अधिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिकम्, क्ली, (अधि + स्वार्थे कन् ।) काव्यालङ्कार- भेदः । तस्य लक्षणं । अधिकं पृथुलाधारादाधे- याधिक्यवर्णनं । उदाहरणं यथा । ब्रह्माण्डानि जले यत्र तत्र मान्ति न ते गुणाः ॥ इति कुव- लयानन्दे अप्पेयदीक्षितः ॥

अधिकः, त्रि, (अध्यारूढ एव अधि + स्वार्थे कन् ।) अतिरिक्तः । अनेकः । इति हेमचन्द्रः । (पुमान् पुंसोऽधिके शुक्रे । स्त्री भवत्यधिके स्त्रियाः । इति मनुः ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिक वि।

अधिकफलम्

समानार्थक:लाभ,अधिक,फल,प्राप्ति

2।9।80।1।5

नीवी परिपणो मूलधनं लाभोऽधिकं फलम्. परिदानं परीवर्तो नैमेयनियमावपि॥

पदार्थ-विभागः : धनम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिक¦ त्रि॰ अध्यारूढ एव स्वार्थे कन् उत्तरपदलोपश्च। [Page0125-b+ 38] प्रधाने अतिरिक्ते,
“ऊनं न सत्वेष्वधिको बबाधे” इतिरघुः। आधिक्यं च योग्यपरिमाणातिक्रमः अतिशयवृद्धिश्च। तत्रानुरूपातिक्रमे
“अकालप्रसवा नार्य्य इत्युपक्रम्य
“हीना-ङ्गीमधिकाङ्गीञ्च जायन्ते यदि वा त्रय” इत्यरिष्टमुक्तमुदा-हार्य्यम्।
“हीनाङ्गमधिकाङ्गञ्च श्राद्धभोज्ये विवर्ज्जयेदिति” स्मृतिः।
“इयमधिकमनोज्ञा वल्कलेनापि तन्वीति” शकु॰।
“अधिकं फलमश्नुते” इति पुरा॰। असा-धरणे च।
“ब्राह्मणस्याधिकं लब्धं, क्षत्रियस्य विजितं,निर्विष्टं वैश्यशूद्रयोरिति” गौतमः
“ब्राह्मणस्याधिकंलब्धमिति ब्राह्मणस्य प्रतिग्रहादिना यल्लब्धं तदधिक-मसाधारणम्। क्षत्त्रियस्य विजितमित्यत्राधिकमित्यनुवर्त्ततेक्षत्त्रियस्य विजयदण्डादिलब्धमसाधारणम्।
“निर्विष्टंवैश्यशूद्रयोरिति”। अत्राप्यधिकमित्यनुवर्त्तते वैश्यस्य कृषि-गोरक्षादिलब्धन्निर्विष्टन्तदसाधारणं, शूद्रस्य द्विजशुश्रूषा-दिना भृतिरूपेण यल्लब्धन्तदसाधारणम्। एवमनुलोमजाना-अतिलोमजानाञ्च लोकप्रसिद्धेषु स्वत्वहेतुषु यद्यदसाधारण-मुक्तं सूतानामश्वसारथ्यमित्यादि तत्तत् सर्वं निर्विष्टशब्दे-नोच्यते सर्वस्यापि भृतिरूपत्वात्
“निर्वेशो भृतिभोगयो-रिति” त्रिकाण्डीस्मरणात्। तत्तदसाधारणं वेदितव्यम्” इति मिताक्षरा। दर्पणोक्ते अर्थालङ्कारभेदे यथा दर्पणे
“आश्रयाश्रयिणोरेकस्याधिक्येऽधिकमुच्यते”।
“किमधिकमस्यव्रूमो महिमानं वारिधेर्हरिर्यत्र। अज्ञात एव शेते कुक्षौनिक्षिप्य भुवनानि” इत्यत्राश्रयस्य।
“युगान्तकालप्रतिसं-हृतात्मनो जगन्ति यस्यां सविकाशमासत। तनौ ममुस्तत्रन कैटभद्विषस्तपोधनाभ्यागमसम्भवा मुदः” इति माघे तुआश्रितस्वाधिक्यम्। भावार्थे ष्यञ्--आधिक्यम्। उचितप्रमाणातिरेके न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिक¦ mfn. (-कः-का-कं) Exceeding, more, over, more than, in addition to. n. (-कं) A figure in rhetoric, (Hyperbole.) E. अधि and क, from कै to sound.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिक [adhika], a. [abbreviation of अध्यारूढ; अध्यारूढशब्दात् कन् उत्तरपदलोपश्च P.V.2.73].

More, additional, greater (opp. ऊन or सम); तदस्मिन्नधिकम् P.V.2.45. (In comp. with numerals) plus, greater by; अष्टाधिकं शतम् 1 plus 8 = 18; चत्वारिंशतो$धिकाः = ˚चत्वारिंशाः more than 4; नवाधिकां नवतिम् R.3.69; एकाधिकं हरेज्जयेष्टः Ms.9.117.

(a) Surpassing in quantity, more numerous, copious, excessive, abundant; in comp. or with instr.; श्वासः प्रमाणाधिकः Ś.1.29. more than the usual measure. (b) Inordinate, grown, increased, become greater; abounding in, full of; strong in; ˚क्रोध R.12.9; वयो$धिकः Ms.4.141 senior in years; शिशुरधिकवयाः Ve.3.32. old, advanced in years; भवनेषु रसाधिकेषु v. l. (सुधारितेषु) पूर्वं Ś.7.2; करोति रागं हृदि कौतुकाधिकं K.2.; रसाधिके मनसि Śi.17.48 abounding in.

(a) More, greater, stronger, mightier, more violent or intense; अधिकां कुरु देवि गुरुभक्तिम् K.62; ऊनं न सत्त्वेष्वधिको बबाधे R.2.14 the stronger animal did not prey on the weaker; पुमान्पुंसो$धिके शुक्रे स्त्री भवत्यधिके स्त्रियाः Ms.3.49; अधिकं मेनिरे विष्णुम् Rām.; अधिकं मित्रम् Pt.2; यवीयान्गुणतो$धिकः Ms.11.185;9.154. (b) Superior to, better than; higher than [with abl. or in comp.); प्रमाणादधिकस्यापि मत्तदन्तिनः Pt.1.327; सेनाशते- भ्यो$धिका बुद्धिः Mu.1.27 surpassing, more than a match for &c.; विधेरधिकसंभारः R.15.62 more than what was sanctioned by rules; तपस्विभ्यो$धिको योगी Bg.6.46; ब्रह्म प्रदानेभ्यो$धिकम् Y.1.212; अश्वाधिको राजा H.3.77 strong in cavalry; धनधान्याधिको वैश्यः H.4.21 excels in, is superior by reason of; लोकाधिकं तेजः Mu.4.1 superior to; sometimes with gen.; पञ्चदशानां भ्रातणामधिको गुणैः K.136.

Later, subsequent, further than (of time); राजन्य- बन्धोर्द्वाविंशे (केशान्तो विधीयते) वैश्यस्य द्वयधिके ततः Ms.2.65.2 years later i. e. in the 24th year; sometimes with gen.; ममाधिका वा तुल्या वा Rām.

Eminent, uncommon, special, peculiar (असाधारण); विद्या नाम नरस्य रूपमधिकम् Bh.2.2 superior or uncommon form or beauty; धर्मो हि तेषामधिको विशेषः H. Pr.25; इज्याध्ययनदानानि वैश्यस्य क्षत्रियस्य च । प्रतिग्रहो$धिको विप्रे याजनाध्यनापने तथा ॥ Y.1.118; sometimes used in the comparative in the above senses; क्लेशो$धिकतरस्तेषाम् Bg.12.5; ˚तरमिदानीं राजते राजलक्ष्मीः V. 5.22; स्वर्गादधिकतरं निर्वृत्तिस्थानम् Ś.7.

Redundant, superfluous; ˚अङ्ग having a redundant limb; नोद्वहेत्कपिलां कन्यां नाधिकाङ्गीं न रोगिणीम् Ms.3.8.

Intercalated, intercalary (as a month &c.)

Inferior, secondary.

कम् Surplus, excess, more; लाभो$धिकं फलम् Ak.

Abundance, redundancy, superfluity.

A figure of speech equivalent to hyperbole; आश्रयाश्रयिणोरेकस्याधिक्ये$धिक- मुच्यते । किमधिकमस्य ब्रूमो महिमानं वारिधेईरिर्यत्र । अज्ञात एव शेते कुक्षौ निक्षिप्य भुवनानि ॥ अत्र आश्रयस्याधिक्यम् । युगान्तकालप्रतिसंहृता- त्मनो जगन्ति यस्यां सविकाशमासत । तनौ ममुस्तत्र न कैटभद्विपस्तपो- धनाभ्यागमसंभृता मुदः ॥ S. D; महतोर्यन्महीयांसावाश्रिताश्रययोः क्रमात् । आश्रयाश्रयिणौ स्यातां तनुत्वे$यधिकं तु तत् ॥ K. P.1.-adv.

More, in a greater degree; स राज्यं गुरुणा दत्तं प्रतिपद्याधिकं बभौ R.4.1; shone the more; 3.18; यस्मिन्नैवा- धिकं चक्षुरारोपयति पार्थिवः Pt.1.243; oft. in comp.; इयम- धिकमनोज्ञा Ś.1.2; ˚सुरभि Me.21.

Exceedingly, too much. -Comp. -अङ्ग a. (-ङ्गी f.) having a redundant limb. Ms.3.8. (see above

) (-ङ्गम्) [अधिको$ङ्गात्] a sash, girdle or belt worn over the mail coat.-अधिक a. more and more, out-doing one another. -अर्थ a. exaggerated; ˚वचनम् exaggeration, an exaggerated statement or assertion (whether of praise or of censure); कृत्यैरधिकार्थवचने P.II,1.33; (˚नम् = स्तुति- निन्दाफलकमर्थवादवचनम्; e. g. वातच्छेद्यं तृणम् i. e. so light and weak; काकपेया नदी so deep and full). -ऋद्धि a. abundant, prosperous; ऋद्धिमन्तमधिकर्द्धिरुत्तरः पूर्वमुत्सवमपोहदुत्सवः R.19.5. -तिथिः, f. -दिनं, -दिवसः an intercalated day. -दन्तः = अधिदन्तः -मांसार्मन् = अधिमांस q. v.-वाक्योक्तिः f. exaggeration, hyperbole. -षाष्टिक- साप्ततिक a. containing or costing more than 6 or 7.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिक mfn. additional , subsequent , later

अधिक mfn. surpassing (in number or quantity or quality) , superior , more numerous

अधिक mfn. abundant

अधिक mfn. excellent

अधिक mfn. supernumerary , redundant

अधिक mfn. secondary , inferior

अधिक mfn. intercalated

अधिक n. surplus , abundance , redundancy , hyperbole

अधिक n. more.

"https://sa.wiktionary.org/w/index.php?title=अधिक&oldid=485264" इत्यस्माद् प्रतिप्राप्तम्