अपूपः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपूपः, पुं, (न पूयते विशीर्य्यति, न + पूय + पः, यलोपः ।) पिष्टकः । इत्यमरः ॥ गोधूमः । इति राजजिर्घण्टः ॥ (“वृथाकृसरसं यावं पायसापूपमेव च” । इति मनुः ।)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपूपः [apūpḥ], [न पूयते विशीर्यते, पू-प. न. त. Tv.]

A small round cake of flour, meal &c. (Mar. वडा, घारगा, अनरसा &c.), thicker than ordinary cakes and mixed with sugar and spices; कृसरसंयावं पायसापूपमेव Ms.5.7. भीमेना- तिबलेन मत्स्यभवने$पूपा न संघट्टिताः Pt.3.172; अपूपं गुरवे तं च सामृतं स न्यवेदयत् । Bm.1.38.

Wheat.

Honeycomb. आदित्यो देवमंधु...अन्तरिक्षमपूपो Chān. Up.3.1.1.-शाला a Sweetmeat shop; सभाप्रपापूपशाला Ms.9.264.

"https://sa.wiktionary.org/w/index.php?title=अपूपः&oldid=203273" इत्यस्माद् प्रतिप्राप्तम्