अण्ड

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अण्डम्, क्ली, (अम् संयोगे भावे क्विप् अमं संयोगं डयन्ते गच्छन्त्यनेन अम् + डी + करणे डः । पुंसोऽवयवभेदे मुष्के, पक्षिडिम्बे । “तदण्डमभव- द्धैमं सहस्रांशुसमप्रममिति” मनुः ।) पक्ष्यादि- प्रादुर्भावककोषः । अण्डा । डिम् । इति भाषा । तत्पर्य्यायः । पेशी २ कोषः ३ । इत्यमरः ॥ पेशिः ४ कोशः ५ पेशीकोषः ६ । इति तट्टीका ॥ डिम्बः ७ । इति मेदिनी ॥ मत्स्यपक्षिकूर्म्माण्डानां गुणाः, -- (“नातिस्निग्धानि वृष्याणि स्वादुपाकरसानि च । वातघ्नान्यतिशुक्राणि गुरूण्यण्डानि पक्षिणाम्” ॥ इति वैद्यके ॥) स्वादुत्वं । कटुपाकित्वं । रुचिशुक्रकारित्वं । वात- श्लेष्मनाशित्वञ्च । इति राजवल्लभः ॥ मुष्कः । वीर्य्यं । इति विश्वः ॥ मृगनामिः । इति केचित् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अण्ड नपुं।

अण्डम्

समानार्थक:पेशी,कोश,अण्ड

2।5।37।2।3

प्रडीनोड्डीनसंडीनान्येताः खगगतिक्रियाः। पेशी कोशो द्विहीनेऽण्डं कुलायो नीडमस्त्रियाम्.।

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अण्ड¦ न॰ अमन्ति संप्रयोगं यान्ति अनेन अम--ड टवर्गादि-[Page0097-b+ 38] त्वेऽपि डस्य नेत्त्वम्। पुंसोऽवयवभेदे मुष्के, पक्षिडिम्बे,
“तदण्डमभवद्धैमं सहस्रांशुसमप्रभमिति” मनुः।
“ब्रह्मा-ण्डभाण्डोदरभ्राम्यदिति” वीर॰। वीर्य्ये च। स्वार्थेकन्। तत्रैव। अस्मिन् कुक्कुट्यादीनां पुंवत्। कुक्कुटाण्डम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अण्ड¦ n. (-ण्डं)
1. An egg.
2. A testicle or the scrotum.
3. Semen geni- tale.
4. The musk bag, regarded as the scrotum of the deer. E. अम to go, and ड Unadi aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अण्ड n. (also m. L. )([ अम्. Un2. ]) , an egg , a testicle

अण्ड n. the scrotum

अण्ड n. the musk bag

अण्ड n. semen virile L.

अण्ड n. N. of शिव(from his being identified with the ब्रह्माण्डor mundane egg).

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the egg shaped universe; the व्यक्त-रूप of विष्णु described. See also पुरुष। Vi. I. 2. ५४-60.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


AṆḌA : (** AṆḌA. The primal seed (Aṇḍa=egg or seed) from which everything was born.**) Sūta, the disciple of Vyāsa said to the Munis at the Naimiśāraṇya about the creation of the Universe: In the beginning in the heavy universal darkness, the first seed of life (aṇḍa) appeared. (M.B., Ādi Parva, Chapter 1, Verse 28).


_______________________________
*10th word in right half of page 35 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अण्ड&oldid=507618" इत्यस्माद् प्रतिप्राप्तम्