अन्त

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

नामम्[सम्पाद्यताम्]

अवसानम् पुच्छम्

अनुवादाः[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तम्, क्ली, (अम् + तन् ।) स्वरूपं । स्वभावः । इति मेदिनी त्रिकाण्डशेषश्च ॥

अन्तम्, क्ली, पुं, (अम् + तन् ।) शेषः । इति मेदिनी ॥ तत्पर्य्यायः । जघन्यं २ चरमं ३ अन्त्यं ४ पाश्चात्यं ५ पश्चिमं ६ । इत्यमरः ॥

अन्तः, पुं, (अम् + तन् ।) नाशः । इत्यमरः ॥ स्वरूपः । प्रान्तः । सीमा । निश्चयः । अवयवः । इति हेमचन्द्रः ॥

अन्तः, त्रि, (अम् + तन् ।) अन्तिकः । निकटः । इति मेदिनी ॥ अतिमनोहरः । इति विश्वः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्त पुं।

मरणम्

समानार्थक:पञ्चता,कालधर्म,दिष्टान्त,प्रलय,अत्यय,अन्त,नाश,मृत्यु,मरण,निधन

2।8।116।2।1

स्यात्पञ्चता कालधर्मो दिष्टान्तः प्रलयोऽत्ययः। अन्तो नाशो द्वयोर्मृत्युर्मरणं निधनोऽस्त्रियाम्.।

पदार्थ-विभागः : , क्रिया

अन्त पुं-नपुं।

अन्त्यम्

समानार्थक:अन्त,जघन्य,चरम,अन्त्य,पाश्चात्य,पश्चिम,निष्ठा

3।1।81।1।1

अन्तो जघन्यं चरममन्त्यपाश्चात्यपश्चिमाः। मोघं निरर्थकं स्पष्टं स्फुटं प्रव्यक्तमुल्बणम्.।

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्त¦ न॰ अम--तन्। स्वरूपे, स्वभावे च। शेषे पु॰ न॰। नाशे, सीमायां, निश्चये, शेषावयवे च पु॰। निकटे,मनोहरे च त्रि॰। तत्र स्वरूपे
“मृदुलतान्तलतान्तमलो-कयदिति” माघः। नाशे
“पतत्यविरतं वारि नृत्यन्तिशिखिनो मुदा।
“अद्य कान्तः कृतान्तो वा दुःखस्यान्तंकरिष्यतीति” उद्भटः।
“वैरस्यान्तं करिष्यति” रामा॰। सीमायां
“वनान्तपर्य्यन्तमुपेत्य सस्पृहमिति” नैष॰।
“ओद-कान्तात् स्निग्धोऽनुगन्तव्य” इति श्रुतिः। सीमाऽवधिःस च दैशिकः कालिकश्च। तत्र दैशिक उक्तोदाहरणेकालिकस्तु।
“पक्षान्ते निष्फला यात्रा मासान्ते मरणंध्रुवमिति” ज्योति॰।
“दशाहान्ते पुनः क्रियेति” स्मृतिःशेषसीमायाम्
“अमुं वनान्ताद्वनितवहारिणमिति” माघः।
“दिगन्ते श्रूयन्ते मदमलिनगण्डाः करटिन” इति भामिनी॰।
“गङ्गाप्रपातान्तविरूढशष्पसिति” रघुः। शेषावयवे
“नेत्रान्तमुद्वीक्षते” इति वेदान्त इत्यादि। निश्चये।
“उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिरिति” गीता। उभयोः सदसतोरित्यर्थः। निकटे अन्तपालः। स्मभावे शुद्धान्तः। शेषे निशान्तः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्त¦ mn. (-न्तः-न्तं)
1. End, term.
2. Final, ultimate, (continuing M. N. even with a fem. noun.) mfn. (-न्तः-न्ता-न्तं)
1. Near.
2. Handsome. m. (-न्त)
1. Death.
2. A boundary, a limit.
3. Certainty, ascertain- ment.
4. A limb, a member. n. (-न्तं) Nature, diposition. E. अम to go, and तन् Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्त [anta], a. [अम्-तन् Uṇ.3.86]

Near.

Last.

Handsome, lovely; Me.23; दन्तोज्ज्वलासु विमलोपलमे- खलान्ताः Śi.4.4, (where, however, the ordinary sense of 'border' or 'skirt' may do as well, though Malli. renders अन्त by रम्य, quoting the authority of शब्दार्णव - 'मृताववसिते रम्ये समाप्तावन्त इष्यते').

Lowest, worst.

Youngest. -तः (n. in some senses)

(a) End, limit, boundary (in time or space); final limit, last or extreme point; स सागरान्तां पृथिवीं प्रशास्ति H.4.5 bounded by the ocean, as far as the sea; अपाङ्गौ नेत्रयो- रन्तौ Ak.; उद्युक्तो विद्यान्तमधिगच्छति H.3.114 goes to the end of, masters completely; श्रुतस्य यायादयमन्तमर्भकस्तथा परेषां युधि चेति पार्थिवः (where अन्त also means end or destruction); जीवलोकसुखानामन्तं ययौ K.59 enjoyed all worldly pleasures; आलोकितः खलु रमणीयानामन्तः K.124 end, furthest extremity; दिगन्ते श्रूयन्ते Bv.1.2.

Skirt, border, edge, precinct; a place or ground in general; यत्र रम्यो वनान्तः U.2.25 forest ground, skirts of the forest; ओदकान्तात् स्निग्धो जनो$नुगन्तव्यः Ś.4; उपवनान्तलताः R.9.35 as far as the borders or skirts; वृत्तः स नौ संगतयोर्वनान्ते R.2.58,2.19; Me.23. Upper part (शिरोभाग); महा- र्हमुक्तामणिभूषितान्तम् Rām.5.4.3.

End of a texture, edge, skirt, fringe or hem of a garment; वस्त्र˚; पवनप्रनर्तितान्तदेशे दुकूले K.9 (by itself in Veda).

Vicinity, proximity, neighbourhood, presence; नाधीयीत श्मशानान्ते ग्रामान्ते Ms. 4.116; Y.2.162; जलान्ते छन्दसां कुर्यादुत्सर्गं विधिवद् बहिः 1.143; गङ्गाप्रपातान्तविरूढशष्पम् (गह्वरम्) R.2.26; पुंसो यमान्तं व्रजतः P.2.115 going into the vicinity or presence of Yama; अन्योन्यामन्त्रणं यत्स्याज्जनान्ते तज्जनान्तिकम् S. D.; यां तु कुमारस्यान्ते वाचमभाषथास्तां मे ब्रूहि Śat. Br. (These four senses are allied).

End, conclusion, termination (opp. आरम्भ or आदि); सेकान्ते R.1.51; दिनान्ते निहितम् R.4.1; मासान्ते, पक्षान्ते, दशाहान्ते &c.; एकस्य दुःखस्य न यावदन्तं गच्छाम्यहं पारमिवार्णवस्य Pt.2.175; व्यसनानि दुरन्तानि Ms.7.45; दशान्तमुपेयिवान् R.12.1 going to the end of the period of life (end of the wick); व्यसनं वर्धयत्येव तस्यान्तं नाधिगच्छति Pt.2.18; oft. in comp. in this sense, and meaning 'ending in or with', 'ceasing to exist with', 'reaching to the end'; तदन्तं तस्य जीवितम् H.1.91 ends in it; कलहान्तानि हर्म्याणि कुवाक्यान्तं च सौहृदम् । कुराजान्तानि राष्ट्राणि कुकर्मान्तं यशो नृणाम् ॥ Pt.5.76; विशाखान्ता गता मेघा प्रसूत्यन्तं च यौवनम् । प्रणामान्तः सतां कोपो याचनान्तंहि गौरवम् ॥ Subhā. फलोदयान्ताय तपःसमाधये Ku.5.6 ending with (lasting till) the attainment of fruit; यौवनान्तं वयो यस्मिन् Ku.6.44; R.11.62,14.41; विपदन्ता ह्यविनीतसंपदः Ki.2.52; युगसहस्रान्तं ब्राह्मं पुण्यमहर्विदुः Ms.1.73 at the end of 1 Yugas; प्राणान्तं दण़्डम् Ms.8.359 capital punishment (such as would put an end to life).

Death, destruction; end or close of life; धरा गच्छत्यन्तं Bh.3.71 goes down to destruction; योगेनान्ते तनुत्यजाम् R.1.8; एका भवेत्स्वस्तिमती त्वदन्ते 2.48;12.75; ममाप्यन्ते Ś.6; अद्य कान्तः कृतान्तो वा दुःखस्यान्तं करिष्यति Udb.; औषध्यः फलपाकान्ताः Ms.1.46; अन्तं या To be destroyed, perish, be ruined.

(In gram.) A final syllable or letter of a word; अजन्त ending in a vowel; so हलन्त, सुबन्त, तिडन्त &c.

The last word in a compound.

Ascertainment, or settlement (of a question); definite or final settlement; pause, final determination, as in सिद्धान्त; न चैव रावणस्यान्तो दृश्यते जीवितक्षये Rām.6.17.58 उभयोरपि दृष्टोन्तस्त्वनयोस्तत्त्वदर्शिभिः Bg.2.16 (सदसतोः इत्यर्थः).

The last portion or the remainder (n. also); निशान्तः; वेदान्तः &c. वेदांश्चैव तु वेदाङ्गान् वेदान्तानि तथा स्मृतीः । अधीत्य ब्राह्मणः पूर्वं शक्तितो$न्यांश्च संपठेत् ॥ Bṛihadyogiyājñavalkya Smṛiti 12.34.

Underneath, inside, inner part; युष्मदीयं च जलान्ते गृहम् Pt.4 in water, underneath water; सुप्रयुक्तस्य दम्भस्य ब्रह्माप्यन्तं न गच्छति Pt.1.22 does not penetrate or dive into, sound, fathom; आशङ्कितस्यान्तं गच्छामि M.3 shall dive deep into, fully satisfy, my doubts.

Total amount, whole number or quantity.

A large number.

Nature, condition; sort, species; मम मोक्षस्य को$न्तो वै ब्रह्मन्ध्यायस्व वै प्रभो Mb.12.282.32. एतदन्तास्तु गतयो ब्रह्माद्याः समुदाहृताः Ms.1.5.

Disposition; essence; शुद्धान्तः

Division (विभाग); ते$नया कात्यायन्या$न्तं करवाणीति Bri. Up.2.4.1. [cf. Goth. andeis, and; Germ.ende and ent; also Gr. anti; L. ante]. cf. अन्तस्तु भागे$- वसिते रचनायां च तत्परे । मृतौ निषेवणे रम्ये समाप्तावग्रमध्ययोः ॥ स्वरूपे च समीपे च पुंलिङ्गे$पि प्रकीर्तितः । Nm. -Comp. -अवशा- यिन् m. [अन्ते पर्यन्तदेशे अवशेते] a chāṇḍāla. -अवसायिन् [नखकेशानामन्तं अवसातुं छेत्तुं शीलमस्य, सो-णिनि]

a barber.

a chāṇḍāla, low caste.

N. of a sage, see अन्त्याव- सायिन् (अन्ते पश्चिमे वयसि अवस्यति तत्त्वं निश्चिनोति). -उदात्त a. having the acute accent on the last syllable. (-त्तः) the acute accent on the last syllable; P.VI,1.199.-ओष्ठः The lower lip (अधरोष्ठ); रुधिरं न व्यतिक्रामदन्तोष्ठादम्ब मा शुचः Mb.11.15.16. -कर, -करण,-कारिन् a. causing death or destruction, fatal, mortal, destructive; क्षत्रिया- न्तकरणो$पि विक्रमः R.11.75 causing the destruction of; राज्यान्तकरणावेतौ द्वौ दोषौ पृथिवीक्षिताम् Ms.9.221; अहमन्तकरो नूनं ध्वान्तस्येव दिवाकरः Bk. -कर्मन् n. death, destruction; षो अन्तकर्मणि Dhātupāṭha. -कालः, -वेला time or hour of death; स्थित्वा स्यामन्तकाले$पि ब्रह्मनिर्वाणमृच्छति Bg.2.72. -कृत् m. death; वर्जयेदन्तकृन्मर्त्यं वर्जयेदनिलो$नलम् Rām. -कृद्दशाः N. of the eighth of the twelve sacred Aṅga texts of the Jainas (containing ten chapters). -ग a. having gone to the end of, thoroughly conversant or familiar with, (in comp.); शाखान्तगमथाध्वर्युम् Ms.3.145. -गति, -गामिन्a. perishing. प्राप्तो$न्तगामी विपरीतबुद्धिः Rām.6.59.94.

गमनम् going to the end, finishing, completing; प्रारब्धस्य ˚नं द्वितीयं बुद्धिलक्षणम्

death, perishing, dying.-चक्रम् Reading of omens and augury; Kau. A.-चर a.

walking about, going to the borders or frontiers.

completing or finishing (as a business &c.). -ज a. last born. -दीपकम् a figure of speech (in Rhetoric). -परिच्छदः a. cover, covering utensil. राजतान्तपरिच्छदां दिव्यपायससंपूर्णां पात्रीम् Rām.1.16.14.

पालः a frontier-guard, guarding the frontiers; विनीतैरन्तपालैश्च रक्षोभिश्च सुरक्षितम् Rām.5.6.9. ˚दुर्गे M.1; त्वदीयेनान्तपाले- नावस्कन्द्य गृहीतः ibid.

a door-keeper (rare). सुद्युम्न- स्त्वन्तपालेभ्यः श्रुत्वा लिखितमागतम् Mb.12.23.29. -भव, -भाज् a. being at the end, last. -लीन a. hidden, concealed. -लोपः dropping of the final of a word. (न्ते˚)-वासिन् a. dwelling near the frontiers, dwelling close by. -m. [अन्ते गुरुसमीपे वस्तुं शीलं यस्य]

a pupil (who always dwells near his master to receive instruction); P.IV.3.14;VI.2.36.; Ms.4.33.

a chāṇḍāla (who dwells at the extremity of a village).-वेला = ˚कालः q. v. -व्यापत्तिः f. change of the final syllable, as in मेघ from मिह् Nir.

शय्या a bed on the ground.

the last bed, death-bed; hence death itself.

a place for burial or burning.

a bier or funeral pile. -संश्लेषः union (सन्धि), joint; सुखदुःखान्तसंश्लेषम् (काल- चक्रम्) Mb.14.45.3. -सत्क्रिया last rites, funeral ceremonies, obsequies. -सढ् m. pupil; तमुपासते गुरुमिवा- न्तसदः Ki.6.34. -स्वरितः the svarita accent on the last syllable of a word.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्त m. end , limit , boundary , term

अन्त m. end of a texture

अन्त m. end , conclusion

अन्त m. end of life , death , destruction (in these latter senses some times neut.)

अन्त m. a final syllable , termination

अन्त m. last word of a compound

अन्त m. pause , settlement , definite ascertainment , certainty

अन्त m. whole amount

अन्त m. border , outskirt( e.g. ग्रामा-न्ते, in the outskirts of the village)

अन्त m. nearness , proximity , presence

अन्त m. inner part , inside

अन्त m. condition , nature

अन्त m. ( ए) loc. c. in the end , at last

अन्त m. in the inside

अन्त mfn. near , handsome , agreeable L. ([ cf. Goth. andeis , Theme andja ; Germ. Ende ; Eng. end: with अन्तare also compared the Gk. ? , ? ; Lat. ante ; the Goth. anda in anda-vaurd , etc. ; and the Germ. ent e.g. in entsagen]).

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--१००० crores×niyuta (1 lakh). वा. १०१. ९८.

"https://sa.wiktionary.org/w/index.php?title=अन्त&oldid=486472" इत्यस्माद् प्रतिप्राप्तम्