अज्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अज्र [ajra], a. [fr. अज् to go] Ved. Agile, quick. -ज्रः A field, plain. -ज्र a. Being in or connected with a field or plain; समज्या पर्वत्या वसूनि Rv.1.69.6. [cf. L. ager; Gr. agros.]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अज्र m. a field , a plain RV. [ Lat. ager ; Gk. ?: cf. अजिर].

"https://sa.wiktionary.org/w/index.php?title=अज्र&oldid=484629" इत्यस्माद् प्रतिप्राप्तम्