अन्यथा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्यथा, व्य, (अन्येन प्रकारेण अन्य + प्रकारार्थे थाल् ।) परार्थः । मिथ्या । इति मेदिनी ॥ दुष्टं । इति शब्दरत्नावली ॥ अन्यप्रकारं । इति व्याक- रणं ॥ (“स्वभावो नोपदेशेन शक्यते कर्त्तुमन्यथा” । इति पञ्चतन्त्रं । अन्यायेन । शास्त्रविरोधेन । अय- थायथम् । “अमात्याः प्राड्विवाको वा यत्कुर्य्युः कार्य्यमन्यथा । तत् स्वयं नृपतिः कुर्य्यात् तान् सहस्रञ्च दण्डयेत्” ॥ इति मनुः ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्यथा¦ अव्य॰ अन्य + प्रकारार्थेथाच्। अन्यप्रकारे
“यदभाविन तद्भावि भावि चेन्न तदन्यथेति” हितो॰।
“अवाप्यतेवा कथमन्यथा द्वयमिति” कुमा॰। निष्कारणेमेदि॰ अभावार्थे च
“अन्यथानुपपत्तिरिति”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्यथा¦ ind.
1. Otherwise, in a different manner.
2. Inaccurately, untruly.
3. Badly. E. अन्य, and थाल् affix, referring to manner.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्यथा [anyathā], ind. [अन्य-प्रकारार्थे था]

Otherwise, in another way or manner, in a different manner; यदभावि न तद्भावि भावि चेन्न तदन्यथा H. प्रस्ताविका 24; with अतः, इतः or ततः otherwise than, in a manner different from; अतो$न्यथा प्रवृत्तिस्तु राक्षसो विधिरुच्यते Ms.5.31; एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतो$न्यथा Bg.13.11. अन्यथा-अन्यथा in one way, in another (different) way; यो$न्यथा सन्तमा- त्मानमन्यथा भाषते Ms.4.255; सत्त्वभङ्गभयाद्राज्ञां कथयन्त्य- न्यथा पुरः । अन्यथा विवृतार्थेषु स्वैरालापेषु मन्त्रिणः Mu.4.8. अन्यथा कृ (a) to do otherwise, change or alter; न हि दैवं शक्यमन्यथा कर्तुमभियुक्तेनापि K.62; न स्वभावो$त्र मर्त्यानां शक्यते कर्तुमन्यथा Pt.1.258; Ś.6.14; (b) to act otherwise, violate, transgress, go against; त्वया कदाचिदपि मम वचनं नान्यथा कृतम् Pt.4; (c) to destroy, undo, frustrate, baffle, defeat (hope, plan &c.), कर्तुमकर्तुमन्यथाकर्तुं समर्थ ईश्वरः; ममेच्छां मान्यथा कृथाः Ks.22.51; लाभं कुर्याच्च यो$न्यथा Y.2.195; (d) to make false, falsify; ख्यातो लोकप्रवादो$यं भरतेनान्यथा कृतः Rām.; अमात्यः प्राड्विवाको वा यत्कुर्युः कार्यमन्यथा Ms.9.234 to do wrongly; ˚ग्रह्, -मन्, -संभावय्, -समर्थय्, -विकल्पय् &c. to take or think to be otherwise, to misunderstand, understand wrongly; अलमन्यथा गृहीत्वा न खलु मन- स्विनि मया प्रयुक्तमिदम् M.1.2; अलमस्मानन्यथा संभाव्य Ś.1; किं मामन्यथा संभावयसि K.147; Ś.3.19; जनो$न्यथा भर्तृमतीं विशङ्कते Ś.5.17 suspects to be otherwise (than chaste), ˚भू or या to be otherwise, be changed or altered, be falsified; न मे वचनमन्यथा भवितुमर्हति Ś.4; शोकार्तस्य प्रवृत्तो मे श्लोको भवतु नान्यथा Rām.; तयोर्महात्मनोर्वाक्यं नान्यथा याति सांप्रतम् Rām.

Otherwise, or else, in the contrary case; व्यक्तं नास्ति कथमन्यथा वासन्त्यपि तां न पश्येत् U.3; स्तेनो$न्यथा भवेत् Ms.8.144; Y.1.86,2.288; on the other hand, on the contrary.

Falsely, untruly; किमन्यथा भट्टिनी मया विज्ञापितपूर्वा V.2; किमन्यथा भट्टिन्यै विज्ञापितम् M.4; न खल्वन्यथा ब्राह्मणस्य वचनम् V.3; यो न्यायमन्यथा ब्रूते स याति नरकं नरः Pt.3.17; H.3.15; Ms.8.9.

Wrongly, erroneously, badly, as in अन्यथासिद्ध q. v. below; see under (1) also.

From another motive, cause, or ground; दुर्वाससः शापादियं त्वया प्रत्यादिष्टा नान्यथा Ś.7. [cf. L. aliuta.]. -Comp. -अनुपपत्तिः f. see अर्थापत्ति. -कारः changing, altering. (-रम्) adv. in a different manner, differently P.III.4.27. -ख्यातिः f.

erroneous conception of the Spirit.

Name of a philosophical work.

wrong conception in general (in phil.). In Sāṅkhya philosophy it means the assertion that something is not really what it appears to be according to sensual perception; title of a philosophical work.-भावः alteration, change, being otherwise, difference; एकस्या व्यक्तेः सर्वावयवावच्छेदेनान्यथाभावः कार्त्स्न्यम् P.V.4.53; Sk. change of view or mind; मयि ˚भावो न कर्तव्यः Ch. Up.-वादिन् a. speaking differently or falsely; speaking falsely or inconsistently; (in law) a prevaricator, prevaricating witness. -वृत्ति a.

changed, altered.

affected, perturbed; disturbed by strong emotions; मेघालोके भवति सुखिनोप्यन्यथावृत्ति चेतः Me.3. -सिद्ध a. proved or demonstrated wrongly; (in Nyāya) said of a cause (कारण) which is not the true one, but only refers to accidental and remote circumstances (as the ass employed to fetch clay &c. in the case of a घट or jar) which do not invariably contribute to the result, see कारण; this अन्यथा˚ is said to be of 3 kinds in Tarka. K., but 5 are mentioned in Bhāṣā P.19-22.-द्धम्, -सिद्धिः f. wrong demonstration; one in which arguments, not being true causes are advanced; an unessential cause, an accidental or concomitant circumstance. Bhāṣā P.16. -स्तोत्रम् satire, irony; सत्यासत्यान्यथास्तोत्रैर्न्यूनाङ्गेन्द्रियरोगिणाम् (क्षेपं करोति) cf. यत्र विकृताकृतिरेव दर्शनीयस्त्वमसीत्युच्यते तदन्यथास्तोत्रम् । Mitākṣarā. Y.2.24.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्यथा/ अन्य-था ind. otherwise , in a different manner (with अतस्, इतस्, or ततस्= in a manner different from this ; अन्यथा अन्यथा, in one way , in another way)

अन्यथा/ अन्य-था ind. inaccurately , untruly , falsely , erroneously

अन्यथा/ अन्य-था ind. from another motive ; in the contrary case , otherwise([ cf. Lat. aliuta]).

अन्यथा/ अन्य-था etc. See. ib.

"https://sa.wiktionary.org/w/index.php?title=अन्यथा&oldid=486737" इत्यस्माद् प्रतिप्राप्तम्