अन्त्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्त्यम्, क्ली, (अन्ते भवं, अन्त + यत् ।) दशसागर- संख्या । सहस्रलक्षकोटिः । इति लीलावती ॥ द्वादशलग्नं । इति ज्योतिषं ॥

अन्त्यः, त्रि, (अन्ते भवः, अन्त + यत् ।) अन्ते भवः । शेषोत्पन्नः । अधमः । जघन्यः । इति मेदिनी ॥ (अन्तिमः । चरमः । शेषः । “असह्यपीडं भगवन् ऋणमन्त्यमवेहि मे” । इति रघुवंशे ।)

अन्त्यः, पुं, (अन्ते भवः अन्त + यत् ।) मुस्ता । इति मेदिनी ॥ मुता घास इति भाषा । म्लेच्छः । इति प्रायश्चित्ततत्त्वं ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्त्य वि।

अन्त्यम्

समानार्थक:अन्त,जघन्य,चरम,अन्त्य,पाश्चात्य,पश्चिम,निष्ठा

3।1।81।1।4

अन्तो जघन्यं चरममन्त्यपाश्चात्यपश्चिमाः। मोघं निरर्थकं स्पष्टं स्फुटं प्रव्यक्तमुल्बणम्.।

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्त्य¦ त्रि॰ अन्ते पर्य्यन्ते वसतीति अन्त + यत्। चाण्डाले।
“अन्त्यादपि वरं धर्म्मं स्त्रीरत्नं दुष्कुलादपीति” मनुः
“अन्त्यश्चण्डाल” इति कुल्लू॰। भ्लेच्छे, चण्डांलान्त्य-स्त्रियो गत्वा भुक्त्वा च प्रतिगृह्य च पतत्यज्ञानतो विप्रोज्ञानात् साम्यं तु गच्छति” नर्क्षवृक्षनदीनाभ्नीं नान्त्यपर्वत-नामिकामिति”
“नान्त्यो न विकलेन्द्रिय” इति चमनुः।
“अन्त्यश्चण्डालादिरिति”
“नक्षत्रवृक्षनदीम्लेच्छ-पर्वतनामिकामिति” च कुल्लू॰। म्लेच्छानां सर्व्वाप-कर्षान्तभवत्वात्तथात्वम्। अवसानभवे,
“जायायै पूर्व्व-मारिण्यै दत्त्वाग्नीनन्त्यकर्म्मणीति” मनुः
“नानावीजेष्वन्त्यएव सामर्थ्यात्” कात्या॰

२ ,

४ ,

१० ,
“असह्यपीडं भगवन्!ऋणमन्त्यमवेहि मे” इति
“विससर्ज्जतदन्त्यमण्डनमिति” च रघुः
“क्रियतां कथमन्त्यमण्डनमिति” कुमा॰। अव-सानञ्च दैशिकं कालिकञ्च उक्तोदाहरणे यथायथं बोध्यम्अन्ताय परिच्छेदाय हितः यत्। परिच्छेदकारकेवैशिषिकोक्ते विशेषपदार्थे
“अन्त्यो नित्यद्रव्यवृत्तिर्विशेषःपरिकीर्त्तित” इति भाषा॰ प्रलये परमाणूनां गगनादी-नाञ्च अन्यस्य विशेषकारकस्याभावात् विशेषस्यैव परिच्छेद-करत्वमिति तस्यान्त्यत्वम्। सुस्तायाम् स्त्री। अन्तिमेवस्तुनि त्रि॰। यथा नक्षत्राणां मध्ये रेवती, राशीनांमध्ये मीनः, वर्ण्णानां मध्ये हकार इत्यादि। संख्याभेदेन॰
“जलधिश्चान्त्यं मध्यं परार्द्धमिति दशगुणोत्तरा संख्ये” तिभास्कृराचार्य्योक्ते परार्द्धशतभागे। गणितशास्त्रोक्ते सर्वस्यवामस्थिताङ्के
“स्थाप्योऽन्त्यवर्गो द्विगुणान्त्यनिघ्न” इतिलीला॰। लग्नावघिद्वादशराशौ पु॰ षष्ठेऽष्टमेऽन्त्ये भुवि-चेन्थिहेश इति नील॰ ता॰।
“त्रिकोणाष्टकयूकान्त्यग्रहा-यद्वत् फलं तथा इति” ज्योति॰। अन्तेभवः दिगा॰ यत्। सिद्धान्तशिरोमण्युक्तायां चरजीवया युतोनायां त्रिज्यायाम्स्त्री। यथा
“क्षितिज्ययैवं द्युगुणश्च सा हृतिश्चरज्य-यैवं त्रिगुणोऽपि सान्त्यका”।
“द्युज्यैव क्षितिज्ययो-त्तरगोले युता, याम्ये रहिता हृतिर्भवति। एवं त्रिज्याचरजीवया युतोनान्त्या स्यात्। अत्रोपपत्तिः। अत्रगोलेऽहोरात्रवृत्तक्षितिजसंपातयोर्बद्ध यत् तदुदयास्त-सूत्रम्। एवमुन्मण्डलसंपातयोर्बद्धं तदहोरात्रवृत्तव्यास-सूत्रम्। तदुदयास्तसूत्रयोरन्तरं सर्व्वत्र कुज्या। अथयाम्योत्तरवृत्तसंपातयोर्बद्धं तत् तन्मितं तस्य व्याससूत्रम्। [Page0207-a+ 38] तयोर्व्याससूत्रयोर्यः संपातस्तस्मादुपरितनं खण्डं द्युज्या। सोऽत्तरगोलेऽधःस्थया कुज्यया युता यावत् क्रियते ताव-द्दिनार्धोर्कोदयास्तसूत्रयोरन्तरं स्यात्। दक्षिणे तु कुज्ययाहीना। यतस्तत्रोदयास्तसूत्रादधः कुज्या। यदर्को-दयास्तसूत्रयोरन्तरं सा च हृतिरुच्यते। एवमन्त्यापि। अत्राहोरात्रवृत्तव्यासार्धं त्रिज्यातुल्यैरङ्कैरङ्क्यते तावत्त्रिज्यातुल्यं भवति। तैरङ्कैर्यावत् कुज्या गण्यतेतावच्चरज्यातुल्या भवति। अथ चरज्यया त्रिज्या युतो-नाऽन्त्यासंज्ञा भवति। नह्यन्त्याहृत्योः क्षेत्रसंस्थानभेदः। किन्त्वङ्कानां गुरुलघुत्वात् केवलं सख्याकृतो भेद इत्युप-पन्नम्” प्रमिता॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्त्य¦ mfn. (-न्त्यः-न्त्या-न्त्यं)
1. Last, ultimate.
2. Inferior, low. m. (-न्त्यः)
1. A man of low caste.
2. A fragrant grass, (Cyperus rotundus.) See सुस्ता। n. (-न्त्यं) A measure of number, two Sa4garas, a very large number. E. अन्त, and यत् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्त्य [antya], a. [अन्ते भवति वसति &c., अन्ताय हितः; अन्त-यत्]

Last, final (as a letter, word &c.); last (in time, order or place) P.I.1.47; as ह of letters, Revatī of asterisms, Mīna of the zodiacal signs. &c.; अन्त्ये वयसि in old age R.9.79; अन्त्यं ऋणम् R.1.71 last debt; ˚मण़्डनम् 8.71 last funeral decoration, Ku.4.22.

Immediately following (in comp.); अष्टम˚ ninth.

perishable, transitory; देहाद्यपार्थमसदन्यमभिज्ञमात्रं (विन्देत) Bhāg.12.8.44.

Lowest (in rank, degree or position), undermost, worst, inferior, base, vile, wretched; ˚अवस्थां गतः Pt.4.11 reduced to the worst plight; अन्त्यासु दशासु Pt.1.336 at perilous (critical) times; belonging to the lowest caste; चण्डाल ˚स्त्रियःMs.11.175; ˚स्त्रीनिषेविणः 12.59; अन्त्यादपि वरं रत्नं स्त्रीरत्नं दुष्कुलादपि; शूद्राश्च सन्तः शूद्राणामन्त्यानामन्त्ययोनयः (साक्ष्यं कुर्युः) 8.68, 3.9; 4.79; Y.1.148, 2.294.

न्त्यः A man of the lowest caste; see above.

N. of a plant (मुस्ता Mar. नागर- मोथा) (f. also) (the roots of which are prescribed for colic).

The last syllable of a word.

The last lunar month i. e. Fālguna.

A Mlechcha, foreigner, barbarian. अन्त्येषु स विनिक्षिप्य पुत्रान् यदुपुरोगमान् Mb.1.86.12.

(In Vaiśeṣika Phil.) A name for the category विशेष; अन्त्यो नित्यद्रव्यवृत्तिर्विशेषः परिकीर्तितः Bhāṣā P.

न्त्या A technical name for त्रिज्या in astronomy.

A woman of the lowest tribe.

न्त्यम् A measure of number; 1 billions (1,,,,.)

The 12th sign of the zodiac.

The last member or term of a progression (series), the last figure; स्थाप्योन्तवर्गो द्विगुणान्त्यनिघ्नः Līlā. -Comp. -अनुप्रासः see under अनुप्रास. -अवसायिन् m., f. (˚यी, ˚यिनी) a man or woman of the lowest caste, begotten by a chāṇḍāla on a Niṣādī woman; निषादस्त्री तु चाण्डालात्पुत्रमन्त्यावसा- यितम् । स्मशानगोचरं सूते बाह्यानामपि गर्हितम् ॥ Ms.1.39; the following 7 are regarded as belonging to this class; चाण्डालः श्वपचः क्षत्ता सूतो वैदेहकस्तथा । मागधायोगवौ चैव सप्तैते$- न्त्यावसायिनः ॥ सो$हमन्त्यावसायानां हराम्येनां प्रतिगृहात् Mb.12.141.41. see अन्तेवसायिन्. -आश्रमिन् m. one who belongs to the last or mendicant order. -आहुतिः -इष्टिः f. -कर्मन्, -क्रिया last or funeral oblations, sacrifices or rites; ˚कर्म Ms.11.197,5.168; अन्त्याहुतिं हावयितुं सविप्राः Bk. -ऋणम् the last of the three debts which every one has to pay, i. e. begetting children; see अनृण.-गमनम् intercourse by a woman of the higher caste with a man of the lowest caste. -ज. a

latest born, younger

belonging to the lowest caste; ˚जैर्नृभिः Ms.4.61; ˚स्त्री 8.385.

(जः) a śūdra (अन्त्यः सन् जायते, वर्णमध्ये शेषभवत्वात्).

one of the 7 inferior tribes; chāṇḍāla &c.; रजकश्चर्मकारश्च नटो वरुड एव च । कैवर्तमेदभिल्लाश्च सप्तैते चान्त्यजाः स्मृता ॥ Yama; also Ms.8.279; Y.1.273.(-जा) a woman of the lowest caste; Ms.11.59.171; Y.3.231. -जन्मन्, -जाति, -जातीय a.

one belonging to the lowest caste; प्रतिग्रहस्तु क्रियते शूद्रादप्यन्त्यजन्मनः Ms.1.11.

a Śūdra; ˚तिता Ms.12.9.

a chāṇḍāla. -धनम् the last term of a progression or series. -पदम्, -मूलम् the last or greatest root (in a square).

भम् the last lunar mansion रेवती.

the last sign of zodiac; मीन Pisces.. -युगम् the last or Kali age. -योनि. a. of the lowest origin; अन्त्याना- मन्त्ययोनयः (साक्ष्यम्) Ms.8.68. (-निः) the lowest source or origin. -लोपः dropping of the last letter or syllable of a word. -वर्णः, -वर्णा a man or woman of the lowest caste, a śūdra male or female. -विपुला N. of a metre.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्त्य etc. See. अन्तिक, p.45.

अन्त्य mfn. last in place , in time , or in order

अन्त्य mfn. ifc. immediately following e.g. अष्टमा-न्त्य, the ninth

अन्त्य mfn. lowest in place or condition , undermost , inferior , belonging to the lowest caste

अन्त्य m. the plant Cyperus Hexastachyus Communis

अन्त्य n. the number 1000 billions

अन्त्य n. the twelfth sign of the zodiac

अन्त्य n. the last member of a mathematical series.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of भृगु, and a deva. Br. III. 1. ८९. [page१-066+ ३३]

"https://sa.wiktionary.org/w/index.php?title=अन्त्य&oldid=486650" इत्यस्माद् प्रतिप्राप्तम्