अग्निः

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

अग्निः
अग्निः
  • अग्निः, वैश्वानरः, ज्वलनः, अनलः, पावकः, कृशानुः, वह्निः, दहनः, हुताशनः, हुतवहः, बर्हिः, हव्यवाहनः, चित्रभानुः, शुक्रः, शुचिः।

नाम[सम्पाद्यताम्]

  • अग्निः नाम अनलः, उग्रः।

अनुवादाः[सम्पाद्यताम्]




यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निः, पुं, (अङ्गयन्ति अग्य्रं जन्म प्रापयन्ति इति व्युत्पत्त्या हविः प्रक्षेपाधिकरणेषु गार्हपत्याहवनी- यदक्षिणाग्निसभ्यावसथ्यौपासनाख्येषु षड्ग्निषु । यद्वा अङ्गति ऊर्द्ध्वं गच्छति इति । अगि गतौ । अङ्गेर्नलोपश्चेति निः नलोपश्च ।) तेजःपदार्थ- विशेषः । आगुन इति भाषा । धर्म्मस्य वसु- भार्य्यायां जातः प्रथमोऽग्निः । तस्य पत्नी स्वाहा । पुत्त्रास्त्रयः पावकः १ पवमानः २ शुचिः ३ । षष्ठ- मन्वन्तरे अग्नेर्वसोर्धारायां द्रविणकादयः पुत्त्राः । एतेभ्यः पञ्चचत्वारिंशदग्नयो जाताः । सर्व्वेमिलित्वा एकोनपञ्चाशदग्नयः । इति पुराणं ॥ अस्य पर्य्यायः । वैश्वानरः १ वह्निः २ वीतिहोत्रः ३ धनञ्जयः ४ कृपीटयोनिः ५ ज्वलनः ६ जातवेदाः ७ तनूनपात् ८ तनूनपाः ९ वर्हिःशुष्मा १० वर्हिः ११ शुष्मा १२ कृष्णवर्त्मा १३ शोचिष्केशः १४ उष- र्ब्बुधः १५ आश्रयाशः १६ आशयाशः १७ वृहद्भानुः १८ कृशानुः १९ पावकः २० अनलः २१ रोहिताश्वः २२ वायुसखा २३ वायुसखः २४ शिखावान् २५ शिखी २६ आशुशुक्षणिः २७ हिरण्यरेताः २८ हुतभुक् २९ हव्यभुक् द्वितीय उदकेन्धनः पर्य्यग्ज्वलनशीलो वाडवः । तृतीय उभयेन्धनः पर्य्यग्ज्वलनशीलः भुक्तस्या- हारस्य रसादिपरिणामनिमित्तञ्च विद्युदादिश्च । इति विजयरक्षितोपरि सन्देहभञ्जिका ॥ * ॥ अपिच, -- “मन्दस्तीक्ष्णोऽथ विषमः समश्चेति चतुर्विधः । कफपित्तानिलाधिक्यात्तत्साम्याज्जाठरोऽनलः” ॥ तषां कार्य्यं यथा, -- “विषमोवातजान्रोगान् तीक्ष्णः पित्तनिमित्तजान् । करोत्यग्निस्तथा मन्दो विकारान् कफसम्भवान् ॥ समासमाग्नेरशिता मात्रा सम्यग्विपच्यते । स्वल्पापि नैव मन्दाग्नेर्विषमाग्नेस्तु देहिनः ॥ कदाचित् पच्यते सम्यक् कदाचिच्च न पच्यते । तीक्ष्णाग्निरिति तं विद्यात् समाग्निः श्रेष्ठ उच्यते” ॥ इति माधवकरः ॥ अत्यन्ततीक्ष्णाग्निरेव हि भस्म- क उच्यते । स तु आहाराभावे शोणितादीन् धा- तून् पाचयित्वा आशु मारयति । इति रक्षितः ॥ * ॥ (देहजन्याग्नेः नादोत्पादकत्वं यथा सङ्गीतदर्पणे, -- “आत्मना प्रेरितं चित्तं वह्निमाहन्ति देहजम् । ब्रह्मग्रन्थिस्थितं प्राणं स प्रेरयति पावकः ॥ पावकप्रेरितः सोऽथ क्रमादूर्द्ध्वपथे चरन् । अतिसूक्ष्मध्वनिं नाभौ हृदि सूक्ष्मं गले पुनः ॥ पुष्टं शीर्षे त्वपुष्टञ्च कृत्रिमं वदने तथा । आविर्भावयतीत्येवं पञ्चधा कीर्त्त्यते बुधैः ॥ नकारं प्राणनामानं दकारमनलं विदुः । जातः प्राणाग्निसंयोगात्तेन नादोऽभिधीयते” अग्नेः सर्व्वसाक्षित्वादि यथा रामायणे, -- “त्वमग्ने सर्व्वदेवानां शरीरान्तरगोचरः । त्वं साक्षी मम देहस्थस्त्राहि मां देवमत्तम” । यथा च भारते, -- “आदित्यचन्द्रावनिलोऽनलश्च । दौर्भूमिरापो हृदयं यमश्च ॥ अहश्च रात्रिश्च उभे च सन्ध्ये । धर्म्मश्च जानाति नरस्य वृत्तम्” ॥ अस्य सर्व्वप्रथमाराध्यत्वं ऋग्वेदस्य सर्व्वप्रथमसूक्ते ऊक्तं यथा, -- “अग्निमीले पुरोहितम्” । इत्यादि । विष्णुः । सूर्य्यः ।) अग्निकोणाधिपतिः । इत्यमरः । चित्रकवृक्षः । रक्तचित्रकः । मल्लातकः । निम्बुकः ॥ पित्तं । स्वर्णं । इति राजनिर्घण्टः ।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निः [agniḥ], [अङ्गति ऊर्ध्वं गच्छति अङ्ग्-नि,नलोपश्च Uṇ.4.5., or fr. अञ्च् 'to go.']

Fire कोप˚, चिन्ता˚, शोक˚, ज्ञान˚, राज˚, &c.

The God of fire.

Sacrificial fire of three kinds (गार्हपत्य, आहवनीय and दक्षिण); पिता बै गार्हपत्यो$ ग्निर्माताग्निर्दक्षिणः स्मृतः । गुरुराहवनीयस्तु साग्नित्रेता गरीयसी ॥ Ms. 2.232.

The fire of the stomach, digestive faculty, gastric fluid.

Bile (नाभेरूर्ध्व हृदयादधस्तादामाशयमाचक्षते तद्गतं सौरं तेजः पित्तम् इत्याचक्षते).

Cauterization (अग्नि- कर्मन्).

Gold.

The number three. शराग्निपरिमाणम् (पञ्चत्रिंशत्) Mb.13.17.26.

N. of various plants: (a) चित्रक Plumbago Zeylanica; (b) रक्तचित्रक; (c) भल्लातक Semicarpus Anacardium; (d) निम्बक Citrus Acida.

A mystical substitute for the letter र्. In Dvandva comp. as first member with names of deities, and with particular words अग्नि is changed to अग्ना, as ˚विष्णू, ˚मरुतौ, or to अग्नी, ˚पर्जन्यौ, ˚ वरुणौ, ˚षोमौ

पिङगला नाडी; यत्र तद् ब्रह्म निर्द्वन्द्वं यत्र सोमः, (इडा) सहाग्निना (अग्निः पिङ्गला) Mb.14.2.1.

Sacrificial altar, अग्निकुण्ड cf. Rām. 1.14.28.

Sky. अग्निर्मूर्धा Muṇḍ 2.1.4. [cf. L. ignis.] [Agni is the God of Fire, the Ignis of the Latins and Ogni of the Slavonians. He is one of the most prominent deities of the Ṛigveda. He, as an immortal, has taken up his abode among mortals as their guest; he is the domestic priest, the successful accomplisher and protector of all ceremonies; he is also the religious leader and preceptor of the gods, a swift messenger employed to announce to the immortals the hymns and to convey to them the oblations of their worshippers, and to bring them down from the sky to the place of sacrifice. He is sometimes regarded as the mouth and the tongue through which both gods and men participate in the sacrifices. He is the lord, protector and leader of people, monarch of men, the lord of the house, friendly to mankind, and like a father, mother, brother &c. He is represented as being produced by the attrition of two pieces of fuel which are regarded as husband and wife. Sometimes he is considered to have been brought down from heaven or generated by Indra between two clouds or stones, created by Dyau, or fashioned by the gods collectively. In some passages he is represented as having a triple existence, which may mean his threefold manifestations as the sun in heaven, lightning in the atmosphere, and as ordinary fire on the earth, although the three appearances are also elsewhere otherwise explained. His epithets are numberless and for the most part descriptive of his physical characteristics: धूमकेतु, हुतभुज्, शुचि, रोहिताश्व, सप्तजिह्व, तोमरधर, घृतान्न, चित्रभानु, ऊर्ध्वशोचिस्, शोचिष्केश, हरिकेश, हिरण्यदन्त, अयोदंष्ट्र &c. In a celebrated passage he is said to have 4 horns, 3 feet, 2 heads, and 7 hands. The highest divine functions are ascribed to Agni. He is said to have spread out the two worlds and �+ produced them, to have supported heaven, formed the mundane regions and luminaries of heaven, to have begotten Mitra and caused the sun to ascend the sky. He is the head and summit of the sky, the centre of the earth. Earth, Heaven and all beings obey his commands. He knows and sees all worlds or creatures and witnesses all their actions. The worshippers of Agni prosper, they are wealthy and live long. He is the protector of that man who takes care to bring him fuel. He gives him riches and no one can overcome him who sacrifices to this god. He confers, and is the guardian of, immortality. He is like a water-trough in a desert and all blessing issue from him. He is therefore constantly supplicated for all kinds of boons, riches, food, deliverance from enemies and demons, poverty, reproach, childlessness, hunger &c. Agni is also associated with Indra in different hymns and the two gods are said to be twin brothers. Such is the Vedic conception of Agni; but in the course of mythological personifications he appears as the eldest son of Brahmā and is called Abhimānī [Viṣṇu Purāṇa]. His wife was Svāhā; by her, he had 3 sons - Pāvaka, Pavamāna and Śuchi; and these had forty-five sons; altogether 49 persons who are considered identical with the 49 fires. He is also represented as a son of Aṅgiras, as a king of the Pitṛs or Manes, as a Marut and as a grandson of Śāṇḍila, and also as a star. The Harivaṁśa describes him as clothed in black, having smoke for his standard and head-piece and carrying a flaming javelin. He is borne in a chariot drawn by red horses and the 7 winds are the wheels of his car. He is accompanied by a ram and sometimes he is represented as riding on that animal. Agni was appointed by Brahamā as the sovereign of the quarter between the south and east, whence the direction is still known as Āgneyī. The Mahābhārata represents Agni as having exhausted his vigour and become dull by devouring many oblations at the several sacrifices made by king Śvetaki, but he recruited his strength by devouring the whole Khāṇḍava forest; for the story see the word खाण्डव]. -Comp. -अ (आ) गारम् -रः, -आलयः, -गृहम् [अग्निकार्याय अगारम् शाक˚ त.] a firesanctuary, house or place for keeping the sacred fire; वसंश्चतुर्थो$ग्निरिवाग्न्यगारे R.5.25. रथाग्न्यगारं चापार्चीं शरशक्तिगदे- न्धनम् Mb.11.25.14. -अस्त्रम् fire-missile, a rocket,-आत्मक a. [अग्निरात्मा यस्य] of the nature of fire सोमा- त्मिका स्त्री, ˚कः पुमान्. -आधानम् consecrating the fire; so ˚आहिति. -आधेयः [अग्निराधेयो येन] a Brāhmana who maintains the sacred fire. (-यम्) = ˚आधानम्. -आहितः [अग्निराहितो येन, वा परनिपातः P.II.2.37.] one who maintains the sacred fire; See आहिताग्नि. -इध् m. (अग्नीध्रः) [अग्निम् इन्द्धे स अग्नीध्] the priest who kindles fire (mostly Ved). -इन्धनः [अग्निरिध्यते अनेन] N. of a Mantra. (नम्) kindling the fire; अग्नीन्धनं भैक्षचर्याम् Ms.2.18.-उत्पातः [अग्निना दिव्यानलेन कृतः उत्पातः] a fiery portent, meteor, comet &c. In Bṛ. S.33 it is said to be of five kinds: दिवि भुक्तशुभफलानां पततां रूपाणि यानि तान्युल्काः । धिष्ण्योल्का- शनिविद्युत्तारा इति पञ्चधा भिन्नाः ॥ उल्का पक्षेण फलं तद्वत् धिष्ण्याशनिस्त्रिभिः पक्षैः । विद्युदहोभिः ष़ड्भिस्तद्वत्तारा विपाचयति ॥ Different fruits are said to result from the appearances of these portents, according to the nature of their colour, position &c.

उद्धरणम्, उद्धारः producing fire by the friction of two araṇis.

taking out, before sun-rise, the sacred fire from its cover of ashes previous to a sacrifice. -उपस्थानम् worship of Agni; the Mantra or hymn with which Agni is worshipped (अग्निरुपस्थीयते$नेन) अग्निस्त्रिष्टुभ् उपस्थाने विनियोगः Sandhyā.-एधः [अग्निमेधयति] an incendiary. -कणः; -स्तोकः a spark. -कर्मन् n. [अग्नौ कर्म स. त.]

cauterization.

action of fire.

oblation to Agni, worship of Agni (अग्निहोत्र); so ˚कार्य offering oblations to fire, feeding fire with ghee &c.; निर्वर्तिताग्निकार्यः K.16.; ˚र्यार्धदग्ध 39, Ms.3.69, अग्निकार्यं ततः कुर्यात्सन्ध्ययोरुभयोरपि । Y.1.25. -कला a part (or appearance) of fire; ten varieties are mentioned धूम्रार्चिरुष्मा ज्वलिनी ज्वालिनी विस्फु- लिङ्गिनी । सुश्री: सुरूपा कपिला हव्यकव्यवहे अपि ॥ यादीनां दश- वर्णानां कला धर्मप्रदा अमूः ।). -कारिका [अग्निं करोति आधत्ते करणे कर्तृत्वोपचारात् कर्तरि ण्वुल्]

the means of consecrating the sacred fire, the Ṛik called अग्नीध्र which begins with अग्निं दूतं पुरो दधे. 2. = अग्निकार्यम्. -काष्ठम् अग्नेः उद्दीपनं काष्ठं शाक ˚त.] agallochum (अगुरु) -कुक्कुटः [अग्नेः कुक्कुट इव रक्तवर्णस्फुलिङ्गत्वात्] a firebrand, lighted wisp of straw. -कुण्डम [अग्नेराधानार्थं कुण्डम्] an enclosed space for keeping the fire, a fire-vessel.

कुमारः, तनयः; सुतः N. of Kārttikeya said to be born from fire; Rām.7. See कार्त्तिकेय.

a kind of preparation of medicinal drugs. -कृतः Cashew-nut; the plant Anacardium occidentale. [Mar.काजू] -केतुः [अग्नेः केतुरिव]

N. of two Rākṣasas on the side of Rāvaṇa and killed by Rāma. -कोणः -दिक् the south-east corner ruled over by Agni; इन्द्रो वह्निः पितृपतिर्नौर्ऋतो वरुणो मरुत् । कुबेर ईशः पतयः पूर्वादीनां दिशां क्रमात् ॥ -क्रिया [अग्निना निर्वर्तिता क्रिया, शाक. त.]

obsequies, funeral ceremonies.

branding; भेषजाग्निक्रियासु च Y.3.284. -क्रीडा [तृ. त.] fire-works, illuminations. -गर्भ a. [अग्निर्गर्भे यस्य] pregnant with or containing fire, having fire in the interior; ˚र्भां शमीमिव Ś 4.3. (र्भः) [अग्निरिव जारको गर्भो यस्य]

N. of the plant Agnijāra.

the sun stone, name of a crystal supposed to contain and give out fire when touched by the rays of the sun; cf Ś2.7.

the sacrificial stick अरणि which when churned, gives out fire.

(र्भा) N. of the Śamī plant as containing fire (the story of how Agni was discovered to exist in the interior of the Śamī plant is told in chap. 35 of अनु- शासनपर्व in Mb.)

N. of the earth (अग्नेः सकाशात् गर्भो यस्यां सा; when the Ganges threw the semen of Śiva out on the Meru mountain, whatever on earth &c. was irradiated by its lustre, became gold and the earth was thence called वसुमती)

N. of the plant महा- ज्योतिष्मती लता (अग्निरिव गर्भो मध्यभागो यस्याः सा) [Mar. माल- कांगोणी] -ग्रन्थः [अग्निप्रतिपादको ग्रन्थः शाक. त.] the work that treats of the worship of Agni &c. -घृतम् [अग्न्युद्दीपनं घृतं शाक. त.] a kind of medicinal preparation of ghee used to stimulate the digestive power. -चित् m. अग्निं चितवान्; चि-भूतार्थे क्विप् P.III.2.91] one who has kept the sacred fire; यतिभिः सार्धमनग्निमग्निचित् R.8.25; अध्वरे- ष्वग्निचित्वत्सु Bk.5.11. -चयः, -चयनम्, -चित्या. arranging or keeping the sacred fire (अग्न्याधान); चित्याग्निचित्ये च P.III.1.132.

(-यः, -यनः) the Mantra used in this operation.

a heap of fire-चित्वत् [अग्निचयनम् अस्त्यस्मिन् मतुप्; मस्य वः । तान्तत्वान्न पद- त्वम् Tv.] having अग्निचयन or अग्निचित्. -चूडः A bird having a red tuft. -चर्णम् gunpowder. कार्यासमर्थः कत्यस्ति शस्त्रगोलाग्निचूर्णयुक् Śukranīti 2.93. -ज, -जात a. produced by or from fire, born from fire.

(जः, जातः) N. of the plant अग्निजार (अग्नये अग्न्युद्दीपनाय जायते सेवनात् प्रभवति).

N. of Kārttikeya पराभिनत्क्रौञ्चमिवाद्रिमग्निजः Mb.8.9. 68.3. Viṣṇu. (-जम्, -जातम) gold; so ˚जन्मन्. -जित् m. God; Bhāg.8.14.4. -जिह्व a.

having a fiery tongue.

one having fire for the tongue, epithet of a God or of Visṇu in the boar incarnation. (-ह्वा)

a tongue or flame of fire.

one of the 7 tongues of Agni (कराली धूमिनी श्वेता लोहिता नीललोहिता । सुवर्णा पद्मरागा च जिह्वा: सप्त विभावसोः

N. of a plant लाङ्गली (अग्नेर्जिह्वेव शिखा यस्याः सा); of another plant (जलपिप्पली) or गजपिप्पली (विषलाङ्गला) (Mar. जल-गज पिंपळी)

ज्वाला the flame or glow of fire.

[अग्नेर्ज्वालेव शिखा यस्याः सा] N. of a plant with red blossoms, chiefly used by dyers, Grislea Tomentosa (Mar. धायफूल, धायटी). -तप् a. [अग्निना तप्यते; तप्-क्विप्] having the warmth of fire; practising austerities by means of fire. -तपस् a. [अग्निभिः तप्यते]

practising very austere penance, standing in the midst of the five fires.

glowing, shining or burning like fire (तपतीति तपाः अग्निरिव तपाः) hot as fire -तेजस् a. having the lustre or power of fire. (अग्नेरिव तेजो यस्य). (-स् n.) the lustre of fire. (-स् m.) N. of one of the 7 Ṛiṣis of the 11th Manvantara. -त्रयम् the three fires, See under अग्नि. -द a. [अग्निं दाहार्थं गृहादौ ददाति; दा. -क.]

giving or supplying with fire

tonic, stomachic, producing appetite, stimulating digestion.

incendiary; अग्निदान् भक्तदांश्चैव Ms.9.278; अग्निदानां च ये लोकाः Y.2.74; so ˚दायक, ˚दायिन्. यदग्निदायके पापं यत्पापं गुरुतल्पगे. Rām.2.75.45. -दग्ध a.

burnt on the funeral pile; अग्निदग्धाश्च ये जीवा ये$प्यदग्धाः कुले मम Vāyu. P.

burnt with fire.

burnt at once without having fire put into the mouth, being destitute of issue (?); (pl.) a class of Manes or Pitṛis who, when alive, kept up the household flame and presented oblations to fire. -दमनी [अग्निर्दम्यते$नया; दम्-णिच् करणे ल्युट] a narcotic plant, Solanum Jacquini. [Mar. रिंगणी] -दातृ [अग्निं विधानेन ददाति] one who performs the last (funeral) ceremonies of a man; यश्चाग्निदाता प्रेतस्य पिण्डं दद्यात्स एव हि. -दीपन a. [अग्निं दीपयति] stimulating digestion, stomachic, tonic. -दीप्त a. [तृ. त्त.] glowing, set on fire, blazing (-प्ता) [अग्निर्जठरानलो दीप्तः सेवनात् यस्याः सा] N. of a plant ज्योतिष्मती लता (Mar. मालकांगोणी), which is said to stimulate digestion.-दीप्तिः f. active state of digestion. -दूत a. अग्निर्दूत इव यस्मिन् यस्य वा] having Agni for a messenger, said of the sacrifice or the deity invoked; यमं ह यज्ञो गच्छत्यग्निदूतो अरंकृतः Rv.1.14.13. -दूषितः a. branded. -देवः [अग्नि- रेव देवः] Agni; a worshipper of Agni. -देवा [अग्निर्देवो यस्याः] the third lunar mansion, the Pleiades (कृत्तिका).-द्वारम् the door on the south-east of a building; पूर्व- द्वारमथैशाने चाग्निद्वारं तु दक्षिणे । Māna.9.294-95. -धानम् [अग्निर्धियते$स्मिन्] the place or receptacle for keeping the sacred fire, the house of अग्निहोतृ; पदं कृणुते अग्निधाने Rv. 1.165.3. -धारणम् maintaining the sacred fire; व्रतिनां ˚णम् K. 55. -नयनम् = ˚प्रणयनम्. -निर्यासः [अग्नेर्ज- ठरानलस्येव दीपको निर्यासो यस्य] N. of the plant अग्निजार.-नेत्र a. [अग्निर्नेता यस्य] having Agni for the leader or conveyer of oblations, an epithet of a god in general.

पदम् the word Agni.

fire-place.

N. of a plant.-परिक्रि-ष्क्रि-या care of the sacred fire, worship of fire, offering oblations; गृहार्थो$ग्निपरिष्क्रिया Ms.2.67. -परिच्छदः the whole sacrificial apparatus; गृह्यं चाग्निपरिच्छदम् Ms.6. 4. -परिधानम् enclosing the sacrificial fire with a kind of screen. -परीक्षा [तृ. त.] ordeal by fire. -पर्वतः [अग्निसाधनं पर्वतः] a volcano; महता ज्वलता नित्यमग्निमेवाग्नि- पर्वतः Rām.5.35.43. -पुच्छः [अग्नेः अग्न्याधानस्थानस्य पुच्छ इव]. tail or back part of the sacrificial place; the extinction of fire. -पुराणम् [अग्निना प्रोक्तं पुराणम्] one of the 18 Purāṇas ascribed to Vyāsa. It derives its name from its having been communicated originally by Agni to the sage Vasiṣṭha for the purpose of instructing him in the two-fold knowledge of Brahman. Its stanzas are said to be 145. Its contents are varied. It has portions on ritual and mystic worship, cosmical descriptions, chapters on the duties of Kings and the art of war, a chapter on law, some chapters on Medicine and some treatises on Rhetoric, Prosody, Grammar, Yoga, Brahmavidyā &c. &c. -प्रणयनम् bringing out the sacrificial fire and consecrating it according to the proper ritual. -प्रणिधिः Incendiary. Dk.2.8. -प्रतिष्ठा consecration of fire, especially the nuptial fire. -प्रवेशः; -शनम [स. त.] entering the fire, self-immolation of a widow on the funeral pile of her husband. -प्रस्कन्दनम् violation of the duties of a sacrificer (अग्निहोमाकरण); ˚परस्त्वं चाप्येवं भविष्यसि Mb.1.84.26. -प्रस्तरः [अग्निं प्रस्तृणाति अग्नेः प्रस्तरो वा] a flint, a stone producing fire. -बाहुः [अग्ने- र्बाहुरिव दीर्घशिखत्वात्]

N. of a son of the first Manu; Hariv. N. of a son of Priyavrata and Kāmyā. V. P.

बीजम् the seed of Agni; (fig.) gold (रुद्रतेजः समुद्भूतं हेमबीजं विभावसोः)

N. of the letter र्. -भम [अग्नि- रिव भाति; भा-क.]

'shining like fire,' gold.

N. of the constellation कृत्तिका. -भु n. [अग्नेर्भवति; भू-क्विप् ह्रस्वान्तः]

water.

gold. -भू a. [अग्नेर्भवतिः भू-क्विप्] produced from fire.

(भूः) 'fire-born,' N. of Kārttikeya.

N. of a teacher (काश्यप) who was taught by Agni.

(arith.) six. -भूति a. produced from fire. (-तिः) [अग्निरिव भूतिरैश्वर्यं यस्य] N. of a pupil of the last Tīrthaṅkara. (-तिः) f. the lustre or might of fire. -भ्राजस् a. Ved. [अग्निरिव भ्राजते; भ्राज्-असुन्] shining like fire. अग्निभ्राजसो विद्युतः Ṛv.5.54.11. -मणिः [अग्नेरुत्थापको मणिः शाक. त.] the sunstone. -मथ् m. [अग्निं मथ्नाति निष्पादयति; मन्थ्-क्विप्- नलोपः]

the sacrificer who churns the fuel-stick.

the Mantra used in this operation, on the अरणि itself.-मन्थः, -न्थनम्, producing fire by friction; or the Mantra used in this operation. (-न्थः) [अग्निर्मथ्यते अनेन मन्थ्-करणे घञ्] N. of a tree गणिकारिका (Mar. नरवेल) Premna Spinosa (तत्काष्ठयोर्घर्षणे हि आशु वह्निरुत्पद्यते), -मान्द्यम् slowness of digestion, loss of appetite, dyspepsia. -मारुतिः अग्निश्च मरुच्च तयोरपत्यं इञ् ततो वृद्धिः इत् च; द्विपदवृद्धौ पृषो. पूर्वपदस्य ह्रस्वः Tv.] N. of the sage Agastya. -मित्रः N. of a king of the Śunga dynasty, son of Puṣypamitra who must have flourished before 15 B. C. -the usually accepted date of Patañjali-as the latter mentions पुष्यमित्र by name. -मुखः a. having Agni at the head. (-खः) [अग्निर्मुखमिव यस्य]

a deity, god, (for the gods receive oblations through Agni who is, therefore, said to be their mouth; अग्निमुखा वै देवाः; अग्निर्मुखं प्रथमं देवतानाम् &c.; or अग्निर्मुखे अग्रे येषाम्, for fire is said to have been created before all other gods.)

[अग्निर्मुखं प्रधानमुपास्यो यस्य] one who maintains the sacred fire (अग्निहोतृद्विज)

a Brāhmaṇa in general (अग्निर्दाहकत्वात् शापाग्निर्मुखे यस्य for Brāhmaṇas are said to be वाग्वज्राः).

N. of two plants चित्रक Plumbago Zeylanica and भल्लातक Semicarpus Anacardium अग्निरिव स्पर्शात् दुःखदायकं मुखमग्रम् यस्य, तन्निर्यासस्पर्शेन हि देहे क्षतोत्पत्तेस्थयोस्तथात्वम्)

a sort of powder or चूर्ण prescribed as a tonic by चक्रदत्त

'firemouthed, sharp-biting, an epithet of a bug. Pt. 1. (-खी) अग्निरिव मुखमग्रं यस्याः; गौरादि-ङीष्]

N. of a plant भल्लातक (Mar. बिबवा, भिलावा) and लाङ्गलिका (विषलाङ्गला).

N. of the Gāyatri Mantra (अग्निरेव मुखं मुखत्वेन कल्पितं यस्याः सा, or अग्नेरिव मुखं प्रजापतिमुखं उत्पत्ति- द्वारं यस्याः, अग्निना समं प्रजापतिमुखजातत्वात्; कदाचिदपि नो विद्वान् गायत्रीमुदके जपेत् । गायत्र्याग्निमुखी यस्मात्तस्मादुत्थाय तां जपेत् ॥ गोभिल).

a kitchen [पाकशाला अग्निरिव उत्तप्तं मुखं यस्याः सा]. -मूढ a. [तृ. त.] Ved. made insane or stupefied by lightning or fire. -यन्त्रम् A gun अग्नियन्त्रधरैश्चक्रधरैश्च पुरुषैर्वृतः Śivabhārata 12.17. -यानम् An aeroplane. व्योमयानं विमानं स्यात् अग्नियानं तदेव हि । अगस्त्यसंहिता. -योगः See पञ्चाग्निसाधन. अग्नियोगवहो ग्रीष्मे विधिदृष्टेन कर्मणा । चीर्त्वा द्वादशवर्षाणि राजा भवति पार्थिवः ॥ Mb.13.14,2.43. -योजनम् causing the sacrificial fire to blaze up.

रक्षणम् consecrating or preserving the sacred (domestic) fire or अग्निहोत्र.

[अग्निः रक्ष्यते अनेन अत्र वा] a Mantra securing for Agni protection from evil spirits &c.

the house of an अग्निहोतृ. -रजः, -रजस् m. [अग्निरिव रज्यते दीप्यते; रञ्ज्-असुन् नलोपः]

a scarlet insect by name इन्द्रगोप.

(अग्नेः रजः) the might or power of Agni.

gold. Mb.3. 16.86.7 -रहस्यम् mystery of (worshipping &c.) Agni; N. of the tenth book of Śatapatha Brāhmaṇa. -राशिः a heap of fire, burning pile. -रुहा [अग्निरिव रोहति रुह्-क] N. of the plant मांसादनी or मांसरोहिणी (तदङ्कुरस्य वह्नितुल्य- वर्णतया उत्पन्नत्वात्तथात्वं तस्याः). -रूप a. [अग्नेरिव रूपं वर्णो यस्य] fire-shaped; of the nature of fire. -रूपम् the nature of fire. -रेतस् n. the seed of Agni; (hence) gold. -रोहिणी [अग्निरिव रोहति; रुह्-णिनि] a hard inflammatory swelling in the armpit. -लोकः the world a Agni, which is situated below the summit of Meru; in the Purāṇas it is said to be in the अन्तरिक्ष, while in the Kāśī Khaṇḍa it is said to be to the south of इन्द्रपुरी; एतस्या दक्षिणे भागे येयं पूर्दृश्यते शुभा । इमामर्चिष्मतीं पश्य वीतिहोत्रपुरीं शुभाम् ॥ -वधूः Svāhā, the daughter of Dakṣa and wife of Agni -वर्चस् a. [अग्नेर्वर्च इव वर्चो यस्य] glowing or bright like fire. (n.) the lustre of Agni. (-m.) N. of a teacher of the Purāṇas. -वर्ण a. [अग्नेरिव वर्णो यस्य] of the colour of fire; hot; fiery; सुरां पीत्वा द्विजो मोहादग्निवर्णां सुरां पिबेत् Ms.11.9; गोमूत्रमग्निवर्णं वा पिबेदुदकमेव वा 91.

(र्णः) N. of a prince, son of Sudarśana.

N. of a King of the solar race, See R.19.1. the colour of fire. (-र्णा) a strong liquor. -वर्धक a. stimulating digestion, tonic.

(कः) a tonic.

regimen, diet (पथ्याहार).-वल्लभः [अग्नेर्वल्लभः सुखेन दाह्यत्वात्]

the Śāla tree, Shorea Robusta.

the resinous juice of it. -वासस् a. [अग्निरिव शुद्धं वासो यस्य] having a red (pure like Agni) garment. (n.) a pure garment. -वाह a. [अग्निं वाहयति अनुमापयति वा]

a goat. -वाहनम् a goat (छाग). -विद् m.

one who knows the mystery about Agni.

an अग्निहोत्रिन् q. v. -विमोचनम् ceremony of lowering the sacrificial fire. -विसर्पः pain from an inflamed tumour, inflammation.

विहरणम्, विहारः taking the sacrificial fire from आग्नीध्र to the उत्तरवेदि.

offering oblations to fire; प्रत्यासन्ना ˚वेला K.348.

वीर्यम् power or might of Agni.

gold. -वेतालः Name of Vetāla (connected with the story of Vikramāditya). -वेशः [अग्नेर्वेश इव] N. of an ancient medical authority (चरक). -वेश्मन् m. the fourteenth day of the karma-ṃāsa; Sūryaprajñapti.

वेश्यः N. of a teacher, Mbh.

Name of the 22nd muhūrta; Sūryapraj- ñapti. धौम्य cf. Mb 14.64.8. -शरणम्, -शाला-लम् a fire-sanctuary; ˚मार्गमादेशय Ś.5; a house or place for keeping the sacred fire; ˚रक्षणाय स्थापितो$हम् V.3.-शर्मन् a. [अग्निरिव शृणाति तीव्रकोपत्वात् शॄ-मनिन्] very passionate. (-m.) N. of a sage. -शिख a. [अग्नेरिव अग्निरिव वा शिखा यस्य] fiery, fire-crested; दहतु ˚खैः सायकैः Rām.

(खः) a lamp.

a rocket, fiery arrow.

an arrow in general.

safflower plant.

saffron.

जाङ्गलीवृक्ष.

(खम्) saffron.

gold.

(खा) a flame; शरैरग्निशिखोपमैः Mb.

N. of two plants लाङ्गली (Mar. वागचबका or कळलावी) Gloriosa Superba; of other plants (also Mar. कळलावी) Menispermum Cordifolium. -शुश्रूषा careful service or worship of fire. -शेखर a. fire-crested. (-रः) N. of the कुसुम्भ, कुङ्कुम and जाङ्गली trees (-रम्) gold, -शौच a. [अग्नेरिव शौचं यस्य] bright as fire; purified by fire K.252. -श्रीa. [अग्नेरिव श्रीर्यस्य] glowing like fire; lighted by Agni-ष्टुत्, -ष्टुभ, -ष्टोम &c. see ˚ स्तुत्, ˚स्तुभ् &c.

ष्ठम् kitchen; अग्निष्ठेष्वग्निशालासु Rām.6.1.16.

a fire-pan.-संयोगाः explosives. Kau. A.2.3. -ष्वात्तः see स्वात्तः

संस्कारः consecration of fire.

hallowing or consecrating by means of fire; burning on the funeral pile; यथार्हं ˚रं मालवाय दत्वा Dk.169; नास्य कार्यो$ग्निसंस्कारः Ms.5.69, पितरीवाग्निसंस्कारात्परा ववृतिरे क्रियाः । R.12.56.

सखः; सहायः the wind.

the wild pigeon (smokecoloured).

smoke. -सम्भव a. [प. ब.] sprung or produced from fire.

(वः) wild safflower.

lymph, result of digestion. (-वम्) gold. -साक्षिक [अग्निः साक्षी यत्र, कप्] a. or adv. keeping fire for a witness, in the presence of fire; पञ्चबाण˚ M.4.12. ˚मर्यादो भर्ता हि शरणं स्त्रियाः H.1.v. l, R.11.48. -सारम् [अग्नौ सारं यस्य अत्यन्तानलोत्तापनेपि सारांशादहनात् Tv.] रसाञ्जन, a sort of medical preparation for the eyes. (-रः -रम्) power or essence of fire. -सुतः Kārttikeya; त्वामद्य निहनिष्यामि क्रौञ्चमग्निसुतो यथा । Mb.7.156.93. -सूत्रम् a thread of fire.

a girdle of sacrificial grass (मौञ्जीमेखला) put upon a young Brāhmaṇa at the time of investiture.-सूनुः (See -सुतः), (सेनानीरग्निभूर्गुहः । Amar.); देव्यङ्कसंविष्ट- मिवाग्निसूनुम् । Bu. ch.1.67.

स्तम्भः stopping the burning power of Agni.

N. of a Mantra used in this operation.

N. of a medicine so used.-स्तुत् m. (अग्निष्टुत्) [अग्निः स्तूयते$त्र; स्तु-आधारे क्विप् षत्वम्] the first day of the Agniṣṭoma sacrifice; N. of a portion of that sacrifice which extends over one day; यजेत वाश्वमेधेन स्वर्जिता गोसवेन वा । अभिजिद्विश्वजिद्भ्यां वा त्रिवृता- ग्निष्टुतापि वा ॥ Ms.11.74. -स्तुभ् (˚ष्टुभ्) m. [अग्निः स्तुभ्यते$त्र; स्तुभ्-क्विप् षत्वम्]

= अग्निष्टोम.

N. of a son of the sixth Manu. -रतोमः (˚ष्टोमः) [अग्नेः स्तोमः स्तुतिसाधनं यत्र]

N. of a protracted ceremony or sacrificeial rite extending over several days in spring and forming an essential part of the ज्योतिष्टोम.

a Mantra or Kalpa with reference to this sacrifice; ˚मे भवो मन्त्रः ˚मः; ˚मस्य व्याख्यानम्, कल्पः ˚मः P.IV.3.66. Vārt.

N. of the son of the sixth Manu.

a species of the Soma plant; ˚सामन् a part of the Sāma Veda chanted at the conclusion of the Agniṣṭoma sacrifice. -सावर्णिः Name of Manu. -स्थ a. (ष्ठ) [अग्नौ स्थातुमर्हति; स्था-क षत्वम्] placed in, over, or near the fire. (ष्ठः) an iron frying-pan; in the अश्वमेध sacrifice the 11th Yūpa which of all the 21 is nearest the fire. -स्वात्तः (written both as ˚स्वात्त and ˚ष्वात्त) (pl.) [अग्नितः i. e. श्राद्धीयविप्रकर- रूपानलात् सुष्ठु आत्तं ग्रहणं येषां ते] N. of a class of Pitṛs or Manes who, when living on earth, maintained the sacred or domestic fires, but who did not perform the Agniṣṭoma and other sacrifices. They are regarded as Manes of Gods and Brāhmaṇas and also as descendants of Marīchi; Ms.3.195. अग्निष्वात्ताः पितर एह गच्छत Tsy.2.5.12.2. (मनुष्यजन्मन्यग्निष्टोमादियागमकृत्वा स्मार्तकर्मनिष्ठाः सन्तो मृत्वा च पितृत्वं गताः इति सायणः).-हुत्, -होतृ Ved. sacrificing to Agni, having Agni for a priest; Rv.1.66.8. -होत्रम् [अग्नये हूयते$त्र, हु-त्र, च. त.]

an oblation to Agni (chiefly of milk, oil and sour gruel.).

maintenance of the sacred fire and offering oblation to it; (अग्नये होत्रं होमो$स्मिन् कर्मणीति अग्निहोत्रमिति कर्मनाम); or the sacred fire itself; तपोवनाग्निहोत्रधूमलेखासु K.26. होता स्यात् ˚त्रस्य Ms.11.36. ˚त्रमुपासते 42; स्त्रीं दाहयेत् ˚त्रेण Ms.5.167,6.4, दाहयित्वाग्निहोत्रेण स्त्रियं वृत्तवतीम् Y.1.89. The time of throwing oblations into the fire is, as ordained by the sun himself, evening (अग्नये सायं जुहुयात् सूर्याय प्रातर्जुहुयात्). Agnihotra is of two kinds; नित्य of constant obligation (यावज्जीवमग्निहोत्रं जुहोति) and काम्य occasional or optional (उपसद्भिश्चरित्वा मासमेकमग्निहोत्रं जुहोति). (-त्र) a. Ved.

destined for, connected with, Agnihotra.

sacrificing to Agni. ˚न्यायः The rule according to which the नित्यकर्मन्s (which are to be performed यावज्जीवम्) are performed at their stipulated or scheduled time only, during one's life time. This is discussed and established by जैमिनि and शबर at Ms.6. 2.23-26. in connection with अग्निहोत्र and other कर्मन्s. ˚हवनी (णी) a ladle used in sacrificial libations, or अग्निहोत्रहविर्ग्रहणी ऋक् Tv.; See हविर्ग्रहणी; ˚हुत् offering the अग्निहोत्र; ˚आहुतिः invocation or oblation connected with अग्निहोत्र. -होत्रिन् a. [अग्निहोत्र-मत्वर्थे इनि]

one who practises the Agnihotra, or consecrates and maintains the sacred fire.

one who has prepared the sacrificial place. -होत्री Sacrificial cow; तामग्निहोत्रीमृषयो जगृहु- र्ब्रह्मवादिनः Bhāg.8.8.2.

"https://sa.wiktionary.org/w/index.php?title=अग्निः&oldid=484041" इत्यस्माद् प्रतिप्राप्तम्