अद्रि

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

नाम[सम्पाद्यताम्]

लिङ्ग्म्-[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अद्रिः, पुं, (अदिशदीति क्रिन् ॥) सूर्य्यः । पर्ब्बतः । वृक्षः । इत्यमरः ॥ परिमाणविशेषः । इति शब्द- रत्नावली ॥ (शाखी । मानभेदः । सप्ताङ्कः । पर्ब्बतमूषिका ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अद्रि पुं।

पर्वतः

समानार्थक:महीध्र,शिखरिन्,क्ष्माभृत्,अहार्य,धर,पर्वत,अद्रि,गोत्र,गिरि,ग्रावन्,अचल,शैल,शिलोच्चय,नग,अग,जीमूत,भूभृत्,मरु,अवि

2।3।1।2।1

महीध्रे शिखरिक्ष्माभृदहार्यधरपर्वताः॥ अद्रिगोत्रगिरिग्रावाचलशैलशिलोच्चयाः॥

अवयव : पाषाणः,पर्वताग्रः,मेखलाख्यपर्वतमध्यभागः,पर्वतनिर्गतशिलाखण्डः

 : मेरुपर्वतः, लोकालोकपर्वतः, लङ्काधिष्ठानपर्वतः, पश्चिमपर्वतः, उदयपर्वतः, हिमवान्, निषधपर्वतः, विन्ध्यापर्वतः, माल्यवान्, परियात्रकपर्वतः, गन्धमादनपर्वतः, हेमकूटपर्वतः, पर्वतसमीपस्थाल्पपर्वतः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

अद्रि पुं।

वृक्षः

समानार्थक:वृक्ष,महीरुह,शाखिन्,विटपिन्,पादप,तरु,अनोकह,कुट,शाल,पलाशिन्,द्रुद्रुम,अगम,नग,अग,शिखरिन्,अद्रि,विष्टर,धव

3।3।164।1।1

अद्रयो द्रुमशैलार्काः स्त्रीस्तनाब्दौ पयोधरौ। ध्वान्तारिदानवा वृत्रा बलिहस्तांशवः कराः॥

अवयव : शाखा,प्रधानशाखा,तरुमूलम्,शाखामूलम्,वृक्षकोमलत्वक्,वृक्षत्वक्,काष्ठम्,पत्रम्,वृक्षफलम्,पुष्पादिबन्धनम्,अपक्वफलम्,शुष्कफलम्,पुष्पम्

सम्बन्धि2 : वृक्षादिदैर्घ्यः,वृक्षविस्तारः

 : देववृक्षः, द्वारस्तम्भोपरिस्थितदारुः, पुष्पाज्जातफलयुक्तवृक्षः, विनापुष्पं_फलितवृक्षः, यथाकालम्_फलधरः, ऋतावपि_फलरहितसस्यः, फलसहितवृक्षः, प्रफुल्लितवृक्षः, शाखापत्ररहिततरुः, सूक्ष्मशाखामूलयुतवृक्षः, स्कन्धरहितवृक्षः, पिप्पलवृक्षः, कपित्थः, उदुम्बरः, कोविदारः, सप्तपर्णः, राजवृक्षः, जम्भीरः, वरणः, पुन्नागः, निम्बतरुः-वकायिनी, तिनिशः, आम्रातकः-अम्बाडा, मधूकः, जलजमधूकः, पीलुः, पर्वतपीलुः, अङ्कोलः, पलाशः, वेतसः, शिग्रुः, अरिष्टः-रीढा, बिल्ववृक्षः, प्लक्षः, वटवृक्षः, श्वेतलोध्रः, आम्रवृक्षः, गुग्गुलुवृक्षः, शेलुवृक्षः, प्रियालवृक्षः, काश्मरीवृक्षः, बदरीवृक्षः, विकङ्कतः, नारङ्गी, तिन्दुकः, कटुतिन्दुकः, मुष्ककवृक्षः, तिलकवृक्षः, झावुकः, कुम्भी, रक्तलोध्रः, पार्श्वपिप्पलः, कदम्बः, भल्लातकी, कपीतनवृक्षः, अम्लिकावृक्षः, जीवकः, सालवृक्षः, अर्जुनवृक्षः, क्षीरिका, इङ्गुदी, भूर्जवृक्षः, शाल्मलिः, करञ्जवृक्षः, रोहितकवृक्षः, खदिरः, दुर्गन्धिखदिरः, श्वेतखदिरः, एरण्डः, शमीवृक्षः, मयनफलवृक्षः, देवदारुवृक्षः, पाटला, प्रियङ्गुवृक्षः, शोणकः, आमलकी, विभीतकी, हरीतकी, सरला, कर्णिकारः, लिकुचः, पनसवृक्षः, कदुम्बरी, निम्बः, शिंशपा, शिरीषः, चम्पकः, बकुलः, अशोकः, दाडिमः, चाम्पेयः, अरणिः, कुटजः, करमर्दकः, तमालः, सिन्दुवारः, हस्तिकर्णाभपत्रः, धातकी, नन्दिवृक्षः, त्वक्पत्रम्, तालवृक्षः, नालिकेरः, क्रमुकवृक्षः, खर्जुरवृक्षः, केतकवृक्षः, रक्तचन्दनः, दन्तिका

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

अद्रि पुं।

सूर्यः

समानार्थक:सूर,सूर्य,अर्यमन्,आदित्य,द्वादशात्मन्,दिवाकर,भास्कर,अहस्कर,ब्रध्न,प्रभाकर,विभाकर,भास्वत्,विवस्वत्,सप्ताश्व,हरिदश्व,उष्णरश्मि,विकर्तन,अर्क,मार्तण्ड,मिहिर,अरुण,पूषन्,द्युमणि,तरणि,मित्र,चित्रभानु,विरोचन,विभावसु,ग्रहपति,त्विषाम्पति,अहर्पति,भानु,हंस,सहस्रांशु,तपन,सवितृ,रवि,पद्माक्ष,तेजसांराशि,छायानाथ,तमिस्रहन्,कर्मसाक्षिन्,जगच्चक्षुस्,लोकबन्धु,त्रयीतनु,प्रद्योतन,दिनमणि,खद्योत,लोकबान्धव,इन,भग,धामनिधि,अंशुमालिन्,अब्जिनीपति,चण्डांशु,क,खग,पतङ्ग,तमोनुद्,विश्वकर्मन्,अद्रि,हरि,हेलि,अवि,अंशु,तमोपह

3।3।164।1।1

अद्रयो द्रुमशैलार्काः स्त्रीस्तनाब्दौ पयोधरौ। ध्वान्तारिदानवा वृत्रा बलिहस्तांशवः कराः॥

अवयव : किरणः

पत्नी : सूर्यपत्नी

सम्बन्धि2 : सूर्यपार्श्वस्थः

वैशिष्ट्यवत् : प्रभा

सेवक : सूर्यपार्श्वस्थः,सूर्यसारथिः

पदार्थ-विभागः : नाम, द्रव्यम्, तेजः, ग्रहः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अद्रि¦ पु॰ अद--क्रिन्। पर्व्वते, तदवयवे प्रस्तरे ग्रावणि। वृक्षे, सूर्य्ये, मेघे, परिमाणभेदे च तद्भेदश्च परिमाणशब्देवक्ष्यते तत्र ग्रावणि, अद्रिषुतः, मेघे
“अद्रिमाता, पर्वते,दुहितरमनुकम्प्यामद्रिरादाय दोर्भ्यामिति” कुमा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अद्रि¦ m. (-द्रिः)
1. A tree.
2. A mountain.
3. The sun.
4. A measure. E. अद to eat, and क्रिन् Unadi aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अद्रिः [adriḥ], [अद्-क्रिन् Uṇ.4.65; according to Nir.fr. दृ to tear or अद् to eat.]

A mountain.

A stone, especially one for pounding Soma with or grinding it on.

A thunderbolt (आदृणाति येन Nir.).

A tree.

The sun. cf. अद्रिः शैले$र्कवृक्षयोः । Nm.

A mass of clouds (probably so called from its resemblance to a mountain); a cloud (आदरयितव्यो भवति ह्यसौ उदकार्थं Nir.) mostly Ved.

A kind of measure.

The number-Comp. -ईशः, -पतिः -नाथः &c.

the lord of mountains, the Himālaya.

N. of Śiva (Lord of Kailāsa).-कटक the ridge of mountain; नितम्बः पश्चिमश्रोणीभागे$- द्रिकटके$पि च । Nm. -कर्णी a. plant (अपराजिता) Clitoria Ternatea Lin. (Mar. पांढरी गोकर्णी). -कीला [अद्रयः कुलपर्वताः कीलाः शङ्कव इव यस्याः] the earth. (-लः) N. of the mountain विष्कुम्भ. -कुक्षिः a mountain cave, mountain side अस्मिन्नहमद्रिकुक्षौ व्यापारितः R.2.38. -ज a. [अद्रौ जायते; जन्-ड] produced from, or found among mountains, mountainborn. अब्जा गोजा ऋतजा अद्रिजा ऋतम् Rv.4.41.5. (-जा)

a plant (सैंहली). (Mar. सिंहपिंपळी).

कन्या, तनया सुता &c. Pārvatī. (-जम्) red chalk (शिलाजतु). -जात a. mountain-born.

(तः) forest conflagration.

the 'Sun-born', Haṁsa or Swan.

the Supreme Being. -जूत, -दुग्ध Ved. [तृ. त.] expressed or extracted by means of stones. रथो ह वामृतजा अद्रिजूतः Rv.3.58.8.

तनया, नन्दिनी N. of Pārvatī.

N. of a metre of 4 lines, each having 23 syllables. -द्विष्-भिद्-हन् m. [अद्रिं द्वेष्टिं भिनत्ति वा, द्विष्-भिद्-हन्-क्विप्] the enemy or splitter of mountains (or clouds personified), eptihet of Indra अहनद्वज्रेणाद्री- निवाद्रिहा Mb.8.2.9. -द्रोणि-णी f.

a mountain valley Dk.2.8.

a river taking its rise in a mountain. -पतिः -राजः &c. See ˚ईश. -बर्हस् a. Ved. [अद्रेर्बर्ह इव बर्हो यस्य] as strong or hard as a mountain; mountain-high (?); पीयूषं द्यौरदितिरद्रिबर्हाः Rv.1.63.3. -बुध्न a. [अद्रेर्बुध्न इव बुध्नो यस्य] rooted in a mountain or rock; as hard as a stone or mountain. अयं निधिः सरमे अद्रिबुध्नः Rv.1.18.7. -भूः a. [अद्रौ भवति जायते] mountain-born. (-भूः) N. of a plant (आखुकर्णी or अपराजिता. Mar. उंदिरकानी, गोकर्णी) -मातृ Ved. [अद्रि मेघः तज्जलं मिमीते, अद्रेर्माता वा मा-तृच्] producing water from clouds (मेघजलनिर्मातृ); having a mountain for the mother (?). कोशं दिवो$द्रिमातरम् Rv.9.86.3. -वह्निः forest conflagration. -शय्यः (having the mountain कैलास for his bed) N. of Śiva; cf. ˚ईश, ˚इन्द्र, -शृङ्गम्, -सानु mountain peak. -सुत (˚षुत), -संहत a. prepared or expressed by means of stones. -सारः [अद्रेः सार इव ष. त] 'the essence of mountains', iron. -a. hard like a mountain; ˚मय made of iron or very hard ततः सुबाहुस्त्रिंशद्भिरद्रिसारमयैः शरैः Mb.7.18.17.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अद्रि m. ( अद्Un2. ) , a stone , a rock , a mountain

अद्रि m. a stone for pounding सोमwith or grinding it on

अद्रि m. a stone for a sling , a thunderbolt

अद्रि m. a mountain-shaped mass of clouds

अद्रि m. a cloud (the mountains are the clouds personified , and regarded as the enemies of इन्द्र)

अद्रि m. a tree L.

अद्रि m. the sun L.

अद्रि m. N. of a measure

अद्रि m. the number seven

अद्रि m. N. of a grandson of पृथु.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ADRI : was a King, the son of Viṣvagaśvā and father of Yuvanāśvā. (M.B. Vana Parva, Chapter 202, Verse 3).


_______________________________
*6th word in left half of page 4 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Adri.--Zimmer[१] deduces from the use of this word (‘rock,’ ‘stone’) in a passage of the Rigveda,[२] that sling-stones were used in Vedic fighting. But the passage is mythical, referring to Indra's aid, and cannot be used with any certainty as evidence for human war. More probably it merely denotes Indra's bolt. See also Aśani.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अद्रि पु.
सोम के सवन (निचोड़ने) के लिए प्रयुक्त पत्थर = ग्रावन्, का.श्रौ.सू. 11.1.5 (टीका-अभिषवार्थपाषाण)।

  1. Altindisches Leben, 301. Cf. Roth, St. Petersburg Dictionary, s.v.
  2. i. 51, 3.
"https://sa.wiktionary.org/w/index.php?title=अद्रि&oldid=485195" इत्यस्माद् प्रतिप्राप्तम्