अनार्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनार्य [anārya], a. Not respectable (not deserving to be styled आर्य), not polite or decent; vulgar; not belonging to an Arya, unworthy, vile, base, mean, wretched; अनार्यानार्यलिङ्गिनः Ms.9.26; अनार्यायां समुत्पन्नो ब्राह्मणात् 1. 66; H.4.22; कीकटा नाम देशो$नार्यनिवासः Nir. void of Āryas; शकुन्तलायामनार्यमाचरितं तेन राज्ञा Ś.4 the king has behaved basely or unworthily towards Śakuntalā; कदाचिदस्मिन्नप्यनार्यो$नार्यमाचरिष्यति Ve.4. न मां कामेष्वनार्येषु प्रचारयितुमर्हसि । Bu. ch.4.96.

र्यः One who is not an Ārya.

A country not inhabited by the Āryas.

A Śūdra.

A Mlechchha.

An ignoble person.-Comp. -कर्मिन् a. doing work unbecoming an Ārya or becoming only a non-Ārya. -ज a. of vile or base origin. (-जम्) [अनार्यदेशे जातम्] agallochum (being produced in the country of the Mlechchhas &c.). -जुष्ट a. discarded by the good, not practised or observed by the Āryas or respectable people. -ता Vilenes, unworthiness; अनार्यता निष्ठुरता क्रूरता निष्क्रियात्मता । पुरुषं व्यञ्जयन्तीह लोके कलुषयोनिजम् ॥ Ms.1.58. -तिक्तः [अनार्यप्रियः तिक्तः शाक. त.] N. of the plant Gentiana Cherayta Rox. (Mar. किराईत). -समाचारः bad conduct; न चानार्यसमाचारः कश्चित् तत्र भविष्यति । Mb.3.239.21.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनार्य/ अन्-आर्य mfn. not honourable or respectable , vulgar , inferior

अनार्य/ अन्-आर्य mfn. destitute of आर्यs

अनार्य/ अन्-आर्य m. not an आर्य.

"https://sa.wiktionary.org/w/index.php?title=अनार्य&oldid=485809" इत्यस्माद् प्रतिप्राप्तम्