आखुः

विकिशब्दकोशः तः
मूषिकः

सम्स्कृतम्[सम्पाद्यताम्]

नामम्[सम्पाद्यताम्]

मूषिकः

अनुवादाः[सम्पाद्यताम्]

आम्गलम्- mouse, rat

मलयाळम्= എലി, മൂഷികൻ,

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आखुः, पुं, (आङ् + खन + कुः ।) मूषिकः । इत्यमरः ॥ (यथा नीतिशतके । “कृत्वाखुविर्वरं स्वयं निप- तितो नक्तं मुखे भोगिनः” ।) शूकरः । चौरः । इति हेमचन्द्रः ॥ देवताडवृक्षः । इति रत्नमाला ॥ (आखुमांसगुणा यथा, -- (“आखोर्मांसं सपदि बहुधा खण्डखण्डीकृतं यत्तैले पाच्यं द्रवति निरतं यावदेतन्न सम्यक् । तत्तैलाक्तं वसनमनिशं योनिभागे दधाना, हन्ति ब्रीडाकरभगफलं नात्र सन्देहबुद्धिः” ॥ इति वैद्यकचक्रपाणिसंग्रहः ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आखुः [ākhuḥ], [आखनतीत्याखुः, आखन् - कुः डिच्च Uṇ.1.33]

A mouse, rat, mole; आखुं चिदेव देव सोम Rv.9.67.3. अत्तुं वाञ्छति शाम्भवो गणपतेराखुं क्षुधार्तः फणी Pt.1.159.

A thief.

A hog. cf. पोत्रिमूषिखयोराखुः Nm.

A spade.

A miser.; विभवे सति नैवात्ति न ददाति जुहोति न । तमाहुराखुम्.

The grass Lipeocercis Serrata (देवताड). -Comp. -उत्करः a mole-hill. -उत्थ a. produced from a mouse. (-त्थः) [आखूनामुत्थानम् P.III.2.4 Vārt.] the rising or appearance of rats, a swarm of rats. -करीषम् a mole-hill. -कर्णपर्णिका, -पर्णिका, -कर्णी, -पर्णी the plant Salvinia Cucullata Roxb (Mar. उंदीरकानी). -गः, -पत्रः, -रथः, -वाहनः epithets of Gaṇesa (whose vehicle is rat); तमाखुपत्रं राजेन्द्र भज मा ज्ञानदायकम् Subhāṣ.-घातः a Śūdra or a man of low caste and profession; (lit.) rat-catcher or killer.

पाषाणः a kind of mineral.

a loadstone. -फला The plant लघुदन्ती.-भुज्, -भुजः a cat. -विषहा a kind of grass (देवताडवृक्ष, देवतालीलता) considered as a remedy for a rat's bite.

"https://sa.wiktionary.org/w/index.php?title=आखुः&oldid=214595" इत्यस्माद् प्रतिप्राप्तम्