अर्वन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्वन् पुं।

अश्वः

समानार्थक:घोटक,वीति,तुरग,तुरङ्ग,अश्व,तुरङ्गम,वाजिन्,वाह,अर्वन्,गन्धर्व,हय,सैन्धव,सप्ति,तार्क्ष्य,हरि

2।8।44।1।3

वाजिवाहार्वगन्धर्वहयसैन्धवसप्तयः। आजानेयाः कुलीनाः स्युर्विनीताः साधुवाहिनः॥

अवयव : अश्वमध्यम्,अश्वगलसमीपभागः,अश्वनासिका,मृगपादः,मृगपुच्छः,केशवल्लाङ्गूलम्,अश्वखुरम्

पत्नी : अश्वा

सम्बन्धि2 : अश्वेन_दिनैकाक्रमणदेशः,अश्वशब्दः,खलीनः,अश्वारोहः

वैशिष्ट्यवत् : अश्वशब्दः,अश्वगतिविशेषः

जन्य : अश्वबालः

 : विष्णोः_अश्वः, इन्द्राश्वः, कुलीनाश्वः, सम्यग्गतिमान्_वाजिः, वनायुदेशवाजिः, पारसीदेशवाजिः, काम्बोजदेशवाजिः, बाल्हिकदेशवाजिः, अश्वमेधीयवाजिः, अधिकवेगवाजिः, भारवाह्यश्वः, शुक्लाश्वः, रथवाहकाश्वः, अश्वबालः, श्रान्त्या_भूमौ_लुठिताश्वः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

अर्वन् वि।

अधमम्

समानार्थक:निकृष्ट,प्रतिकृष्ट,अर्वन्,रेफ,याप्य,अवम,अधम,कुपूय,कुत्सित,अवद्य,खेट,गर्ह्य,अणक,काण्ड,जघन्य,क्षुद्र,चेल,न्यक्ष

3।1।54।1।3

निकृष्टप्रतिकृष्टार्वरेफयाप्यावमाधमाः। कुपूयकुत्सितावद्यखेटगर्ह्याणकाः समाः॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्वन्¦ पु॰ ऋ--वनिप्।

१ घोटके,

२ इन्द्रे,

३ गोकर्णपरिमाणेच। स्त्रियामर्वती सा च

४ बडवायां

५ कुट्टिन्यामपि। अस्य सुभिन्ने त्रादेशः अर्वन्तौ अर्व्वतः।
“श्लथीकृतप्रग्रह-मर्वतां ब्रजाः” माघः सौ तु अर्व्वा इत्येव लोकएवत्रादेश इति भाष्यम् वेदे तु अर्वाणौ इत्येव।

४ गमनशीलेत्रि॰ स्त्रियां ङीप् वनोरश्च। अर्वरी।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्वन् [arvan], a. [ऋ-वनिप्]

Going, moving, running.

Mean, unworthy, censurable (गर्ह्य Uṇ.4.112; कुत्सित 5.54). m. (अर्वा, अर्वन्तौ, अर्वन्तः &c.)

A horse; चित्रध्वजपताकाग्रैरभेन्द्रस्यन्दनार्वभिः Bhāg.1.75.11; अर्वासुरान् Bṛi. Up.1.1.2. श्लथीकृतप्रग्रहमर्वतां व्रजाः Śi.12.31.

An epithet of a horse or its driver.

One of the ten horses of the moon.

Indra.

A short span (गोकर्णपरिमाण).

ती A mare.

A bawd, procuress.

A nymph. -Comp. -वसुः one of the principal seven rays of the Sun. -वाहः A horseman; आगच्छन् गुरुतरगर्वमर्ववाहैः Śiva. B.24.64. and 25.9.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्वन् mfn. running , quick (said of अग्निand इन्द्र) RV.

अर्वन् mfn. low , inferior , vile Un2.

अर्वन् m. a courser , horse RV. AV. S3Br. N. of इन्द्र(See. before) L.

अर्वन् m. one of the ten horses of the moon L.

अर्वन् m. a short span L. (See. अरावन्.)

"https://sa.wiktionary.org/w/index.php?title=अर्वन्&oldid=488701" इत्यस्माद् प्रतिप्राप्तम्