अपभ्रंश

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपभ्रंशः, पुं, (अप + भ्रन्स + घञ् ।) ग्राम्यभाषा । अपभाषा । तत्पर्य्यायः । अपशब्दः २ । इत्यमरः ॥ पतनं । यथा, -- “अत्यारूढिर्भवति महतामप्यपभ्रंशनिष्ठा” । इत्यभिज्ञानशकुन्तलं ॥ (अधः पतनं । ध्वंसः । अधोगतिः ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपभ्रंश पुं।

अपशब्दः

समानार्थक:अपभ्रंश,अपशब्द

1।6।2।1।1

अपभ्रंशोऽपशब्दः स्याच्छास्त्रे शब्दस्तु वाचकः। तिङ्सुबन्तचयो वाक्यं क्रिया वा कारकान्विता॥

पदार्थ-विभागः : , गुणः, शब्दः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपभ्रंश¦ m. (-शः) Ungrammatical language. E. अप from, भ्रंश to fall, and अच् affix; also अपभ्रंस।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपभ्रंशः [apabhraṃśḥ], 1 Falling down or away, a fall; अत्यारूढि- र्भवति महतामप्यपभ्रंशनिष्ठा Ś.4 v. l. ending in a (precipitate) fall.

A corrupted word, corruption; घर is an अपभ्रंश or corruption of गृह; (hence) an incorrect word whether formed against the rules of grammar or used in a sense not strictly Sanskrit; see अपशब्द.

A corrupt language, one of the lowest forms of the Prākṛita dialect used by cow-herds &c. (in kāvyas); (in Śāstras) any language other than Sanskrit; आभीरादिगिरः काव्येष्वपभ्रंश इति स्मृताः । शास्त्रेषु संस्कृतादन्य- दपभ्रंशतयोदितम् ॥ Kāv.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपभ्रंश/ अप-भ्रंश m. (or अप-भ्रंस)falling down , a fall TS. etc. Page50,2

अपभ्रंश/ अप-भ्रंश m. a corrupted form of a word , corruption

अपभ्रंश/ अप-भ्रंश m. ungrammatical language

अपभ्रंश/ अप-भ्रंश m. the most corrupt of the Prakrit dialects.

"https://sa.wiktionary.org/w/index.php?title=अपभ्रंश&oldid=486970" इत्यस्माद् प्रतिप्राप्तम्