अङ्गुष्ठः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गुष्ठः, पुं, (अङ्गौ हस्ते मुख्यत्वेन तिष्ठति यः अङ्गु + कर्त्तरि कः अम्बाम्बगोभू इत्यादिना षत्वम्) वृद्धाङ्गुलिः । इत्यमरः । वुडो आङ्गुल इति भाषा । (मनुः, -- “अङ्गुष्ठमूलस्य तले ब्राह्मं तीर्थं प्रचक्षते” ।)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गुष्ठः [aṅguṣṭhḥ], [अङ्गौ पाणौ प्राधान्येन तिष्ठति; अङ्गु-स्था P.VIII. 4.97]

The thumb; great toe.

A thumb's breadth, usually regarded as equal to अङ्गुल [cf. Zend angusta, Pers. angust.] -Comp. -मात्र a. [परिमाणार्थे मात्रच्] of the length or size of a thumb; अङ्गुष्ठमात्रः पुरुषो$ङ्गुष्ठं च समाश्रितः । Narā. Up. ˚त्रं पुरुषं निश्चकर्ष बलाद्यमः Mb.

"https://sa.wiktionary.org/w/index.php?title=अङ्गुष्ठः&oldid=484399" इत्यस्माद् प्रतिप्राप्तम्