अबल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अबलम्, त्रि, (नास्ति बलं सामर्थ्यं यस्य तत् ।) बल- रहितं । दुर्ब्बलं । यथा । “अबलस्वकुलाशिनो झसान्” । इति नैषधं ॥

अबलः, पुं, (नास्ति बलं यस्य सः, क्षणभङ्गुरत्वात् तस्य तथात्वं ।) वरुणवृक्षः । इति शब्दचन्द्रिका ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अबल¦ न॰ न बलं सामर्थ्यमुत्कर्षोवाऽभावे न॰ त॰।

१ बलाभावे
“प्रायश्चित्तं प्रदातव्यं दृष्ट्वा तस्य बलाबलम्” स्मृतिः।
“गन्धानाञ्च रसानाञ्च ज्ञात्वा चार्घबलाबलम्” मनुः। बलमुत्कर्षमबलमनुत्कर्षम्” इति कुल्लू॰। नास्ति बलंयस्य।

२ बलहीने दुर्बले त्रि॰
“पञ्चवर्गीबलेनोनो न हर्ष-स्थानमाश्रितः अबलोऽयं लग्नदर्शीति नी॰ ता॰। अबल-स्वकुलाशिनो झसान्निजनीडद्रुमपीडिनः खगान्” नैष॰।

३ नार्य्यां स्त्री
“भुजलतां जडतामबलाजनः” रघुः।
“हृदयेवहसि गिरीन्द्रौ त्रिभुवनजयिनी कटाक्षेण। अचला त्वंयदि मन्थे के बलवन्तोन जानीम” इत्युद्वटः।

५ ब॰।

४ वरुणवृक्षे पु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अबल¦ mfn. (-लः-ला-लं) Weak, feeble, infirm. m. (-लः) A plant (Tapia cratœva.) See बरुण। f. (-ला) A woman. E. अ neg. and बल strong.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अबल [abala], a.

Weak, feeble, unprotected. -लः N. of a plant Crataeva Roxburghii (वरुणवृक्ष) (Mar. वायवर्णा)

ला A woman (as belonging to the weaker sex); नूनं हि ते कविवरा विपरीतबोधा ये नित्यमाहुरबला इति कामिनीनाम् । याभिर्विलोलतरतारकदृष्टिपातैः शक्रादयो$पि विजितास्त्वबलाः कथं ताः ॥ Bh.1.1; compare also: -हृदये वहसि गिरीन्द्रौ त्रिभुवन- जयिनी कटाक्षेण । अबला त्वं यदि मन्ये के बलवन्तो न जानीमः ॥ Udb. ˚जनः a. woman; इष्टप्रवासजनितान्यबलाजनस्य दुःखानि...Ś. 4.3; R.9.46.

One of the ten earths according to the Buddhists. -लम् Weakness, want of strength; see बलाबलम् also. -Comp. -अबलः N. of Śiva.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अबल/ अ-बल mf( आ)n. weak , feeble RV. v , 30 , 9 , etc.

अबल/ अ-बल m. the plant Tapia Crataeva

अबल/ अ-बल m. a king of मगधVP.

अबल/ अ-बल m. N. of a woman Katha1s.

अबल/ अ-बल m. (= अचला)one of the ten Buddhist earths

अबल/ अ-बल n. want of strength , weakness.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ABALA : is one of the fifteen devas who were the sons of Pāñcajanya. (M.B. Vana Parva, Chapter 22, Verse 11).


_______________________________
*1st word in left half of page 1 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अबल&oldid=487461" इत्यस्माद् प्रतिप्राप्तम्