अरत्नि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरत्निः, पुं, (ऋ + कत्निः, रत्निः बद्धमुष्टिकरः, स नास्ति यस्य ।) विस्तृतकनिष्ठाङ्गुलिमुष्टिकहस्तः । कुर्परः । इति मेदिनी ॥ (“एकविंशतियूपास्ते एकविंशत्यरत्नयः” । इति रामायणे । कफोणिः । हस्तः । करतल- पार्श्वः । बद्धमुष्टिहस्तः । कील, घुसी इत्यादि भाषा । “पदा मूर्ध्नि महाबाहुः प्राहरत् विलपिष्यतः । तस्य जानु ददौ भीमो जघ्ने चैनमरत्निना” ॥ इति महाभारते ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरत्नि स्त्री-पुं।

कनिष्ठिकायुक्तबद्धमुष्टिहस्तः

समानार्थक:अरत्नि

2।6।86।2।2

प्रकोष्ठे विस्तृतकरे हस्तो मुष्ट्या तु बद्धया। स रत्निः स्यादरत्निस्तु निष्कनिष्ठेन मुष्टिना॥

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरत्नि¦ पु॰ ऋ--कत्नि रत्निः बद्धमुष्टिकरः स नास्ति यत्र।

१ विस्तृतकनिष्ठे बद्वमुष्टिहस्ते,

२ कफोणिमारभ्य कनिष्ठाङ्गुलि-पर्य्यन्तपरिमाणे। अतस्ततः प्रमाणे मात्रच्। तत्परिमितेत्रि॰।
“अरत्निमात्रान्तरिते देशे” भवदेवः।
“तामुत्तर-तोऽग्नेर्निदघात्यरत्निमात्रे” गृह्यसू॰।
“अरत्निमात्रक्षुपकाः पत्रैर्द्व्यङ्गुलसम्मितैः” सुश्रु॰।

३ कफोणौ(कुनो) बाहोरवयवे।
“भीष्मो धनुष्मानुपजान्वरत्निः” भट्टिः।
“जवनेनाहवनीयमरत्नी संधत्त” शत॰ ब्रा॰।

४ बाहौ बाहुर्वा अरत्निः बाहुना वीर्य्यं क्रियते” शत॰ब्रा॰। वा कप्। अरत्निकोऽप्युक्तार्थे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरत्नि¦ m. (-त्निः)
1. A cubit of the middle length, from the elbow to the tip of the little finger.
2. The elbow. E. ऋ to go, and कत्नि Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरत्निः [aratniḥ], (m. or f.) [ऋ-कत्नि रत्निः स नास्ति यत्र]

The elbow; sometimes the fist itself.

A cubit of the middle length, from the elbow to the tip of the little finger, an ell; अरत्निस्तु निष्कनिष्ठेन मुष्टिना Ak.; मध्याङ्गुलि- कूर्परयोर्मध्ये प्रामाणिकः करः । बद्धमुष्टिकरो रत्निररत्निः स कनिष्ठिकः ॥ Halāy.; A measure 24 Aṅgulas (fingers); एकविंशति- यूपास्ते एकविंशत्यरत्नयः Rām.1.14.25. पञ्चारत्नयो रथपथः Kau. A.2.4. सममरत्नियुगे$युगचक्षुषः Ki.18.6.

The arm; अरत्निना चाभिहत्य शिरः कायादपाहरत् Mb.3.157.7.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरत्नि/ अ-रत्नि mfn. " disgusted , discontented "([ NBD. ]) RV. viii , 80 , 8.

अरत्नि m. the elbow RV. v , 2,1 (according to the emendation of BR. ) S3Br. A1s3vS3r.

अरत्नि m. a corner RV. x , 160 , 4

अरत्नि m. a cubit of the middle length , from the elbow to the tip of the little finger , a fist RV. viii , 80 , 8 (See. 1. अ-रत्नि) AV. S3Br. etc.

अरत्नि mfn. ifc. with numbers( e.g. पञ्चा-रत्न्यस्, " five fists ") Pa1n2. 1-1 , 58 Comm. and vi , 2 , 29 and 30 Sch.

अरत्नि f. the elbow BhP. (See. रत्नि.)

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a measurement of length equal to a cubit. Br. II. १७. २६; III. ११. 7; वा. ४६. २६; ७४. 7.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Aratni.--This word, which primarily means ‘elbow,’ occurs frequently from the Rigveda[१] onwards as denoting a measure of length (‘ell’ or ‘cubit’), the distance from the elbow to the tip of the hand. The exact length nowhere appears from the early texts.

Aratni, ‘cubit.’ According to the Śulvasūtra of Baudhāyana,[२] this measure is equal to 24 Aṅgulas or ‘finger-breadths.’ The Śatapatha Brāhmaṇa[३] also mentions 24 Aṅgulis or ‘fingerbreadths’ as a measure, but without reference to the Aratni.[४]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरत्नि पु.
पुरुष (यजमान की ऊँचाई = लम्बाई) के पाँचवे भाग को बताने वाली माप.का.श्रौ.सू. 16.8.21; बौ.शु.सू. 1.1; घुटने से लेकर कनिष्ठिका (अन्तिम अंगुलि) के अग्र भाग तक मध्य लम्बाई का एक हाथ (अर्थात् 1.5 हाथ अथवा 1० इञ्च), मो.वि. = 24 अंगुल = प्रादेश; (कात्या.शु.) खादीकर। स्त्री. 2 वितस्ति का माप (12.2 अंगुल), मा.श्रौ.सू. 1०.1.4.4. अपरार्क एक स्मृति को उद्धृत करते हैं (पृ. 9०5) कि वितस्ति 12 अंगुल के बराबर होता है एवं एक अरत्नि दो वितस्ति के बराबर होती है, जब कि हेमाद्रि (व्रतखण्ड पं. I, पृ. 51) आदित्य पुराण के एक अंश को उद्धृत करते हैं, जिसमें अरत्नि को 21 अंगुल का बताया गया है, देखें - काणे, हि.आ.ध.शा. II, पृ. 2०9 पा.टि.

  1. Rv. viii. 80, 8;
    Av. xix. 57, 6;
    Aitareya Brāhmaṇa, viii. 5;
    Śatapatha Brāhmaṇa, vi. 3, 1, 33, etc. For Rv. viii. 80, 8, see also Āji.
  2. Fleet, Journal of the Royal Asiatic Society, 1912, 231, n. 2.
  3. x. 2, 1, 3.
  4. Cf. Eggeling, Sacred Books of the East, 43, 300, n. 3.
"https://sa.wiktionary.org/w/index.php?title=अरत्नि&oldid=488423" इत्यस्माद् प्रतिप्राप्तम्