अभि

विकिशब्दकोशः तः

अर्थ:-आभिमुख्यम्।अनुकूलता- यास्क: १.६
उदाहरणम् -इन्द्रम् अभिगच्छति।(इन्द्राभिमुखं गच्छति।)

= यन्त्रोपारोपितकोशांशः =

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभि, व्य, (न भाति, न + भा + कि ।) उपसर्ग- विशेषः । अस्यार्थाः । समन्तात् । उभयार्थः । वीप्सा । इत्थम्भावः । धर्षणं । इति दुर्गादासः ॥ अभिलाषः । आभिमुख्यं । इति मेदिनी ॥ चिह्नं । इति वोपदेवहेमचन्द्रौ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभि¦ अव्य॰ न भाति भा--बा॰ कि।

१ कञ्चित्प्रकारं प्राप्तस्य[Page0284-a+ 38] द्योतने,

२ आभिमुख्ये,

३ अभिलाषे,

४ बीप्सायाम्,

५ लक्षणे,

६ समन्तादर्थे।

७ धर्षणे दुर्गा॰।
“अभि पूजा-भृशार्थेच्छासौम्याभिमुख्यसौरूप्यवचनाहारस्वाध्यायेषु” गण-रत्नोक्ते

८ पूजादौ च तत्र पूजायाम् अभिवन्दते अभिवाद-यते। भृशार्थे अभियुक्तः अभिनिवेशः। इच्छायाम् अभि-लासः अभिकः। सौम्यं माधुर्य्यम् तत्र अभिजातः
“प्रज-ल्पितायामभिजातवाचि” कुमा॰। आभिमुख्ये अभिमुखम्अभ्यग्नि शलभाः पतन्ति
“अभिचैद्यं प्रतिष्ठासुः” माघःसौरूप्ये अभिरूपम्। वचने, अभिधानम्
“साक्षात् सङ्केतितंयोऽर्थमभिधत्ते स वाचक” इति काव्य॰ प्र॰। आहारेअभ्यवहारः। स्वाध्याये अभ्यस्यति
“वेदाभ्यासे सदारतः” स्मृतिः। स्वाध्याय इत्युपलक्षणम् अन्यस्यापि पौनःपुन्य-मात्रेऽस्य प्रवृत्तिः
“अभ्यस्यन्ति तटाघातं निर्जितैरा-वतागजा” कु॰। एतस्य च तत्तर्थद्योतकतामात्रं समभि-व्यवहृतशब्दस्यैव तत्तदर्थे लक्षणेति सिद्धान्तः अस्य क्रिया-योगे उपसर्गता
“बोप्सेत्थम्भावचिह्नेषु तु कर्भप्रवचनीयता। वृक्षंवृक्षमभि सिञ्चति। हरिमभि वर्त्तते। भक्तोहरिमभि,अग्निमभि शलभाः पतन्तिइत्यादुदाहार्य्यमृ शब्दपरत्वेपु॰
“अभिरभागे” पा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभि¦ ind. A preposition and particle implying.
1. Superiority in place, rank, or power, (over, upon, against, above:)
2. Proximity, (near:)
3. Separation, (severally:)
4. Wish, desire:
5. Conjunction, particularizing, (to, with respect to.) Thus अभिक्रमितुं to overpower; अभिगन्तुं to approach; अभिख्यातुं to speak to; अभिभव disgrace; अभिलाष desire; अभ्यग्निं on the fire, &c. E. अ neg. भा to shine, and कि aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभि [abhi], ind.

(As a prefix to verbs and nouns) It means (a) 'to', 'towards', 'in the direction of'; अभिगम् to go towards; अभिया, ˚गमनम्, ˚यानम् &c.; (b) 'for' 'against'; ˚लष्, ˚पत् &c.; (c) 'on', 'upon'; ˚सिञ्च् to sprinkle on &c.; (d) 'over', 'above', 'across'; ˚भू to overpower, ˚तन्; (e) 'greatly'; 'excessively'; ˚कम्प्.

(As a prefix to nouns not derived from verbs, and to adjectives) It expresses (a) intensity or superiority; ˚धर्मः 'supreme duty'; ˚ताम्र 'very red'; R.15.49; ˚नव 'very new'; (b) 'towards', 'in the direction of', forming adv. compounds; ˚चैद्यम्, ˚मुखम्, ˚दूति &c.

(As a separable adverb) It means towards, in the direction or vicinity of (opp. अप); in, above, aloft, on the top, (mostly Ved.)

(As a preposition with acc.) (a) To, towards, in the direction of, aginst; (with acc. or in comp. in this sense); अभ्यग्नि or अग्निमभि शलभाः पतन्ति; वृक्षमभि द्योतते विद्युत् Sk.; Śi.9.56,4; अभ्यर्कबिम्बं स्थितः Ś.7.11. (b) Near, before, in front or presence of; प्रियमभि कुसुमोद्यतस्य बाहोः Śi.7.32;15.58. (c) On, upon, with regard or reference to; सायमण्डलमभि त्वरयन्त्यः Ki.9.6; साधुर्देवदत्तो मातरमभि Sk. (d) Severally, one after another (in a distributive sense); वृक्षं वृक्षमभि सिञ्चति Sk.; भूतभूतमभि प्रभुः Bop. By अभिरभाग P.I.4.91. अभि has all the senses of अनु given in I. P.4.9 except that of भाग; e. g. (लक्षणे) हरिमभि वर्तते; (इन्थंभूताख्याने) भक्तो हरिमभि; (वीप्सायाम्), देवं देवमभि सिञ्चति; but यदत्र ममाभिष्यात् तद्दीयताम्; प्राज्ञो गोविन्द- मभितिष्ठति Bop. (e) In, into, to; Śi.8.6. (f.) For, for the sake of, on account of (Ved.). According to G. M. अभि has these senses: अभि पूजाभृशार्थेच्छासौम्याभि- मुख्यसौरूप्यवचनाहारस्वाध्यायेषु; e. g. पूजायाम्, अभिवन्दते; भृशे, अभिनिवेशः; इच्छायाम्; अभिलाषः, अभिकः; सौम्ये or माधुर्ये, अभिजातः; आभिमुख्ये, अभिमुखम्, अभ्यग्नि; सौरूप्ये, अभिरूपम्; वचने, अभिधत्ते; आहारे, अभ्यवहरति; स्वाध्याये, अभ्यस्यति. [cf. L. ob; Gr. amphi; Zend aibi or aiwi, Goth. bi; also umbi um].

अभि [abhi] भी [bhī] क [k], (भी) क a. [अभि-कन् निपातो$यम्; P.V.2.74]

Lustful, libidinous, voluptuous; सो$धिकारमभिकः कुलोचितं काश्चन स्वयमवर्तयत्समाः R.19.4; अपि सिञ्चेः कृशानौ त्वं दर्पं मय्यपि यो$भिकः Bk.8.92. -कः A lover, voluptuous person.

अभि [abhi] भी [bhī] ष्टि [ṣṭi], (भी) ष्टि a. (Ved.) To be worshipped by offering srcrifices (Sāy. अभियष्टव्य); an assistant, a protector, one who is praised or worshipped as a protector, one who approaches to assist or attack, one who assails or overpowers an enemy, one who approaches in order to obtain, desiring, desire (these meanings are given by European scholars). -ष्टिः f. Assistance, help, worshipping, praising; a sacrifice; a hymn; approaching to assist or approaching in general; access.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभि ind. (a prefix to verbs and nouns , expressing) to , towards , into , over , upon. (As a prefix to verbs of motion) it expresses the notion or going towards , approaching , etc. (As a prefix to nouns not derived from verbs) it expresses superiority , intensity , etc.

अभि ind. e.g. अभि-ताम्र, अभि-नवSee. (As a separate adverb or preposition) it expresses (with acc. )to , towards , in the direction of , against

अभि ind. into S3Br. and Ka1tyS3r.

अभि ind. for , for the sake of

अभि ind. on account of

अभि ind. on , upon , with regard to , by , before , in front of

अभि ind. over. It may even express one after the other , severally Pa1n2. 1-4 , 91 e.g. वृक्षं वृक्षम् अभि, tree after tree([ cf. Gk. ? ; Lat. ob ; Zend aibi , aiwi ; Goth. bi ; Old High Germ. bi1]).

"https://sa.wiktionary.org/w/index.php?title=अभि&oldid=487543" इत्यस्माद् प्रतिप्राप्तम्