अलस

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलसः, त्रि, (न लसति व्याप्रियते, लस + अच् ।) आलस्ययुक्तः । आल्स्या इति भाषा । तत्पर्य्यायः । मन्दः २ तुन्दपरिमृजः ३ आलस्यः ४ शीतकः ५ अनुष्णः ६ । इत्यमरः ॥ शीतलः ७ कुण्ठः ८ मुख- निरीक्षकः ९ । इति शब्दरत्नावली ॥ (क्रिया- मन्दः । क्रियाजडः । अवश्यकर्त्तव्येषु अप्रवृत्ति- शीलः । “अव्यवसायिनमलसं दैवपरं साहसाच्च परिहीनं । प्रमदेव वृद्धपतिं नेच्छत्युपगृहीतुं लक्ष्मीः” । इति हितोपदेशे ।)

अलसः, पुं, (लस + अच्, ततो नञ्समासः ।) वृक्ष- विशेषः । पादरोगभेदः । इति मेदिनी ॥ पा~कुइ इति भाषा । तस्य निदानरूपे । “क्लिन्नाङ्गल्यन्तरौ पादौ कण्डूदाहरुजान्वितौ । दुष्टकर्द्दमसंस्पर्शादलसं तं विभावयेत्” ॥ अलसं कादई इति लोके । अथ तस्य चिकित्सा । “पादौ सित्कारनालेन लेपनं त्वलसे हितं । पटोलकुनटीनिम्बरोचनामरिचैस्तिलैः ॥ क्षुद्रास्वरससिद्धेन कटुतैलेन लेपयेत् । ततः कासीसकुनटीतिलचूर्णैर्व्विचूर्णयेत्” ॥ अवधूलयेत् । “करञ्जवीजं रजनी कासीसं पद्मकं मधु । रोचना हरितालञ्च लेपोऽयमलसे हितः” ॥ इति भावप्रकाशः ॥ (“टुष्टकर्द्दमसंस्पर्शाः कण्डू- क्लेदान्वितान्तराः । अङ्गुल्योऽलसमित्याहुः” ॥ इति वाभटः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलस पुं।

अलसः

समानार्थक:मन्द,तुन्दपरिमृज,आलस्य,शीतक,अलस,अनुष्ण,जिह्म,स्वैर

2।10।18।2।5

पराचितपरिस्कन्दपरजातपरैधिताः। मान्दस्तुन्दपरिमृज आलस्यः शीतकोऽलसोऽनुष्णः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलस¦ त्रि॰ न लसति व्याप्रियते लस--अच्। अवश्यकर्त्तव्येषुशरीरापाटवमभिनीय

१ कृताप्रयासे,
“मृदुतरतनवोऽलसाःप्रकृत्याः” माघः अयुक्तः प्राकृतः स्तब्धः शठो नैकृति-कोऽलसः।

२ क्रियामन्दे च (पाकुं इ)

३ पादरोगभेदे,

४ वृक्षभेदे च पु॰।

५ हंसपदीलतायां स्त्री। पादरोगो यथा
“क्लिन्नाङ्गुल्यन्तरौ पादौ कण्डूदाहरुजान्वितौ। दुष्टकर्दमसंस्पर्शादलसं च विभावय” पादौ सिक्त्वारनालेन लेपनंह्यलसे हितम्” इति च शुश्रुतः। गर्गादिगणपाठात्[Page0410-b+ 38]

४ मुनिभेदे ततः अपत्ये यञ् आलस्यस्तदपत्येलोहिता॰ यूनिष्फ आलस्यायनः। अलसस्य भावः ष्यञ्। आलस्यम् न॰ तल्अलसता स्त्री त्व अलसत्वं न॰। क्रियाकरणाय अप्रयत्ने।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलस¦ mfn. (-सः-सा-सं) Lazy, idle, indolent. m. (-सः)
1. Swelling of the feet in elephantiasis.
2. Chaps between the toes.
3. Name of a tree. f. (-सा) A creeping plant, (Cissus pedata.) E. अ neg. लस to work, affix अच्। [Page061-a+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलस [alasa], a. [न लसति व्याप्रियते, लस्-अच्]

Inactive, without energy, lazy, idle, indolent. शठो नैष्कृतिको$लसः Bg.18.28.

Tired, fatigued, languid; मार्गश्रमादल- सशरीरे दारिके M.5; Amaru.4,88; खेदालसेव K.143,197, 211,62,98; Śi.8.7; V.3.2; Dk.2. Śi.13.48;9.39; U.1.24; Ki.1.6, V.5; गमनमलसम् Māl.1.17.

Soft, gentle.

Slow, dull (as in gait or motion); श्रोणीभारादलसगमना Me.84; तस्याः परिस्फुरितगर्भभरालसायाः U. 3.28.

सः A sore or ulcer between the toes. (Mar. चिखली).

A kind of tree.

N. of a sage.

N. of a small poisonous animal. -सा N. of a plant (हंसपदा). -Comp. -ईक्षणा a woman with languishing looks.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलस/ अ-लस mf( आ)n. inactive , without energy , lazy , idle , indolent , tired , faint S3Br. AitBr.

अलस/ अ-लस mf( आ)n. etc.

अलस/ अ-लस m. a sore or ulcer between the toes Sus3r.

अलस/ अ-लस m. (= अ-लसकbelow) tympanitis Bhpr.

अलस/ अ-लस m. N. of a small poisonous animal Sus3r.

अलस/ अ-लस m. N. of a plant L.

"https://sa.wiktionary.org/w/index.php?title=अलस&oldid=488770" इत्यस्माद् प्रतिप्राप्तम्