अरण्यम्

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

अरण्यम्

नाम[सम्पाद्यताम्]

  • अरण्यं नाम वनम्।

अनुवादाः[सम्पाद्यताम्]

उदाहरणानि[सम्पाद्यताम्]

  • अरण्ये सिंह, व्याघ्रं, मृगं, करेणु, सर्पः, विहंगः, मर्कट इत्यादि बहूनि सन्ति।


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरण्यम्, क्ली, (अर्य्यते मृगैः, ऋ गतौ, अर्त्तेर्निश्चेति अन्यः ।) वनं । इत्यमरः ॥ (मोक्षप्रदं दण्ड- कादिकं नवारण्यं । यदुक्तं, -- “दण्डकं सैन्धवारण्यं जम्बुमार्गञ्च पुष्करं । उत्पलावर्त्तकारण्यं नैमिषं कुरुजाङ्गलं ॥ हिमवानर्व्वुदश्चैव नवारण्यं विमुक्तिदं” ।)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरण्यम् [araṇyam], (sometimes) m. also, [अर्यते गम्यते शेषे वयसि ऋ-अर्तेर्निच्च Uṇ.3.12] A land neither cultivated nor grazed, a wilderness, forest, desert; प्रियानाशे कृत्स्नं किल जगदरण्यं हि भवति U.6.3; माता यस्य गृहे नास्ति भार्या चाप्रियवादिनी । अरण्यं तेन गन्तव्यं यथारण्यं तथा गृहम् ॥ Chāṇ. 44; तपःश्रद्धे ये ह्युपवसन्त्यरण्ये Muṇd.1.2.11. oft. used at first member of comp. in the sense of 'wild', 'grown or produced in forest'; ˚बीजम् wild seed; ˚कार्पासि, ˚कुलत्थिका; ˚कुसुम्भः &c.; so ˚मार्जारः, ˚मूषकः.

A foreign or distant land; अरण्येषु जर्भुराणा चरन्ति Rv.1.163.11. -ण्यः N. of a plant कट्फल (Mar. कायफळ)-Comp. -अध्यक्षः headman or superintendent of a forest district; forest keeper or ranger. -अयनम्, -यानम् going into the forest, becoming a hermit; अथ यदरण्यायनमित्या- चक्षते ब्रह्मचर्यमेव तद् Ch. Up.8.5.3. -ओकस्, -सद् a.

dwelling in woods, being in a forest; किंतु ˚सदोवयं अनभ्यस्त रथचर्याः U.5; वैक्लव्यं मम तावदीदृशमपि स्नेहादरण्यौकसः Ś. 4.6.

especially, one who has left his family and become an anchorite, forest-dweller. -कणा wild cumin seed (Mar. जिरें) -कदली wild plantain. -काण्डम् N. of the third book of the Rāmāyaṇa which embodies Rāmā's exploits in the course of his journey through the forests in company with Viśvāmitra. -गजः a wild elephant (not tamed). -गानम् N. of one of the four hymn-books of the Sāmaveda (to be chanted in the forest). -चटकः a wild sparrow. -चन्द्रिका (lit.) moonlight in a forest; (fig.) an ornament or decoration which is useless, or does not serve its purpose; just as moonlight in a forest is useless there being no human beings to view, enjoy and appreciate it, so is decoration when not viewed and appreciated by those for whom it is intended; thus Malli. on स्त्रीणां प्रियालोक- फलो हि वेषः Ku.7.22 remarks अन्यथा$रण्यचन्द्रिका स्यादिति भावः. -चर (˚ण्येचर also), -जीव a. wild, living in woods. -ज a. wild; ˚आर्द्रका wild ginger. -जीरम् wild cumin. (Mar. कडू जिरें). -दमनः N. of a plant.-द्वादशी, -व्रतम् N. of a ceremony performed on the 12th day of Mārgaśīrṣa.

धर्मः wild state or usage, wild nature; तथारण्यधर्माद्वियोज्य ग्राम्यधर्मे नियोजितः Pt.1

the duties of a Vānaprastha or anchorite. -धान्यम्, -शालिः wild rice (नीवार). -नृपतिः, -राज् (ट्), -राजः 'lord of the woods', epithet of a lion or a tiger; so अरण्यानां पतिः. -पण्डितः [अरण्ये एव पण्डितः, न तु नगरादिषु जनसमाजेषु] 'wise in a forest'; (fig.) a foolish person (who can display his learning only in a forest where no one will hear him and correct his errors). -पर्वन् N. of the first section of the Mb. -भव a. growing in a forest, wild; यथा˚ वास्तिलाः Pt.2.86. -मक्षिका a gadfly (Mar. घोडमाशी) -मुद्रकः a kind of wild bean. -यानम् retiring to the woods.-रक्षकः conservator of forests, forest-keeper. -राज्यम् sovereignty of the woods. -रुदितम् (˚ण्ये˚) 'weeping in a forest', a cry in the wilderness; (fig.) a vain or useless speech, or a cry with no one to heed it, or anything done to no purpose; अरण्ये मया रुदितम् Ś.2; प्रोक्तं श्रद्धाविहीनस्य अरण्यरुदितोपमम् Pt.1.393; तदलमधुनारण्यरुदितैः Amaru.76. -वायसः a wild crow, raven.

वासः, समाश्रयः retiring into woods, residence in a forest; ˚योन्मुखं पितरम् R.12.8.

a hermitage, forest habitation. -वासिन् a. living in a forest, wild; m. a forest-dweller, an anchorite. (-नी) N. of a plant अत्यम्लपर्णी. -वास्तु (-स्तू)कः N. of a plant वनवेतः. -विलपितम्, -विलापः (˚ण्ये) = ˚रुदितम् above.-श्वन् m. 'a wild hound', wolf. -षष्ठी N. of a festival celebrated on the 6th day of the bright half of Jyeṣṭha. -सभा a forest-court.

"https://sa.wiktionary.org/w/index.php?title=अरण्यम्&oldid=488411" इत्यस्माद् प्रतिप्राप्तम्