अङ्गुली

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गुली, स्त्री, (अङ्ग + उलिच् स्त्रियां वा ङीप् पक्षे अङ्गुलिः) शरीरावयवविशेषः । आङ्गुल इति भाषा । (रामायणे, -- “कनिष्ठायामप्यङ्गुल्यां भ्रातुर्मम स राक्षसः ॥ ज्वालाङ्गुलीभिर्भगवान् विष्टभ्यः स हुताशनः” ॥) तत्पर्य्यायः । करशाखा २ । इत्यमरः ॥ (अङ्गुलिः ३ अङ्गुरिः ४ अङ्गुरी ५ अङ्गुलः ६ ।) इति तट्टीका ॥ सा क्रमेण पञ्चधा, यथा -- अङ्गुष्ठः १ तर्ज्जनी २ मध्यमा ३ अनामिका ४ कनिष्ठा ५ इत्यमर- जटाधरौ ॥ हस्तिशुण्डाग्रं । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गुली स्त्री।

अङ्गुली

समानार्थक:अङ्गुली,करशाखा,कर्णिका

2।6।82।1।1

अङ्गुल्यः करशाखाः स्युः पुंस्यङ्गुष्ठः प्रदेशिनी। मध्यमानामिका चापि कनिष्ठा चेति ताः क्रमात्.।

अवयव : नखः

 : अङ्गुष्ठसमीपाङ्गुली, प्रथमाङ्गुली, तर्जनी, मध्याङ्गुली, कनिष्ठिकासमीपवर्त्यङ्गुली, कनिष्ठाङ्गुली, वामदक्षिणपाण्यौ_मिलितविस्तृताङ्गुली

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गुली¦ स्त्री अङ्गुलि + वा ङीप्। अङ्गुलिशब्दार्थे
“च्युतमपिलब्धपदं यदङ्गुलीष्विति” शकु॰
“तर्जयन्नङ्गुलीभिरिति”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गुली¦ f. (-ली)
1. A finger.
2. The tip of an elephant's trunk. See अङ्गुलि।

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गुली स्त्री.
अँगुली, अँगूठा ‘दश हस्त्या अङ्गुल्यो दश पाद्याः’, पञ्च.ब्रा. 23.14.5; अँगुली, अ.वे.परि. 16.98.1०; निरु. 3.8; ‘आकाशवतीभिर् अङ्गुलीभिर् अपिदध्यात्’, आश्व.श्रौ.सू. 5.5.9 द्विदेवत्य ग्रह; 5.6.1०; आप.श्रौ.सू. 2.8.1० (पुरोडाश को काटना); मा.श्रौ.सू. 181.22; बौ.ध.सू. 1.5.14; 2.3.21।

"https://sa.wiktionary.org/w/index.php?title=अङ्गुली&oldid=484391" इत्यस्माद् प्रतिप्राप्तम्