स्त्री

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

  • स्त्री, महिला, प्रजापती, स्वामिनी, देवी, वनिता, नारी, महती, अङ्गना।

नामम्[सम्पाद्यताम्]

  • स्त्री नाम महिला।

ईकारान्त स्रीलिङ्ग स्त्री शब्दः

निर्मित शब्दाः[सम्पाद्यताम्]

  • कन्यास्त्री
  • वारस्त्री
  • स्त्रीलिङ्ग
  • देवस्त्री

अनुवादाः[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्त्री, स्त्री, (स्त्यायति गर्भो यस्यामिति । स्त्यै + “स्त्यायतेः ड्रट् ।” उणा० ४ । १६५ । ड्रट् । डित्त्वात् टिलोपः । टित्त्वात् ङीप् ।) स्तन- योन्यादिमती । तत्पर्य्यायः । योषित् २ अवला ३ योषा ४ नारी ५ सीमन्तिनी ६ बधूः ७ प्रतीप- दर्शिनी ८ वामा ९ वनिता १० महिला ११ इत्यमरः । २ । ६ । २ ॥ प्रिया १२ रामा १३ जनिः १४ जनी १५ योषिता १६ जोषित् १७ जोषा १८ जोविता १९ वनिका २० महे- लिका २१ महेला २२ । इति शब्दरत्नावली ॥ शर्व्वरी २३ सिन्दूरतिलका २४ सुभ्रूः २५ । इति जटाधरः ॥ सुनयना २६ वामदृक् २७ अङ्गना २८ ललना २९ कान्ता ३० पुरन्ध्री ३१ वरवर्णिनी ३२ सुतनुः ३३ तन्वी ३४ तनुः ३५ कामिनी ३६ तन्वङ्गी ३७ रमणी ३८ कुरङ्गनयना ३९ भीरुः ४० भाविनी ४१ विलासिनी ४२ नित- म्बिनी ४३ मत्तकासिनी ४४ सुनेत्रा ४५ प्रमदा

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्त्री स्त्री।

स्त्री

समानार्थक:स्त्री,योषित्,अबला,योषा,नारी,सीमन्तिनी,वधू,प्रतीपदर्शिनी,वामा,वनिता,महिला,वासिता,वशा

2।6।2।1।1

स्त्री योषिदबला योषा नारी सीमन्तिनी वधूः। प्रतीपदर्शिनी वामा वनिता महिला तथा॥

अवयव : आर्तवम्,स्त्रीस्तनम्

पति : पुरुषः

सम्बन्धि2 : स्त्रीकट्याः_पश्चाद्भागः,स्त्रीकट्याः_अग्रभागः,स्त्रीयोनिः

वैशिष्ट्यवत् : स्त्रीणाम्_श्रृङ्गारभावजाः_क्रिया

 : पत्नी, नर्तकी, स्त्रीविशेषः, कोपनस्त्री, अत्यन्तोत्कृष्टस्त्री, पट्टमहिषी, राजभार्या, पतिपुत्रातिमती, पतिव्रता, प्रथममूढा, स्वेच्छाकृतपतिवरणा, दोषवारणकृतकुलरक्षास्त्री, कन्या, अदृष्टरजस्का, प्रथमप्राप्तरजोयोगा, यौवनयुक्ता, पुत्रभार्या, प्राप्तयौवना_पितृगेहस्था, धनादीच्छायुक्ता, मैथुनेच्छावती, या_कान्तेच्छयारतिस्थानं_गच्छती_सा, स्वैरिणी, अपत्यरहिता, पतिपुत्ररहिता, विधवा, सखी, सुमङ्गली, पक्वकेशी, स्वयम्ज्ञात्री, प्रशस्तबुद्धी, शूद्रस्यभार्या, शूद्रजातीया, आभीरी, वैश्यजातीया, क्षत्रियजातीया, स्वयम्विद्योपदेशीनी, स्वयम्मन्त्रव्याख्यात्री, आचार्यभार्या, वैश्यपत्नी, क्षत्रियपत्नी, विद्योपदेष्टृभार्या, वीरस्य_भार्या, वीरस्य_माता, प्रसूता, नग्ना, दूती, अर्धवृद्धा_काषायवसना_अधवा_च_स्त्री, परवेश्मस्था_स्ववशा_शिल्पकारिका_च_स्त्री, कृष्णकेशी_प्रेष्यान्तःपुरचारिणी_च_स्त्री, वेश्या, जनैः_सत्कृतवेश्या, परनारीं_पुंसा_संयोजयित्री, शुभाशुभनिरूपिणी, रजस्वला, गर्भवशादभिलाषविशेषवती, रजोहीना, गर्भिणी, द्विवारमूढा, द्व्यूढाप्रधानभार्यः, जननी, भगिनी, भर्तृभगिनी, परस्परम्_भ्रातृभार्या, भ्रातृपत्निः, मातुलभार्या, पत्युर्वा_पत्न्याः_वा_माता, अतिबालिका, द्वारस्था_योषित्, नटी, परद्रोहकारी

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्त्री¦ स्त्री स्तु--ड्रट्। योषिति नार्य्याम् अमरः। तद्भेदादिकं रतिम॰ उक्तं यथा
“पद्मिनी चित्रिणी चैव शङ्खिनी हस्तिनी तथा। शशोभृगीवृषोऽश्वश्च स्त्रीपुंसोर्जातिलक्षणम्। भवति कमल-नेत्रा नासिकाक्षुद्ररन्ध्रा अविरलकुचयुग्या चारुकेशीकृशाङ्गी। मृदुवचनसुशीला गीतवाद्यानुरक्ता सकल-तनुसुवेशा पद्मनी

१ पद्मगन्धा। भवति रतिरसज्ञा नाति-खुर्वा न दीर्घा तिलकुसुमसुनासा स्निग्धनीलोत्पलाक्षी। घनकठिनकुचाद्या सुन्दरो बद्धलीला सकलगुणसमेताचित्रिणी

२ चित्रवक्त्रा। दीर्घातिदीर्घनयना वरसुन्दरीया कामोपभोगरसिका गुणशीलयुक्ता। रेखात्रयेणच विभूषितकण्ठदेशा सम्भोगकेलरसिका किल शङ्खिनी

३ सा। स्थूलाधरा स्थूलनितम्बभागा स्थलाङ्गुली स्थू-लकुचा सुशीला। कामोत्सुका गाढरतिप्रिया यानितम्बखर्वा करिणी

४ मता सा। शशके पद्मिनी तुष्टाचित्रिणी रमते मृगे। वृषभे शङ्खिनी तुष्टा हस्तिनीरमते हये। पद्मिनी पद्मगन्धा च मीनगन्धा चचित्रिणी। शङ्खिनी क्षारगन्धा च मदगन्धा चहास्तनी। बाला च तरुणी प्रौढा वृद्धा भवति ना-यिणा। गुणयोगेन रन्तव्या नारो वश्या भवेत् तदा। [Page5343-b+ 38] आ षोडशाद् भवेद् बाला तरुणी त्रिंशका मता। पञ्चपञ्चाशका प्रौढा भवेद्वृद्धा ततः परम्। फलमूला-दिभिर्बाला तरुणी रतियोगतः। प्रेमदानादिभिःप्रौढा वृद्धा च दृढताडनात्। बाला तु प्राणदा प्रोक्तातरुणी प्राणहारिणी। प्रौढा करोति वृद्धत्वं वृद्धामरणमादिशेत्। अङ्गष्ठे चरणे च गुल्फनिलये जातु-द्वये वस्तिके नाभौ वक्षसि जङ्घयोर्निगदिता कण्ठेकपोलेऽधरे। नेत्रे कर्णयुगे ललाटफलके मौलौ चवामभ्रुवामूर्द्धाधश्चलनक्रमेण कथिता चान्द्री कलापक्षयोः। सीमन्ते नयनेऽघरे च गलके वक्षस्तटेचूचुके नाभौ श्रोणितटे मनोभवगृहे जङ्घातटेगण्डके। गुलफे पादतले तदङ्गुलितटेऽङ्गुष्ठे च तिष्ठ-त्यसौ वृद्धिक्षीणतया समं शशिकला पक्षद्वयोर्योषिताम्। शुक्लपक्षे वसेद्वामे पादाङ्गुलिकनिष्ठके। शुक्लप्रतिपदादौच कृष्णे चाधः प्रलम्बते। पुंसूः सव्ये स्त्रियोऽवामेशुक्ले, कृष्णे विपर्य्ययः। एतानि कामस्थानानिज्ञेयानि नागरैः सदा। वलयुक्ता यदा नारी विप-रीतरतिर्भवेत्। सञ्चाल्य तु कलास्थानं रन्तव्याकामिनी तदा। नेत्रे कक्षे कपोले च हृदि पार्श्व-द्वयेऽपि च। ग्रीवायां नाभिदेशे च कामी चुम्बतिकामिनीम्। मुखे जङ्घे नितम्बे च जघने मदना-लये। स्तनयुग्मे सदा प्रीतः कानी चुम्बति कामिनीम्। प्रेम्णा स्त्रियं समालिङ्ग्य शीत्कारं सुखचुम्बनम्। कण्ठासक्तं पुनः कृत्वा गाढालिङ्गनमाचरेत्। विधृत्यहस्तौ जघनोपविष्टः शीत्कृत्य वक्त्रे च मुदा प्रचुम्ब्य। भगे च लिङ्गं स्तनमर्दनञ्च दत्त्वापि कृत्वा प्ररमेच्चकामी। केतक्यग्रनखं कृत्वा नखांस्त्रीन् पञ्च चैव वा। पृष्ठे च जघने योनौ दत्त्वा कामी रमेत् स्त्रियम्। नखरोमाञ्चितं कृत्वा दन्तेनाधरपीडनम्। ग्रीवामा-कृव्य यत्नेन योनौ लिङ्गेन ताडनम्। लिङ्गप्रवेशनकृत्वा धृत्वा गाढप्रयोगतः। पार्श्वद्वयेन सम्पीद्ध्य निस्पृहंताडयेद्भगम्। समालिङ्ग्य स्त्रियं गाढं स्तनयुग्मे चमर्दनम्। योनौ नाभौ च संमर्द्य निष्ठुरं लिङ्ग-ताडनम्। केशं करेण संगृह्य दृढं सन्ताडयेद्भ-गम्। वदने चुम्बनं कृत्वा भगं हस्तेन मर्दयेत्। कुचंकरेण संमर्द्य पीडयेदधरं दृढंम्। रसेन पद्मवन्धेनपद्मनीरतिमादिशेत्। शीत्कारं चुम्बनं पीडा गले हस्तेच चुम्बनम्। क्षणे क्षणे स्तने हस्तं चित्रणीरति-[Page5344-a+ 38] मादिशेत्। स्त्रीपुंसयोस्तथान्योन्यं भगे लिङ्गे चचुम्बनम्। रमणन्तु तथा गाढं शङ्खिणी रतिमादिशेत्। केशं करेण संनृह्य सदृढं गजवन्धनम्। भगंकरेण सन्ताड्य हस्तिनीरतिमादिशेत्। कूर्मपृष्ठंगजस्कन्धं पद्मगन्धं सुगन्धि यत्। अलामकं सुविस्तोर्णंपञ्चैतद् भगनुत्तमम्। शीतलं निम्नमत्युच्चं गोजिह्वा-सदृशं परम्। इत्युक्तं कामशास्त्रज्ञैभगदोषचतुष्टयम्”। स्त्रीशुभाशुभलक्षणन्तु उपयमशब्दे

१२

७८ पृष्ठादौ दृश्यम्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्त्री¦ f. (-स्त्री)
1. A woman or female in general.
2. A wife. E. स्त्यै to sound, ड्रट् Una4di aff., ङीप् fem. aff.; or ष्टु to praise, ड्रट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्त्री [strī], [स्त्यायेते शुक्रशोणिते यस्याम्]

A woman; श्रुतं दृष्टं स्पृष्टं स्मृतमि नृणां ह्लादजननं न रत्नं स्त्रीभ्यो$न्यत् क्वचिदपि कृतं लोकपतिना । तदर्थं धर्मार्थो विभववरसौख्यानि च ततो गृहे लक्ष्म्यो मान्याः सततमबला मानविभवैः ॥ Subh. Ratn.

A female of any animal; गजस्त्री, हरिणस्त्री &c.; स्त्रीणामशिक्षितपटुत्वममानुषीषु Ś.5.22.

A wife; स्त्रीणां भर्ता धर्मदाराश्च पुंसाम् Māl.6.18; Me.28.

A white ant.

The Priyaṅgu plant.

The feminine gender, or a word used in that gender; आपः स्त्रीभूम्नि Ak. -Comp. -आगारः, -रम् a harem, the women's apartments. -अध्यक्षः a chamberlain. -अभिगमनम् sexual intercourse.

आजीवः one who lives by his wife.

one who lives by keeping women for prostitution; Ms.11.63. -करणम् sexual connection.

कामः desire of intercourse with woman, fondness for women.

desire of a wife.

कार्यम् the business of women.

attendance on women or women's apartments; वैदेहकानां स्त्रीकार्यं मागधानां वणिक्पथः Ms.1.47. -कितवः a deceiver or seducer of women. -कुमारम् a woman and child. -कुसुमम् menses, the menstrual exeretion in women. -कृतम् sexual connection. -कोशः a dagger.-क्षीरम् mother's milk; आरण्यानां च सर्वेषां मृगाणां माहिषं विना । स्त्रीक्षीरं चैव वर्ज्यानि... Ms.5.9. -ग a. cohabiting with women. -गवी a milch-cow. -गुरुः a female Guru or priestess. -गृहम् = स्त्र्यगार q. v. -ग्राहिन् (in law) accepting the guardianship over a woman. -घोषः dawn, day-break. -घ्नः the murderer of a woman; Ms.9.232.-चरितम्, -त्रम् the doing of women.

चिह्नम् any mark or characteristic of the female sex.

the female organ, vulva. -चौरः a seducer of women, libertine.-जननी a woman who brings forth only daughters; Ms.9.81. -जातिः f. woman-kind, female sex. -जितः a hen-pecked husband; स्त्रीजितस्पर्शमात्रेण सर्व पुण्यं विनश्यति Śabdak; मृष्यन्ति ये चोपपतिं स्त्रीजितानां च सर्वशः (तेषामन्नं न भुञ्जति) Ms.4.217. -देहार्धः N. of Śiva. -धनम् a woman's private property over which she exercises independent control; it is of six kinds: अध्यग्न्यध्यावहनिकं दत्तं च प्रीति- कर्मणि । भ्रातृमातृपितृप्राप्तं ष़ड्विधं स्त्रीधनं स्मृतम् ॥ or according to others: पितृमातृपतिभ्रातृदत्तमध्यग्न्युपायनम् । आधिवेदनिकाद्यं च स्त्रीधनं परिकीर्तितम्; see also अन्वाधेयम्, बन्धुदत्तम्, यौतकम्, सौदायिकम्, शुल्कम्, पारिणाय्यम्, लावण्यार्जितम् and पादवन्दनिकम्.

धर्मः the duty of a woman or wife.

the laws concerning women; Ms.1.114.

menstruation.

copulation. -धर्मिणी a woman in her course; स्त्रीधर्मिणी वेपमाना शोणितेन समुक्षिता । एकवस्त्रा विकृष्टास्मि दुःखिता कुरुसंसदि ॥ Mb.3.12.62. -धवः a man.

ध्वजः the female of any animal.

an elephant. -नाथ a. one protected by a woman. -निबन्धनम् a woman's peculiar sphere of action or province; domestic duty, housewifery.-पण्योपजीविन् m. see स्त्र्याजीवः above. -परः a womanlover, lecher, libertine. -पिशाची a fiend-like wife.-पुंस् a woman who had become a man. -पुंसौ m. du.

wife and husband.

male and female; स्त्रीपुंसावात्मभागौ ते भिन्नमूर्तेः सिसृक्षया Ku.2.7. -पुंसलक्षणा a hermaphrodite. -पुंधर्मः the law regulating the duties of man and wife. -पुरम् the women's apartment. -पुष्पम् the menstrual excretion. -पूर्वः = स्त्रीजितः q. v.; स्त्रीपूर्वाः काण्डपृष्ठाश्च ...... (श्राद्धे नार्हन्ति) Mb.13.23.22. -प्रत्ययः a feminine affix (in gram.) -प्रसंगः (excessive) intercourse with women. -प्रसूः f. a woman who brings forth only daughters; Y.1.73. -प्रिय a. loved by women. (-यः) the mango tree. -बन्धः the sexual union. -बाध्यः one who suffers himself to be troubled by a woman.-बुद्धिः f.

the female understanding.

the counsel of a woman, female advice; स्त्रीबुद्धिः प्रलयंगता (प्रलयावहा) Subhāṣ. -भोगः sexual intercourse. -मन्त्रः a female stratagem, woman's counsel. -माया women's craft. -मुखपः the Aśoka tree. -यन्त्रम् a machine-like woman, machine in the form of a woman; स्त्रीयन्त्रं केन लोके विषममृ- तमयं धर्मनाशाय सृष्टम् Pt.1.191. -रजस् menstruation.-रञ्जनम् betel.

रत्नम् an excellent woman; स्त्रीरत्नेषु ममोर्वशी प्रियतमा यूथे तवेयं वशा V.4.25.

N. of Lakṣmī.-राज्यम् the kingdom of women. -लम्पट a. desirous of women.

लिङ्गम् the feminine gender (in gram.)

any mark of the female sex (as breast &c.).

the female organ. -लौल्यम् fondness for women. -वशः submissiveness to a wife, subjection to women. -वासः an ant-hill. -विधेय a. governed by a wife, uxorious; संनिवेश्य सचिवेष्वतःपरं स्त्रीविधेयनवयौवनो$भवत् R.19.4. -विवाहः contracting marriage with a woman; अष्टाविमान् समानेन स्त्रीविवाहान्निबोधत Ms.3.2. -विषयः sexual connection.-व्रणः the female organ. -शौण्ड a. fond of women.-संसर्गः female company. -संस्थान a. having a female shape; स्त्रीसंस्थानं चाप्यरस्तीर्थमारादुत्क्षिप्यैनां ज्योतिरेकं तिरो$भूत् Ś.5.3. -संगः attachment to women, or intercourse with women.

संग्रहणम् the act of embracing a woman (improperly).

adultery, seduction. -सभम् an assembly of women.

संबन्धः matrimonial alliance with a woman.

connection by marriage.

relation to women. -सेवा Devotion or addiction to women.

स्वभावः the nature of women.

a eunuch. -हत्या the murder of a woman. -हन्तृ the murderer of a woman; स्त्रीहन्तॄंश्च न संवसेत् Ms.11.19.

हरणम् the forcible abduction of women.

rape. -हारिन् m. a ravisher or seducer (of women).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्त्री f. (perhaps for सूत्री, or सोत्री, " bearer of children " , fr. 2. सू; accord. to some connected with Lat. sator ; nom. स्त्री; acc. in later language also स्त्रीम्and स्त्रीस्pl. )a woman , female , wife RV. etc.

स्त्री f. the female of any animal( e.g. शाखा-मृग-स्त्री, " a female monkey ") S3Br. MBh.

स्त्री f. a white ant L.

स्त्री f. the प्रियङ्गुplant L.

स्त्री f. (in gram.) the feminine gender Nir. S3Br. etc.

स्त्री f. a kind of metre Col.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the region of adharma, and of Kali; फलकम्:F1:  भा. I. १७. ३८.फलकम्:/F duties and behaviour of; to be avoided by a ब्रह्मचारिन्; फलकम्:F2:  Ib. VII. ११. २५. २९; १२. 7-9.फलकम्:/F becomes केशशूल in Kali; more women than men; unfit for rule, if [page३-716+ ३४] there were no husband; फलकम्:F3:  Br. II. ३१. ५१ and ५४: IV. १४. १५.फलकम्:/F killing a woman a heinous crime; Hari cursed to be born on earth for having slain भृगु's wife. फलकम्:F4:  Ib. II. ३६. १८१ and १८{??}; III. ७२. १३८-40.फलकम्:/F No शील or व्रत; but fond of wine and meat in the Kali age; फलकम्:F5:  वा. ५८. ४३.फलकम्:/F conditions making her unfit for intercourse; फलकम्:F6:  Vi. III. ११. ११५-17.फलकम्:/F to be honoured and not to be fully confided. फलकम्:F7:  Ib. III. १२. ३०.फलकम्:/F
(II)--in Kali age; personal charm in the possession of hair; deserts her husband for power; a wealthy man, con- sidered as husband; fickle, short of stature, and gluttonous, speaks lies, is indecent and immoral; child bearing at the age of 5 or 6; फलकम्:F1:  Vi. VI. १७-18, २८-31, ४१.फलकम्:/F by honouring her husband she is elevated. फलकम्:F2:  Ib. VI. 2. २८-9.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


STRĪ :

1) Origin. In both Hindu and Christian scriptures, the story about the origin of woman appears to be similar. It is stated in Manusmṛti, Chapter 1, Verse 32, that Brahmā divided his body into two and made one part male and the other part female and the male embraced the female, from which union was born the Virāṭpuruṣa.

Dvidhā kṛtvātmano deha-
mardhena puruṣosbhavat /
Ardhena nārī tasyāṁ sa
Virājamasṛjat prabhuḥ //


In the book of Genesis in the Bible, the origin of the first woman is given. It is somewhat similar to the one given above. God created Adam as the first man. God caused a deep sleep to fall upon Adam. Then he took a rib from Adam, made a woman with it, and gave that woman, who was called Eve, to Adam as wife.

2) Fascination. A story as given below occurs in Devī Purāṇa, which states how woman acquired fascination. Once Indra prohibited Aśvinīdevas from drinking the liquor called Soma. They complained to the hermit Cyavana, who agreed to recover for them the lost right, for which purpose he began a sacrifice. Indra caused obstruction to the sacrifice. Instantly by the power of Cyavana, an asura named Mada rose up from the sacrificial fire. Finally Indra begged the hermit for pardon. Cyavana divided the asura into four parts and placed one portion in gambling, one portion in hunting, the third portion in liquor and the fourth part in woman. Thenceforward woman began to have fascination.

3) Manu, about women. The following is the place in society of women in ancient days, according to Manu. Husband or relatives should give women no freedom. Even if they became immoral, they should be kept under the control of men. As woman has to be under the protection of father in childhood, under the pro- tection of husband in youth and under the protection of son in old age, she does not deserve freedom at any time.“Pitā rakṣati kaumāre
Bhartā rakṣati yauvane /
Rakṣanti sthāvire putrāḥ
Na strī svātantryamarhati.” The father who does not give his daughter to a suitable husband before she attains puberty, the husband who does not engage in coition with his wife after puberty, and the son who does not support his mother after the death of her husband, are men of mean character. (Manusmṛti, Chapter 9).


_______________________________
*6th word in left half of page 744 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Strī is the ordinary word in poetry and prose for ‘woman,’ without special reference to her as a wife or as a maiden. Nārī has the same sense, but disappears in later prose, while Gnā refers only to the wives of the gods, and Yoṣit, with its cognate words, denotes the young woman as ripe for marriage.[१] In the Rigveda[२] Strī stands opposed to Pumāṃs, ‘man,’ and once to vṛṣan, ‘male person’; not until the Atharvaveda[३] does it mean ‘wife’ as opposed to Pati, ‘husband,’ and even in the Sūtras it is sharply opposed to Jāyā.

In Vedic India by far the greater part of a woman's life was taken up in her marriage and marital relations (see Pati and Mātṛ). There is no trace in the Rigveda of the seclusion of women, which was practically complete in all but the earliest Epic:[४] the maiden may be assumed to have grown up in her father's house, enjoying free intercourse with the youth of the village, and sharing in the work of the house. Education[५] was not denied to them, at any rate in certain cases, for we hear in the Upaniṣads of women who could take no unimportant part in disputations on philosophical topics. Moreover, women were taught to dance and sing, which were unmanly accomplishments.[६]

Of the exact legal position of daughters the notices are few and meagre. The Rigveda,[७] however, shows that in the place of a father the brother was looked to for aid, and that brotherless maidens were apt to be ruined, though religious terrors were believed to await the man who took advantage of their defencelessness.[८] Moreover, women could not take an inheritance,[९] and were not independent persons in the eyes of the law, whether married or not. Presumably before marriage they lived on their parents or brothers, and after that on their husbands, while in the event of their husbands predeceasing them, their relatives took the property, burdened with the necessity of maintaining the wife.[१०] Their earnings would be appropriated by their nearest relative--usually father or brother-in the few cases in which unmarried women could earn anything, as in the case of courtezans.

  1. Cf. Delbrück, Die indogermanischen Verwandtsehaftsnamen, 417.
  2. Rv. i. 164, 16;
    v. 61, 8, etc. So also often later--e.g., Maitrāyaṇī Saṃhitā, iv. 7, 4;
    Taittirīya Saṃhitā, vi. 5, 8, 2.
  3. xii. 2, 39. Cf. Aitareya Brāhmaṇa, iii. 22, 1.
  4. Hopkins, Journal of the American Oriental Society, 13, 349, 350.
  5. Cf. Hopkins, op. cit., 351, 352. See Gārgī Vācaknavī and others enumerated in the Āśvalāyana Gṛhya Sūtra, iii. 4, 4;
    Weber, Indische Studien, 10, 118, 119.
  6. Taittirīya Saṃhitā, vi. 1, 6, 5, Maitrāyaṇī Saṃhitā, iii. 7, 3;
    Śatapatha Brāhmaṇa, iii. 2, 4, 3-6.
  7. i. 124, 7. Cf. Av. i. 14, 2;
    17, 1;
    Zimmer, Altindisches Leben, 328;
    Hopkins, op. cit., 341, and see Syāla, Putrikā.
  8. Rv. iv. 5, 5.
  9. Taittirīya Saṃhitā, vi. 5, 8, 2;
    Maitrāyaṇī Saṃhitā, iv. 6, 4;
    Śatapatha Brāhmaṇa, iv. 4, 2, 13;
    Nirukta, iii. 4.
  10. Cf. the Attic , Keith, Journal of the Royal Asiatic Society, 1912, 427.
"https://sa.wiktionary.org/w/index.php?title=स्त्री&oldid=505837" इत्यस्माद् प्रतिप्राप्तम्