अजा

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

नामम्[सम्पाद्यताम्]

क्षीरार्थम्, माम्सार्थम् वा पाल्यमाना पशु विशेषा

अजा

अनुवादाः[सम्पाद्यताम्]

,

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजा, स्त्री, (न जायते नोत्पद्यते अपि तु उत्पद्यते न + जन् + कर्त्तरि ड नञ् समासः । अत्र नञ्- शब्दः शिरश्चालने । आद्याशक्तिपक्षे नञ्निषे- धार्थः, अजामेकां लोहितशुक्लकृष्णां नमाम इति साङ्ख्यतत्त्वकौमुद्यां ।) छागी । इत्यमरः ॥ माया । आद्या शक्तिः । इति पुराणं ॥ (“अजामेकां लो- हितकृष्णशुक्लां बह्वीः प्रजाः सृजमानां सरू- पाम् अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोग्यामजोऽन्यः” -- इति श्वेताश्वतरोपनि- षद् ॥) ओषधिभेदः । (यथा सुश्रुते, -- “अजा महौषधी ज्ञेया शङ्खकुन्देन्दुपाण्डुरा” ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजा स्त्री।

अजा

समानार्थक:अजा,छागी

2।9।76।1।1

अजा छागी शुभच्छागबस्तच्छगलका अजे। मेढ्रोरभ्रोरणोर्णायु मेष वृष्णय एडके॥

पति : अजः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजा [ajā], [न जायते इत्यजा]

(According to Sāṅkhya Philosophy) Prakṛti or Māyā, the verse which refers to अजा, (अजामेकां लोहितशुक्लकृष्णाम् &c.) is interpreted by the Vedāntins as referring to the प्रकृति consisting of तेजस्, अप् and अन्न, See Ś. B.

A she-goat. -Comp. -गलस्तनः the fleshy protuberance or nipple hanging down from the neck of goats: (fig.) an emblem of anything worthless or useless; धर्मार्थकाममोक्षाणां यस्यैको$पि न विद्यते । ˚स्तनस्येव तस्य जन्म निरर्थकम् ॥ स्तनवदवलम्बते यः कण्ठे $जानां मणिः स विज्ञेयः Bṛ. S.65.3. -जीवः, -पालकः a goatherd, See अजजीव &c. -तौल्वलिः [शाक ˚गण] N. of a sage who lived on the milk of goats (अजादुग्धेन वर्तमानः). अजका-अजिका (स्वार्थे कन् टाप्)

A young she-goat.

[अजस्य विकारः अवयवः गलस्तनः पुरीषं वा] The fleshy protuberance on the neck, or its excrement.

A disease of the pupil of the eye. -Comp. -जातः [अजकेव जातः] the above disease, (अजापुरीषप्रतिमो रुजावान् सलोहितो लोहितपिच्छिलास्रः । विदार्य कृष्णं प्रचयो$भ्युपैति तं चाजकाजातमिति व्यवस्येत् ॥)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजा f. N. of प्रकृति, of मायाor IllusionSee. अ-जा( s.v. 2. अ-जा)

अजा f. a she-goat

अजा f. N. of a plant whose bulbs resemble the udder of a goat Sus3r.

अजा/ अ-जा f. N. of प्रकृति, मायाor Illusion(See. also 1. अजand 1. अजन).

अजा f. a she-goat.See. 1. अज.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--born of यशोदा--माया (s.v); फलकम्:F1: भा. X. 3. ४७; १३. ५२.फलकम्:/F the energy of the Creator--through her, Hari is spoken of in nine forms. फलकम्:F2: Ib., XI. 9. २८; XII. ११. ३१.फलकम्:/F

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजा स्त्री.
बकरी, ऋ.वे. 8.7०.5; अ.वे. 6.11.1; तै.सं. 2.1.1.6; ‘अगनीषोमाभ्याम् अजां तया अमृतत्वम् अशीया’, पञ्च.ब्रा. 1.8.6; ‘अजायां होतव्यम्’, ता.ब्रा. 3.7.3.1; प्रजापति के छिन्न मस्तक से उत्पन्न शग् से जन्मा हुआ, श.ब्रा. 14.1.2.13, 25; ‘यदि ----- अगिर्न्मथ्यमानो न जायेत दक्षिणे कर्णे होतव्यम्’, आप.श्रौ.सू. 9.3.5; ‘अनुनयति अजां पुंश्छागलाम्’, आप.श्रौ.सू. 15.1.6 (प्रवर्ग्य अथवा महावीर पात्र के लिए मृदा-सञ्चयन के लिए जाते समय घोडे़ के पीछे चलाता है); 22.6.7; ला.श्रौ.सू. 2.7.17; ‘नित्यम् अभोज्यं क्षीरम् ------ सूतके अजामहिष्योश्च’, गौ.ध.सू. अज एकपाद अजा 39 2.8.23; सोम के मूल्य (क्रयण) की एक इकाई, भा.श्रौ.सू. 1०.17.4; प्रवर्ग्य में इसके दुग्ध का प्रयोग होता है, 11.2.1०; प्राचीनवंश के दक्षिणी द्वार के बाहर एक शङ्कु से बँधा हुआ, 11.6.1०।

"https://sa.wiktionary.org/w/index.php?title=अजा&oldid=484551" इत्यस्माद् प्रतिप्राप्तम्