अज्ञानम्

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

  • अज्ञानं, मौढ्यं, आकृतिबुद्धित्वं, अज्ञत्वं, अज्ञानत्वं, मुग्धत्वम्।

अकारान्त-नपुंसकलिङ्गपदम्

नाम[सम्पाद्यताम्]

  • अविद्या
  • योगशास्त्ररीत्या पञ्चविधक्लेशेषु अन्यतमम् ।
  • अद्वैतमयतानुसारं विद्याविरोधि ज्ञानं, माया, भ्रान्तिविशेषः ।

अनुवादाः[सम्पाद्यताम्]

  1. आङ्ग्लभाषा -ignorance, illusion, noncognizance
  2. मलयालम् -അജ്ഞാനം,അറിവില്ലായ്മ ।
  3. हिन्दीभाषा-अज्ञान्।
  4. तेलुगु-అజ్ఞానమ
  5. कन्नडभाषा-ಅಜ್ಞಾನ ।

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अज्ञानम्, क्ली, (ज्ञा + भावे ल्युट् नज्ञानं नञ्समासः) विरुद्धज्ञानं । तत्पर्य्यायः । अविद्या २ अहम्मतिः ३ । इत्यमरः ॥ सृष्टिकाले व्रह्मा प्रथमं पञ्च- प्रकारमज्ञांनं ससर्ज । यथा । तमः १ मोहः २ महामोहः ३ तामिस्रं ४ अन्धतामिस्रं ५ । इति श्रीभागवतं ॥ वेदान्तमते सदसद्भ्यामनि- र्व्व चनीयं त्रिगुणात्मकं भावरूपं ज्ञानविरोधि यत्किञ्चित् । ज्ञानरहिते त्रि ॥ (यथा मनुः -- अज्ञानात् वारुणीं पीत्वा संस्कारेणैव शुद्धति । अज्ञानात्प्राश्य विण्मूत्रं । अज्ञानात् वालभावाच्च साक्ष्यं वितथमुच्यते ॥)

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--of तमस् quality and the source of all dffi- culties; the enemy to knowledge; creates a thirst for desire (राग)। If not got rid of, one attains तिर्यक्-योनि। Br. IV. 3. ४१ and ४९; 4. २३. वा. १०२. ६२, ६९.

"https://sa.wiktionary.org/w/index.php?title=अज्ञानम्&oldid=453655" इत्यस्माद् प्रतिप्राप्तम्