अखण्ड

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अखण्डः, त्रि, (न खण्ड्यते इति । खडि भेदने घञ् । नास्ति खण्डो यस्य इति वा ।) खण्ड रहितः । पूर्णः । इत्यमरः ॥ (“अखण्डं पुण्यानां फलमिव च तद्रूपमनघम्” इति शाकुन्तले ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अखण्ड वि।

समग्रम्

समानार्थक:सम,सर्व,विश्व,अशेष,कृत्स्न,समस्त,निखिल,अखिल,निःशेष,समग्र,सकल,पूर्ण,अखण्ड,अनूनक,केवल

3।1।65।2।4

विश्वमशेषं कृत्स्नं समस्तनिखिलाखिलानि निःशेषम्. समग्रं सकलं पूर्णमखण्डं स्यादनूनके॥

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अखण्ड¦ त्रि॰ खडि--घञ् न॰ त॰। संपूर्णे, सकले
“अख-ण्डसाम्राज्यपतितत्वमेतीति” जातकम् खण्डभिन्ने पु॰ न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अखण्ड¦ mfn. (-ण्डः-ण्डा-ण्डं) All, entire. E. अ neg. and खण्ड a part.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अखण्ड [akhaṇḍa], a. [खण्ड्-घञ्, न. त.] Unbroken, whole, entire, complete; अखण्डं पुण्यानां फलमिव Ś.2.1.; अखण्डकलः शशी Māl.2.2.; with undiminished orb, full; निर्जिगाय मुखमिन्दु- मखण्डम् Ki.9.38; अखण्डेन तपसा 1.63; undisturbed सुन्द- स्त्रीदमनेप्यखण्डयशसः U.5.34 u.1.; of untarnished, unsullied fame; ˚द्वादशी the 12th day of the bright half of मार्गशीर्ष.-ण्डम् adv. Uninterruptedly; अखण्डमाखण्डलतुल्यधामभिश्चिरं धृता Ki.1.29.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अखण्ड/ अ-खण्ड mfn. not fragmentary , entire , whole

अखण्ड/ अ-खण्ड n. time L.

अखण्ड/ अ-खण्ड n. ( अ-खण्डा द्वा-दशी) , the twelfth day of the first half of the month मार्गशीर्ष.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अखण्ड वि.
हानि-रहित (दाँतों या होठ के लिए); बौ.श्रौ.सू. 2.3 (‘होतृ’ नामक ऋत्विक् की अर्हता); 2. (माप की रस्सी) जो एक टुकड़े में हो, का.शु. 7.14।

"https://sa.wiktionary.org/w/index.php?title=अखण्ड&oldid=483963" इत्यस्माद् प्रतिप्राप्तम्