कृपा

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

नामम्[सम्पाद्यताम्]

दया

Translations[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृपा, स्त्री, (क्रपेः सम्प्रसारणञ्चेति भिदादिपाठादङ् टाप् च ।) करुणा । इत्यमरः । १ । ७ । १८ ॥ (यथा, महाभारते । “उवाच भीमं कल्याणी कृपान्वितमिदं वचः” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृपा स्त्री।

करुणरसः

समानार्थक:कारुण्य,करुणा,घृणा,कृपा,दया,अनुकम्पा,अनुक्रोश,बत,हन्त

1।7।18।2।1

उत्साहवर्धनो वीरः कारुण्यं करुणा घृणा। कृपा दयानुकम्पा स्यादनुक्रोशोऽप्यथो हसः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृपा¦ स्त्री क्रप--भिदा॰ अङ्
“कृपेः संप्रसारणञ्च” गणसू॰संप्र॰। अनुग्रहेच्छायां प्रत्युपकारानपेक्षया परदुःखप्र-हरणेच्छायाम् अमरः
“मिथुने कृपावती” कुमा॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृपा [kṛpā], [क्रप्-भिदा ˚अङ् संप्र.] Pity, tenderness, compassion; कृपया परयाविष्टः Bg.1.28; चक्रवाकयोः पुरो वियुक्ते मिथुने कृपावती Ku.5.26; Śānti.4.19; सकृपम् kindly. -Comp. -अन्वितa. merciful. -आकरः, -सागरः -सिन्धुः extremely compassionate. -दृष्टिः f. a look with favour, a kind of look.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृपा f. See. s.v. below.

कृपा f. ( g. भिदा-दि)pity , tenderness , compassion (with gen. or loc. ; कृपां-कृ, to pity [with loc. ] Nal. xvii R. ) MBh. etc.

कृपा f. N. of a river( v.l. रूपा) VP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a R. from the शुक्तिमत् (शुक्तिमन्त-म्। प्।). Br. II. १६. ३८; M. ११४. ३२.

"https://sa.wiktionary.org/w/index.php?title=कृपा&oldid=497109" इत्यस्माद् प्रतिप्राप्तम्