महिला

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

नामः[सम्पाद्यताम्]

महिळा शब्दस्य बहुवचनम्

अनुवादाः[सम्पाद्यताम्]

]]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महिला, स्त्री, (मह्यत इति । मह पूजायाम् + “सलिकल्यनिमहीति ।” उणा ० । १ । ५५ । इति इलच् टाप् ।) स्त्रीमात्रम् । प्रियङ्गुलता । इत्यमरः । २ । ६ । २ ॥ रेणुकानामकगन्धद्रव्यम् । इति राजनिर्घण्टः ॥ मदमत्ता स्त्री । इति शब्दरत्नावली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महिला स्त्री।

स्त्री

समानार्थक:स्त्री,योषित्,अबला,योषा,नारी,सीमन्तिनी,वधू,प्रतीपदर्शिनी,वामा,वनिता,महिला,वासिता,वशा

2।6।2।2।4

स्त्री योषिदबला योषा नारी सीमन्तिनी वधूः। प्रतीपदर्शिनी वामा वनिता महिला तथा॥

अवयव : आर्तवम्,स्त्रीस्तनम्

पति : पुरुषः

सम्बन्धि2 : स्त्रीकट्याः_पश्चाद्भागः,स्त्रीकट्याः_अग्रभागः,स्त्रीयोनिः

वैशिष्ट्यवत् : स्त्रीणाम्_श्रृङ्गारभावजाः_क्रिया

 : पत्नी, नर्तकी, स्त्रीविशेषः, कोपनस्त्री, अत्यन्तोत्कृष्टस्त्री, पट्टमहिषी, राजभार्या, पतिपुत्रातिमती, पतिव्रता, प्रथममूढा, स्वेच्छाकृतपतिवरणा, दोषवारणकृतकुलरक्षास्त्री, कन्या, अदृष्टरजस्का, प्रथमप्राप्तरजोयोगा, यौवनयुक्ता, पुत्रभार्या, प्राप्तयौवना_पितृगेहस्था, धनादीच्छायुक्ता, मैथुनेच्छावती, या_कान्तेच्छयारतिस्थानं_गच्छती_सा, स्वैरिणी, अपत्यरहिता, पतिपुत्ररहिता, विधवा, सखी, सुमङ्गली, पक्वकेशी, स्वयम्ज्ञात्री, प्रशस्तबुद्धी, शूद्रस्यभार्या, शूद्रजातीया, आभीरी, वैश्यजातीया, क्षत्रियजातीया, स्वयम्विद्योपदेशीनी, स्वयम्मन्त्रव्याख्यात्री, आचार्यभार्या, वैश्यपत्नी, क्षत्रियपत्नी, विद्योपदेष्टृभार्या, वीरस्य_भार्या, वीरस्य_माता, प्रसूता, नग्ना, दूती, अर्धवृद्धा_काषायवसना_अधवा_च_स्त्री, परवेश्मस्था_स्ववशा_शिल्पकारिका_च_स्त्री, कृष्णकेशी_प्रेष्यान्तःपुरचारिणी_च_स्त्री, वेश्या, जनैः_सत्कृतवेश्या, परनारीं_पुंसा_संयोजयित्री, शुभाशुभनिरूपिणी, रजस्वला, गर्भवशादभिलाषविशेषवती, रजोहीना, गर्भिणी, द्विवारमूढा, द्व्यूढाप्रधानभार्यः, जननी, भगिनी, भर्तृभगिनी, परस्परम्_भ्रातृभार्या, भ्रातृपत्निः, मातुलभार्या, पत्युर्वा_पत्न्याः_वा_माता, अतिबालिका, द्वारस्था_योषित्, नटी, परद्रोहकारी

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महिला¦ स्त्री मह--इलच्।

१ योषिति अमरः।

२ प्रियङ्गुलतायां

३ रेणुकागन्धद्रव्ये राजनि॰

४ मत्तायां स्त्रियाञ्च शब्दर॰। एलच्। महेलापि योषिति शब्दर॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महिला¦ f. (-ला)
1. A woman, a female.
2. A woman literally or figura- tively intoxicated.
3. A plant bearing a fragrant seed, commonly Priyangu.
4. A perfume commonly Ren4uka
4. E. मह् to worship or be worshipped, Una4di aff. इलच्; also महला and महेला |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महिला [mahilā], [मह्-इलच् Uṇ.1.54]

A woman; तवैतद्वक्षोज- द्वितयमरविन्दाक्षमहिले Lakṣmīlaharī S.22.

An amorous or intoxicated woman; विरहेण विकलहृदया निर्जलमीनायते महिला Bv.2.68.

The creeper called Priyaṅgu.

A kind of perfume of fragrant plant (रेणुका). -Comp. -आह्वया the Priyaṅgu creeper; कान्ता लता महिलाङ्वया.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महिला f. ( accord. to Un2. i , 55 fr. 1. मह्)a woman , female Hit. Sa1h. (See. महेला)

महिला f. a woman literally or figuratively intoxicated L.

महिला f. a partic. fragrant drug L. (= प्रियङ्गुBhpr. )

महिला f. N. of a river Sin6ha7s.

"https://sa.wiktionary.org/w/index.php?title=महिला&oldid=503466" इत्यस्माद् प्रतिप्राप्तम्