अधर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधरम्, क्ली पुं, (न ध्रियते कामुकस्य धैर्य्यं न तिष्ठति यत्र, न + धृ + पुंसि संज्ञायां घः प्रायेणेति अधिकरणे घः ।) स्मरागारं । रतिगृहं । योनि- रिति यावत् । इति शब्दरत्नावली त्रिकाण्ड- शेषश्च ॥

अधरः, पुं, (न ध्रियतेऽसौ धृ + अच् ततो नञ्- समासः ।) मुखावयवविशेषः । नावो ठो~ट । इति भाषा । ओष्ठः । उपर ठो~ट । इति भाषा । तयोः पर्य्यायः । रदनच्छदः २ दशनवासः ३ । इत्यमरः ॥ परन्तु द्वयोरपि ओष्ठाधरप्रयोगः यथा । रदन- च्छदौ दशनवाससी उभयत्र वर्त्तेते तथा ओष्ठा- धरावपि उभयत्रेति नयनानन्दः ॥ रायमुकुटो- ऽप्याह उपरिवर्त्ती अधोवर्त्ती च ओष्ठः अधरो- ऽप्येवं । पुरुषस्य रक्ताधरः प्रशस्तः । यथा, -- “पाणिपादतलौ रक्तौ नेत्रान्तरनखानि च । तालुकोऽधरजिह्वा च सप्त रक्तं प्रशस्यते ॥” स्त्रियास्तु यथा, -- “पाटलावर्त्तुलः स्निग्धो रेखाभूषितमध्यभूः । सीमन्तिनीनामधरो राज्ञां चैव प्रियो भवेत् ॥ श्यामः स्थ्रलोऽधरोष्ठः स्यात् वैधव्यकलहप्रदः । मसृणो मत्तकाशिन्याश्चोत्तरोष्ठः सुभोगदः ॥” इति सामुद्रकं ॥

अधरः, त्रि, (न धरः नञ्समासः । नीचः ।) अधः । तलं । हीनः । अपकृष्टः । इति मेदिनी ॥ हीन- वादी । इति हेमचन्द्रः ॥ (यथा शाकुन्तले । पिबसि रतिसर्व्वस्वमधरं ।) ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधर पुं।

अधरोष्ठमात्रम्

समानार्थक:ओष्ठ,अधर,रदनच्छद,दशनवासस्

2।6।90।1।2

ओष्ठाधरौ तु रदनच्छदौ दशनवाससी। अधस्ताच्चिबुकं गण्डौ कपोलौ तत्परा हनुः॥

पदार्थ-विभागः : अवयवः

अधर वि।

अधस्तात्

समानार्थक:अधर

3।3।190।1।2

जठरः कठिनेऽपि स्यादधस्तादपि चाधरः। अनाकुलेऽपि चैकाग्रो व्यग्रो व्यासक्त आकुले॥

पदार्थ-विभागः : , द्रव्यम्, दिक्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधर¦ पु॰ न ध्रियते धृङ--अच् न॰ त॰। (ठोट) इति ख्यातेऊर्द्ध्व, नीचे वा ओष्ठे।
“पिबसि रतिसर्वस्वमधरमिति” [Page0120-b+ 38] शकु॰।
“निर्मृष्टरागोऽधर” इति सा॰ दर्प॰।
“उमा-मुहे विम्बफलाधोरोष्ठे” इति कुमा॰।
“अधरंखलु विम्बनामकं फलमाभ्यामिति भव्यमन्वयम्। लभ-तेऽधरविम्बैत्यदः पदमस्या रदनच्छदे वददिति” नैष॰। धरणं धरः ब॰। तत्सम्बन्धरहिते हीने,

५ ब॰। तलेनीचे च स्मरमन्दिरे स्त्रीचिह्नभेदे पु॰ न॰। हीनवादिनित्रि॰। अघं सर्वनामकार्य्यभाक्। तत्रायं विशेषःपूर्व्वपरावरदक्षिणोत्तरापराघराणि व्यवस्थायामसंज्ञाया-मिति (पा॰ ग॰)। इत्युक्तेः व्यवस्थायामेवास्य सर्वनामता-व्यवस्था च स्वाभिधेयापेक्षोऽवधिनियमः। अवधित्वञ्च दैशिकंकालिकञ्च तत्र
“पूर्ब्बापरादिशब्द्सानां केषाञ्चित् प्रविभागतः। सामान्येनाभिवानेऽपि प्रवृत्तिर्देशकालयोरित्य” भियुक्तोक्तेःकेषाञ्चिदेव उभयावधित्वनियमः न सर्वेषाम्, तथाहि पूर्ब्बा-परावरपरोत्तरशब्दा मुख्यवृत्त्या दिक्कालयोर्वर्त्तन्ते तदव-च्छिन्नदेशग्रामादौ च। तत्र पूर्ब्बस्यं दिशि वसति, पूर्ब्ब-स्यादिश आगतः पूर्बदिक्सम्बन्धात् पूर्ब्बा वापी। एवंपूर्ब्बस्मिन् मासे वसति पूर्व्वस्मात् मासान्निवृत्तः। तत्काल-सम्बन्धात् पूर्ब्बो गुरुः पूर्ब्बस्मिन् गुरोरागतः पूर्ब्बस्मात्प्रासादादागत इत्यादि। एवम् अपरावरपरशब्दत्रयस्यापि
“ते च विनापि दिक्कालसम्बन्धं देशवृत्तिमन्तः इति भेदः। अपरदेशसम्बन्धादपरो ग्रामः अवरो वा। अपरस्मिन् अव-रस्मिन् वा पर्व्वते वसति। सन्निकर्षे विप्रकर्षे च सर्व्वासुदिक्षु तुल्योऽयं व्यपदेशः। न तु ते दिग्गतसम्बन्धेन तत्तदर्थबोधकाः एकस्यामेव दिशि स्थितयोर्निकटानिकटयोःपरावरादिव्यपदेशप्रवृत्तेः। एतच्छब्दापेक्षया मुख्यवृत्त्यावक्ष्यमाणकारिकायां देशग्रहणम् सार्थकं अन्यस्य तुस्वतो देशवृत्तित्वम्। सन्निकर्षासन्निकर्षयोर्देशवत् कालो-ऽप्याश्रयः। तेन परः अपरः अवरो वा कालः। अतएव परकालसम्बन्धात् परःपाणिनिः अपरकाल-संबन्धादपरः कैयटादिरिति। दक्षिणाधरशब्दौ तु दिशिदिगवच्छिन्ने पर्वतादौ च वर्त्तेते न तु काले, नापिकालावच्छिन्ने इति भेदः। दक्षिणस्यां वसति, दक्षिणेपर्वते वा वसति, अवरस्यां दिशि वसति अधरदिक्सम्ब-न्धात् अधरप्रासादे वा वसति इति। तेन
“स्वस्त्वज्ञातिधने-ऽनाम्नि कालदिग्देशवृत्तयः। पूर्ब्बापरावरधरापराश्चदक्षिणोत्तरौ” इति गणरत्ने सर्वेषां कालादिवृत्तित्वोक्तावपिदक्षिणाधरयोस्तु न कालवृत्तित्वमिति तेनैव स्वकृतव्याख्यान-रूपे गणरत्नमहोदधौ स्थिरीकृतम्। दक्षिणस्यां दिशि[Page0121-a+ 38] स्त्री॰ दक्षिणदिशश्च भूगोले यथाधरत्वं तथा उदक्शब्देवक्ष्यते। सर्वनाम्नां वृत्तौ पुंवद्भावात् अधरस्यां भवः अधर-तन इत्यादि अधरस्यां वर्त्तते अधरवृत्तिः अधरा अधरस्याःअधरस्यामित्यर्थे अधरत इत्यादि।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधर¦ mfn. (-रः-रा-रं)
1. Low, inferior, below.
2. Low, vile.
3. Silenced, refuted, overcome in abuse or controversy. f. (-रा) The lower region. m. (-रः) The lower lip. (dual. रौ) The lips. mn. (-रः or रं) Puden- dum muliebre. E. अ neg. धृ to have or hold, and अच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधर [adhara], a. [न ध्रियते; धृ-अच्, न. त.]

Lower (opp. उत्तर), (lit. not held up); tending downwards; under, nether, downwards; ˚वासः under garment; असितमधरवासो विभ्रतः Ki.4.38; cf. अम्बर; सुवर्णसूत्राकलिताधराम्बराम् Śi.1.6; ˚ओष्ठ lower or nether lip, see below. (In this sense अधर partakes of the character of a pronoun).

Low, mean, vile; ˚उत्तरम् See below; lower in quality, inferior.

Silenced, worsted, not able to speak; See हीन, हीनवादिन्.

Previous, preceding as in अधरेद्युः q. v.-रः The nether (or sometimes the upper) lip; in general ˚पत्रम्. प्रवेपमानाधरपत्रशोभिना Ku.5.27 leaf-like lower lip; बिम्बाधरालक्तकः M.3.5.; पक्कबिम्बाधरोष्ठी Me.84; पिबसि रतिसर्वस्वमधरम् Ś.1.21;1.23;3.23; cf. अधरं खलु बिम्बनामकं फलमाभ्यामिति भव्यमन्वयम् । लभते$धरबिम्ब इत्यदः पदमस्या रदनच्छदे वदत् ॥ N.2.24. -रा The nadir; (अधोदिश्) or the southern direction. -रम् The lower part (of the body); पृष्ठवंशाधरे त्रिकम् Ak.

Pudendum Muliebre (also m.).

Address. speech (opp. उत्तर); statement, sometimes used for reply also. -Comp. -उत्तर a.

higher and lower, inferior and superior, worse and better; राज्ञः समक्षमेवाक्योः ˚व्यक्तिर्भविष्यति M.1; व्यत्यये कर्मणां साम्यं पूर्ववच्चा- धरोत्तरम् Y.1.96.

former; prior and later; sooner and later; यश्चाधरोत्तरानर्थान् विगीतान्नावबुध्यते Ms.8.53.

in a contrary way, topsy-turvy, upside down (the natural order of things being inverted); श्रुतं भवद्भिरधरोत्तरम् Ś.5. you have (certainly) learnt in a contrary way, i. e. to consider good as bad and vice versa; (it might perhaps also mean "have you, i. e. the members of the King's court", heard this mean or base reply अधरं च तदुत्तरम्; (यदि न प्रणयेद्राज दण्ड) स्वाम्यं च न स्यात्कस्मिंश्चित् प्रवर्तेताधरोत्तरम् Ms.7.21. (अधरम् = शूद्रादि, उत्तरम् = प्रधानम्); अधर्मेण जितो धर्मः प्रवृत्तमधरोत्तरम् Mb.

nearer and further.

question and answer; -ओष्ठः, -औष्ठः P. वार्त्तिक ओत्वोष्ठदोःसमासे वा. the lower lip; अङ्गुलिसंवृत˚ Ś.3. 24; Me.84 (-ष्ठम्) the lower and upper lip.-कंटकः a prickly plant; Hedysarum Alhagi (धमासा Mar.). -कंटिका a plant, Asparagus racemosus (Mar. लघुशतावरी). -कण्ठः the lower part of the neck.-कायः [अधरं कायस्य] the lower part of the body. -पानम् kissing, lit. drinking the lower lip. -मधु, -अमृतम् the nectar of the lips. -स्वस्तिकम् the nadir.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधर mfn. (connected with अधस्) , lower , inferior , tending downwards

अधर mfn. low , vile

अधर mfn. worsted , silenced

अधर m. the lower lip , the lip

अधर n. the lower part , a reply , pudendum muliebre L. [ Lat. inferus].

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधर वि.
निमन्, नीचे स्थित, नीचे स्थान पर (नीची जगह पर) सव्याधरानुपस्थान्कृत्वा (उपविशेयुः), ला.श्रौ.सू. 1.11.22; दक्षिणानधरान्, बौ.पि. 2.9.1।

"https://sa.wiktionary.org/w/index.php?title=अधर&oldid=485238" इत्यस्माद् प्रतिप्राप्तम्