अक्षम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षमः त्रि, (नास्ति क्षमा यस्य सः ।) क्षमारहितः । क्षमाशून्यः । (असमर्थः ।) “विष्णुसेवी च श्वपचो वंशानां कोटिमुद्धरेत् । हरेरभक्तो विप्रश्च स्वञ्च रक्षितुमक्षमः” ॥ इति ब्रह्मवैवर्त्ते ३३ अध्यायः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षम¦ त्रि॰ न क्षमते क्षम--अच् न॰ त॰। असमर्थे। क्षम--भावे अङ् अभावार्थे न॰ त॰। क्षमाभावे ईर्ष्या-याम् स्त्री।
“अक्षमा भवतः केयमिति” भारतम्। न॰ ब॰। क्षमारहिते त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षम¦ mfn. (-मः-मा-मं)
1. Impatient, intolerant.
2. Unable, incompet- ent, impotent f. (-मा)
1. Impatience, intolerance.
2. Envy, impatience of another's success.
3. Inability, incapacity. E. अ neg. क्षमा patience.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षम [akṣama], a. [न. त.]

Unfit, incompetent, unable; कार्यं˚, पलायन,˚ उपवास˚ &c.

Unable to bear or endure, not forbearing, non-forbearing; impatient; ˚मा कालहरणस्य Ś.3 unable to brook delay, admitting of no delay; मामक्षमं मण्डनकालहानेः R.13.16. -मा [न. त.]

Impatience, intolerance; envy, jealousy; धावन्त्यमी मृगजवाक्षमयेव रथ्याः Ś.1.8 as if envying (jealous of) the deer's speed.

Anger, passion.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षम/ अ-क्षम mf( आ)n. unable to endure , impatient

अक्षम/ अ-क्षम mf( आ)n. incompetent (with Loc. , Inf. or ifc. ) , envious

"https://sa.wiktionary.org/w/index.php?title=अक्षम&oldid=483855" इत्यस्माद् प्रतिप्राप्तम्