ्गूलवति

१ जन्तुभेदे

२ दर्शनार्थेऽव्ययम् अमरः।

२ प्रमथे

४ देवे

५ पाणिमात्रे शब्दर॰

६ छागे
“अनादेशेपशुश्छागः” मीमांस॰।

७ यज्ञभेदे धरणिः तस्व पशुसाधा-त्वात् तथात्वम्।
“न तौ पशौ करोति
“श्रुतौ पशुःपशुसाध्या यागः।

७ यज्ञोडुम्बरे शब्दच॰।

८ तन्घोक्तेसाधकानां भावभेदे तत्र जन्तुभेदानां ग्रामारण्यभेदा यथा(
“गोरविरजोऽश्वोऽश्वतरो गर्दभो मनुष्यश्चेति सप्तणाम्याः पशवः। महिषवानर षाक्षसरोस्वपरुरु पृषतमृगाश्चेति सप्तारण्याः पशवः” दुर्गोत्सवत॰। छागादौपशुपदप्रयोगमाह यज्ञपार्श्वः
“उष्ट्रो वा यदि वा मेष-श्छागो वा यदि वा हयः। पशुस्थाने नियक्तानांपशुशब्दोऽभिधीयते”। पश्वधिष्टातृदेवताभेदा यथा
“सिहेवसति दुर्गा च शरभे च प्रजापतिः। एणे च वसतेवायुर्मेषे चैव च चन्द्रमाः। नक्षत्राणि च शशकेकृष्णसारे हरिः स्वयम्। शतक्रतुर्गवां पृष्ठे गवयेमु{??}अनानि च। शल्लके मङ्गलान्यष्टौ गजे विष्णुर्गणे-श्वरः। षश्वे तु द्वादशादित्या ब्राह्मणे सर्वदेवताः। ब्रह्मा तु चमरे चैव छागले तु तयाऽनलः। एतस्मात्कारणादेते पूज्या बद्याः प्रयत्रतः” इति मतस्पसूक्त-[Page4277-a+ 38] तन्त्रे

३९ पटले। बल्यर्थपशुचक्षणादि यथा
“निवेद-येत् शोणगण्डम् मानुषं वा लुलाषकम्। वराहंवाथ छूगलं चमरं षाऽरुणन्तथ। मेषञ्चाथ वरा-हञ्च गोधिकाञ्च निवेदयेत्” मत्स्यसूक्ते
“लु-लापञ्च तथा खड्गं चमरञ्च वराहकम्। कच्छपंशल्लकीं गोधां मानुषं तदनन्तरम्। न दद्याद्ब्राह्मणोमद्यं मानुषञ्च तथा रुरुम्। त्रैपक्षिकान् विबर्णान्नमानुषान्न कपीनपि। सवत्रात् परं छागं यावत् स्यात्तुत्रिहायणम्। वराहदन्तसदृशविशाणाभ्यां सुशोभ-नम्। मदगन्धसमायुक्तं रोमराजिविराजितम्। कृष्णं बाऽरुणकञ्चैव तृप्तौ द्वादशवार्षिकम्”। जातिभेदेवर्णविशेषमाह तत्रै{??}अ
“श्वेतञ्च छागलञ्चैव ब्राह्मणस्यविशिष्यते। रक्तं श्वेतं क्षत्रियस्य वैश्यस्य गौरमेव च। नानावर्णं हि शूद्रस्य सवषामञ्जनप्रभम्” योगिनी-तन्त्रे
“पशूमाञ्चैव षण्मासात् परतश्च वलिर्भवेत्। छागलः कष्णः श्वेतो वा द्विवर्षात् परतो यदि।
“तथा चाश्वं मृगञ्चैव छागञ्च षार्वतीयकम्। मूषिकञ्चकरालञ्च चद्रमार्जारमेव च”। सद्रयामले उत्तरख॰

६ प॰ षशुभावलक्षणं यथा(
“पशुभावस्थितां नाष! देवतां शृणु विस्तरात्। टुर्णपूजां विष्णुपूजा शिवपूजाश्च नित्यशः। अवश्यंहि यः करोति स पशुरुत्तमः स्मृतः। केवलं शिव-पूजाञ्च यः करोति च स साधकः। पशूनां मध्यमःश्रीमान् शिवया सह चोत्तमः। केवलं वैष्णवो धीरःपशूला सध्यमः स्यृतः। भूतानां देवतानाञ्च सेवां कुर्वन्तिये सदा। पशूनामधमाः प्रोक्ता नरकस्था न संशयः। त्वत्सेवां मम सेवाञ्च ब्रह्मविष्ण्वादिसेवनम्। कृत्वान्यसर्वभूतानां नायिकानां महाप्रभो!। यक्षिणीनां भूति-नीनां ततः सेवां शुभप्रदाम्। यः पशुर्ब्रह्मकृष्णादि-सेवाञ्च कुरुते सदा। तथा श्रीतारकव्रह्मसेवां ये वा नरो-त्तमाः। तेषामसाध्यभूतादिदेवताः सर्वकामदाः। वर्ज-येत् पशुमार्गेण विष्णुपूजापरोजनः” द्वितीयपटले।
“नित्यं श्राद्धं तथा सन्ध्यावन्दनं पितृतर्पणम्। देवतादर्शनं पीठदर्शनं तीर्थदर्शनम्। गुरोराज्ञापालनञ्च देवता-नित्यपूजनम्। पशुभावस्थितो मर्त्त्यो महासिद्धिंलभेद्ध्रुवम्”। यज्ञियपशुलक्षणं च आ॰ गृ॰





१ सूत्रादौ दृश्यः।

९ शैवागमपसिद्धे जीवात्मनि पशु-पतिशब्दे दृश्यम्।

१० {??}ग्नो पतिष्टिशब्द दृश्यम्। [Page4277-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पशु¦ m. (-शुः)
1. An animal in general, a beast.
2. A goat.
3. A subor- dinate deity and one of SI4VA'S followers.
4. Any living be- ing.
5. A sacrifice, an oblation.
6. The divine soul of the universe.
7. The glomerous fig tree. ind. See, behold. E. दृश् to see, पश substituted, and कु Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पशु [paśu], ind. Behold ! How good !

पशुः [paśuḥ], [सर्वमविशेषेण पश्यति, दृश्-कु पशादेशः]

Cattle (both singly and collectively); प्रजापतिर्हि वैश्याय सृष्ट्वा परिददे पशून् Ms.9.327,331.

An animal in general; a being; सर्वथा यत् पशून् पाति तैश्च यद् रमते पुनः तेषामधिपतिर्यच्च तस्मात् पशुपतिः स्मृतः ॥ Mb.7.22.123.

A sacrificial animal, such as a goat; an oblation, a victim.

A brute, beast; often added to words meaning 'man' to show contempt; a fool; भूतानि चात्मन्यपृथग्दिदृक्षतां प्रायेण रोषो$भिभवेद् यथा पशुम् Bhāg.4.6.46; पुरुषपशोश्च पशोश्च को विशेषः H.1; cf. नृपशु, नरपशु &c.

N. of a subordinate deity and one of Śiva's followers.

An uninitiated person.

The soul, the Supreme Spirit.

A sacrifice in which an animal is killed.

Fire. -Comp. -अवदानम् a sacrifice of animals. -एकत्वन्यायः the rule that the number is intended to be expressed and enjoined when the sense conveyed by the verb forms the principle matter of a sentence. Thus पशुमालभते means एकत्वपुंस्त्वविशिष्टं पशु- मालभते. This न्याय is established by जैमिनि in MS.4.1. 11-16 and 17 an explained by शबर in his भाष्य thereon discussing the text पशुमालभते. (This न्याय is to be contrasted with ग्रहैकत्वन्याय where the लिङ्ग and वचन are अविवक्षित q. v.).

कर्मन, क्रिया the act of animalsacrifice.

copulation. -Comp. -गायत्री a Mantra whispered into the ear of an animal which is about to be sacrificed; it is a parody of the celebrated Gāyatrī q. v.; पशुपाशाय विद्महे शिरश्छेदाय (विश्वकर्मणे) धीमहि । तन्नो जीवः प्रचोदयात्. -घातः slaughter of animals for sacrifice. -घ्नa. slaughtering cattle; वृथापशुध्नः प्राप्नोति प्रेत्य जन्मनि जन्मनि Ms.5.38. -चर्या copulation. -देवता the deity to whom an animal is offered.

धर्मः the nature or characteristics of cattle.

treatment of cattle.

promiscuous cohabitation; अयं (नियोगः) द्विजैर्हि विद्वद्भिः पशुधर्मो विगर्हितः Ms.9.66.

the marrying of widows. -नाथः an epithet of Śiva. -पः a herdsman.

पतिः an epithet of Śiva; Me.38,58; पशुपतिरपि तान्यहानि कृच्छ्रादगमयदद्रिसुतासमा- गमोत्कः Ku.6.95. कस्त्वं ? शूली,.........पशुपतिर्नैव दृश्ये विषाणे Subhāṣ.

a herdsman, owner of cattle.

N. of a philosopher who taught the philosophical doctrine called पाशुपत; see Sarva. S. ad loc. -पालः, -पालकः a herdsman. पालनम्, -रक्षणम् the tending or rearing of cattle

पाशः the cord with which the sacrificial animal is bound.

an animal sacrifice.

the bonds which enchain the individual soul, the world of sense. -पाश- कम् kind of coitus or mode of sexual enjoyment; स्त्रियमानतपूर्वाङ्गीं स्वपादान्तःपदद्वयम् । ऊर्ध्वांशेन रमेत् कामी बन्धो$यं पशुपाशकः ॥ Ratimañjarī. -प्रेरणम् the driving of cattle.-बन्धः an animal-sacrifice. -बन्धकः a rope for tethering cattle. -मतम् an erroneous or false doctrine. -मारम्ind. according to the manner of slaughtering animals; निष्पिष्यैनं बलाद्भूमौ पशुमारममारयत् Mb.1.154.3; Bhāg. 4.13.41; इष्टिपशुमारं मारितः Ś.6. -यज्ञः, -यागः, -द्रव्यम् an animal-sacrifice. -रज्जुः f. a cord for tethering cattle.-राजः a lion. -लोहितपः a fly. -ष a. Ved. giving cattle.-समाम्नायः a collection of names for animals. -संभवःa. produced by animals (as flesh, honey, butter, etc.); Ms.8.328. -हव्यम् an animal sacrifice; Ms.4.28.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पशु ind. see , behold! L.

पशु m. ( instr. पशुनाor श्व; dat. पश्वेor पशवे; gen. पश्वस्or शोस्; du. पश्वा; acc. pl. पश्वस्or शून्)cattle , kine ( orig. " any tethered animal " ; singly or collect. " a herd ") , a domestic or sacrificial animal (as opp. to मृग, " wild animal " ; 5 kinds are enumerated , " men , kine , horses , goats and sheep " [ AV. xi , 2 , 9 etc. ] , to which are sometimes added mules arid asses [ MBh. vi , 155 etc. ] or camels and dogs [ AV. iii , 10 , 6 Comm. ]) RV. etc.

पशु m. ( instr. पशुनाor श्व; dat. पश्वेor पशवे; gen. पश्वस्or शोस्; du. पश्वा; acc. pl. पश्वस्or शून्)cattle , kine ( orig. " any tethered animal " ; singly or collect. " a herd ") , a domestic or sacrificial animal (as opp. to मृग, " wild animal " ; 5 kinds are enumerated , " men , kine , horses , goats and sheep " [ AV. xi , 2 , 9 etc. ] , to which are sometimes added mules arid asses [ MBh. vi , 155 etc. ] or camels and dogs [ AV. iii , 10 , 6 Comm. ]) RV. etc.

पशु m. any animal or brute or beast (also applied contemptuously to a man ; See. नर-प्and नृ-प्)

पशु m. a mere animal in sacred things i.e. an uninitiated person Cat.

पशु m. an animal sacrifice AitA1r. BhP.

पशु m. flesh RV. i , 166 6 an , ass L.

पशु m. a goat L.

पशु m. a subordinate deity and one of शिव's followers L.

पशु m. (with माहेश्वरs and पाशुपतs) the individual soul as distinct from the divine Soul of the universe RTL. 89

पशु m. Ficus Glomerata L.

पशु m. ( pl. )N. of a people MBh. ( v.l. पत्ति)

पशु n. cattle (only as acc. before मन्यते[ VS. xxiii , 30 ] and मन्यमान[ RV. iii , 53 , 23 ] ; and pl. पशूनिR. Katha1s. )([ cf. Zd. pasu ; Lit. pecu ; Old Pruss. pecku ; Goth. fai4hu ; Germ. fihu , vihe , Vieh ; Angl.Sax. feoh ; Eng. fee.])

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--born of सविता: ग्राम्य and आरण्य; killing of except in यज्ञस् considered as हिम्सा; sacrifice of, for preta, भूत, and गणस् irreligious and sinful; फलकम्:F1: भा. VI. १८. 1; VII. १५. 7-१०; XI. १०. २८; २१. २९-30; Vi. I. 5. ५१-2.फलकम्:/F the sages finding many heads of cattle for sacrificial purposes by Indra com- plained about the हिम्सा and said that हिम्सा must be remov- ed from the sacrifices and that they could be performed only with seeds and corns; there was a difference of opinion and the sages referred the question to king Vasu; he called it हिम्सा and was punished; final conclusion that in killing पशु in a यज्ञ there was no हिम्सा; फलकम्:F2: वा. ५७. ९२-114.फलकम्:/F fourteen kinds dis- tinguished. फलकम्:F3: Br. IV. 6. ५४; II. ३२. ११-2, १६.फलकम्:/F [page२-306+ २८]

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Paśu : m. (pl.): Name of a people.

Listed by Saṁjaya among the northern mleccha people of the Bhāratavarṣa (uttarāś cāpare mlecchā janā…) 6. 10. 63; (kāśmīrāḥ paśubhiḥ saha) 6. 10. 66.


_______________________________
*3rd word in right half of page p763_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Paśu : m. (pl.): Name of a people.

Listed by Saṁjaya among the northern mleccha people of the Bhāratavarṣa (uttarāś cāpare mlecchā janā…) 6. 10. 63; (kāśmīrāḥ paśubhiḥ saha) 6. 10. 66.


_______________________________
*3rd word in right half of page p763_mci (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Paśu means ‘animal’ generally, including man. There is frequent mention[१] of the five sacrificial animals--the horse, the cow, the sheep, the goat, and man. Seven such domestic animals are spoken of in the Atharvaveda[२] and later;[३] probably, as Whitney[४] observes, merely as a sacred mystic number, not, as the commentator[५] explains, the usual five with the ass and the camel added. Animals are also referred to as ubhayadant and anyatodant. They are further[६] classified as those which take hold with the hand (hastādānāḥ), man (puruṣa), elephant (hastin), and ape (markaṭa), and those which grasp by the mouth (mukhādānāḥ). Another division is that of biped (dvipād) and quadruped (catuṣpād).[७] Man is a biped;[८] he is the first (prathama) of the beasts;[९] he alone of animals lives a hundred years (śatāyus),[१०] and he is king of the animals.[११] He possesses speech (vāc) in conjunction with the other animals.[१२] In the Aitareya Āraṇyaka[१३] an elaborate distinction is drawn between vegetables, animals, and man in point of intellect.

Of animals apart from man a threefold division is offered in the Rigveda[१४] --into those of the air (vāyavya), those of the jungle (āraṇya), and those of the village (grāmya), or tame animals. The division into āraṇya and grāmya animals is quite common.[१५] In the Yajurveda Saṃhitās[१६] is found a division into eka-śapha, ‘whole-hoofed’; kṣudra, ‘small’; and āraṇya, ‘wild,’ the two former classes denoting the tame animals.[१६] The horse and the ass are eka-śapha;[१७] the kṣudra are the sheep, the goat, and the ox: this distinction being parallel to that of ubhayadant and anyatodant.[१८] Zimmer[१९] sees in a passage of the Atharvaveda[२०] a division of wild animals (āraṇya) into five classes: (1) those of the jungle described as the ‘dread beasts which are in the wood’ (mṛgā bhīmā vane hitāḥ); (2) winged creatures, represented by the Haṃsa, ‘gander,’ Suparṇa, ‘eagle,’ Śakuna, ‘bird’; (3) amphibia--Śiṃśumāra, ‘alligator,’ and Ajagara, ‘crocodile’ (?); (4) ‘fish,’ Purīkaya, Jaṣa, and Matsya; (5) insects and worms (described as rajasāḥ). But this division is more ingenious than probable, and it is ignored by both Bloomfield[२१] and Whitney.[२२]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पशु न.
पशुयाग, जो हविर्यज्ञ के रूप में व्यवहृत होता है और इसका ‘इष्टविध’ अथवा सोमविध के रूप में वैभिन्न्य बतलाया गया है; पूर्व वाले में ‘प्रणीता’ जल तैयार करना एवं इसको ले जाना, विष्णु-क्रम करना, वध्यपशु के निश्चित अंगों की आहुति देना, आदि, और बाद वाले से यह भिन्न है, आप.श्रौ.सू. 7.28.1; का.श्रौ.सू. 6.2.4 (व्रतोपाय प्रणीताऽऽज्यभाग-भागावदान-पूर्णपात्र-विष्णुक्रमान् कुर्या- द्धविर्यज्ञविधे) भाष्य-फिलहाल इसके दो प्रकार हैं ः स्वतन्त्र पशु-याग, जो सामान्यतया ‘निरूढपशुबन्ध’ जिसे ‘निर्मित’ कहा जाता है, के नाम से जाना जाता है (आश्व.श्रौ.सू. 3.8.3 भाष्य) और एक का सम्बन्ध सोमयाग से है, ‘सौम्य’ (आश्व.श्रौ.सू. 3.8.3) ः अगनीषोमीय, सवनीय एवं अनुबन्ध्य। ‘निरुढपशुबन्ध’ जो अगिन्षोमीय की विकृति है, सभी अन्य पशुयागों की (वह) प्रकृति है।

  1. Taittirīya Saṃhitā, iv. 2, 10, 1-4;
    Kāṭhaka Saṃhitā, xvi. 17;
    Maitrāyaṇī Saṃhitā, ii. 7, 17;
    Vājasaneyi Saṃhitā, xiii. 47-51, Cf. Av. xi. 2, 9;
    Taittirīya Saṃhitā, iv. 3, 10, 1-3;
    v. 5, 1, 1. 2;
    vi. 5, 10, 1;
    Vājasaneyi Saṃhitā, xiv. 28-31, etc.
  2. Av. iii. 10, 6.
  3. Śatapatha Brāhmaṇa, ii. 8, 4, 16;
    ix. 3, 1, 20;
    xii. 8, 3, 13 (where they are called jāgatāḥ, perhaps as numbering 12);
    Pañcaviṃśa Brāhmaṇa, x. 2, 7.
  4. Translation of the Atharvaveda, 103.
  5. On Av. iii. 10, 6. The St. Petersburg Dictionary suggests ‘mule’ and ‘ass’ as the two making up seven (cf. Mahābhārata, vi. 165 et seq.). Zimmer's view (Altindisches Leben, 76) is that ‘goat,’ ‘sheep,’ ‘ox,’ ‘horse,’ ‘dog,’ ‘ass,’ and ‘camel’ or ‘mule,’ are meant.
  6. Taittirīya Saṃhitā, vi. 4, 5, 7;
    Maitrāyaṇī Saṃhitā, iv. 5, 7 (where puruṣa must be read for paruṣa).
  7. Rv. iii. 62, 14;
    Av. iii. 34, 1, etc. Zimmer, 73, n., suggests that the division is Indo-European, as the Inguvenic tables make a distinction between dupursus and peturpursus.
  8. Taittirīya Saṃhitā, iv. 2, 10, 1, 2;
    Vājasaneyi Saṃhitā, xvii. 47, 48.
  9. Śatapatha Brāhmaṇa, vi. 2, 1, 18;
    vii. 5, 2, 6.
  10. Taittirīya Saṃhitā, iii. 2, 6, 3;
    Śatapatha Brāhmaṇa, vii. 2, 5, 17.
  11. Kāṭhaka Saṃhitā, xx. 10;
    Śatapatha Brāhmaṇa, iv. 5, 5, 7. Cf. Weber, Zeitschrift der Deutschen Morgenländischen Gesellschaft, 18, 274.
  12. Rv. viii. 100, 11.
  13. ii. 3, 2, with Keith's note.
  14. x. 90, 8.
  15. Av. iii. 31, 3. Cf. ii. 34, 1, with Whitney's note, Translation of the Atharvaveda, 78;
    xi. 2, 24;
    Maitrāyaṇī Saṃhitā, iii. 2, 3;
    9, 7;
    Kāṭhaka Saṃhitā, xiii. 12;
    Taittirīya Āraṇyaka, iii. 2, 29. 32;
    Śatapatha Brāhmaṇa, ii. 7, 1, 8;
    2, 8. Cf. xi. 8, 3, 2, where there is reference to animals being tied up at night in their stalls.
  16. १६.० १६.१ Taittirīya Saṃhitā, iv, 3, 10, 2;
    Vājasaneyi Saṃhitā, xiv. 30.
  17. Zimmer, 74.
  18. Cf. Av. v. 31, 3;
    Taittirīya Saṃhitā, ii. 2, 6, 3, with Taittirīya Saṃhitā, ii. 1, 1, 5: v. 1, 1, 3;
    2, 6.
  19. Op. cit., 77, 78.
  20. xi, 2, 24. 25, compared with xii. 1, 40, 51.
  21. Hymns of the Atharvaveda, 631.
  22. Translation of the Atharvaveda, 633, 634.

    Cf. Zimmer, Altindisches Leben, 72. 77.
"https://sa.wiktionary.org/w/index.php?title=पशु&oldid=500862" इत्यस्माद् प्रतिप्राप्तम्