अलौकिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलौकिकः, त्रि, (लोके विदितः, लोक + ठक् ततोनञ्समासः ।) लौकिकप्रत्यक्षाविषयः । अमा, मुषिकः । लोकातीतः । यथा, -- “अलौकिकत्वादमरः स्वकोषे न यानि नामानि समुल्लिलेख । विलोक्य तैरप्यधुना प्रचार- मयं प्रयत्नः पुरुषोत्तमस्य” ॥ इति त्रिकाण्डशेषद्वितीयश्लोकः ॥ (“उपसंहर विश्वात्मन्नदोरूपमलौकिकम्” । इति भागवतपुराणम् ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलौकिक¦ त्रि॰ लोके विदितः ठक् न॰ त॰। लोकेषु अवि-दिते स्त्रियां ङीप्।
“अधिहरि हरि ङि इत्यलौकिकंविग्रहवाक्यम्” सि॰ कौ॰। इन्द्रियादिलौकिकसन्निकर्षा-भावेऽपि

२ सामान्यलक्षणाद्यवीने प्रत्यक्षे न॰ इति नैया-यिकाः तथाहि प्रत्यक्षं द्विविधं लौकिकमलौकिकञ्च। आद्यं चक्षुरादिजन्यमन्त्यं तदजन्यम्। तत्र सामान्यलक्ष-णादिसन्निकर्षजन्यमलौकिकम् ते च सन्निकर्षा अनुपर्दवक्ष्यन्ते।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलौकिक¦ mfn. (-कः-की-कं)
1. Supernatural, not relating to this world.
2. Not common, not current in the world.
3. Indifferent to the world, unworldly. E. अ neg. लौकिक mundane.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलौकिक [alaukika], a. (-की f.)

Not current in the world, not relating to this world, uncommon, supernatural.

Unusual, rare.

Not current in the usual language, peculiar to the sacred writings, not used in classics, Vedic; अधिहरि हरि ङि इत्यलौकिकम्.

Theoretical; ˚त्वम् rare occurrence of a word; अलौकिकत्वादमरः स्वकोषे न यानि नामानि समुल्लिलेख । विलोक्य तैरप्यधुना प्रचारमयं प्रयत्नः पुरुषोत्तमस्य Trik.1. -Comp. -संनिकर्षः proximity not common to the world (of three kinds).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलौकिक/ अ-लौकिक mf( ई)n. not current in the world , uncommon , unusual (especially said of words)

अलौकिक/ अ-लौकिक mf( ई)n. not relating to this world , supernatural.

अलौकिक/ अ-लौकिक See. अ-लोक.

"https://sa.wiktionary.org/w/index.php?title=अलौकिक&oldid=488820" इत्यस्माद् प्रतिप्राप्तम्