अवग्रह

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवग्रहः, पुं, (अव + ग्रह + घञ् ।) वृष्टिरोधः । (अनावृष्टिः । “वृष्टिर्भवति शस्यानामवग्रहविशोषिणाम्” । “नभोनभस्ययोर्वृष्टिमवग्रह इवान्तरे” ॥ इति रघुवंशे ।) प्रतिबन्धकः । हस्तिललाटं । इति मेदिनी ॥ गजसमूहः । इति हारावली ॥ स्वभावः । इति त्रिकाण्डशेषः ॥ (यदुक्तं, -- “तौ स्थास्यतस्ते नृपतेर्निदेशे परस्परावग्रहनिर्विकारौ” । इति मालविकाग्निमित्रनाटकम् ।) ज्ञानविशेषः । इति हेमचन्द्रः ॥ शापः । इत्यमरटीकायां भर- तादयः ॥ (ग्रहणं । स्वीकारः । हरणं । अपसारणं । निरोधः । अवरोधः । “स रोचयामास परैश्च बन्धं प्रसह्य रक्षोभिवरग्रहञ्च” । इति रामायणे । अवान्तरपदसंज्ञां सूचयितुं पदपाठकाले किञ्चित्कालमवसानम् । अनादरः । निन्दासूचकवाक्यप्रयोगः ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवग्रह पुं।

वृष्टिविघातः

समानार्थक:अवग्राह,अवग्रह

1।3।11।1।4

वृष्टिर्वर्षं तद्विघातेऽवग्राहावग्रहौ समौ। धारासम्पात आसारः शीकरोऽम्बुकणाः स्मृताः॥

सम्बन्धि1 : वर्षम्

पदार्थ-विभागः : , अभावः, वृष्ट्यभावः

अवग्रह पुं।

गजललाटम्

समानार्थक:अवग्रह

2।8।38।1।1

अवग्रहो ललाटं स्यादीषिका त्वक्षिकूटकम्. अपाङ्गदेशो निर्याणं कर्णमूलं तु चूलिका॥

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवग्र(ग्रा)ह¦ पु॰ अव + ग्रह--घ

१ घञ् वा।

१ वृष्टिजलप्रतिबन्धे
“वृष्टिर्भवति शश्यानामवग्रहविशोषिणाम्”
“रावणावग्रह-क्लान्तमिति वागमृतेन सः”। नभोनभस्ययोर्वृष्टिमवग्रह-इवान्तरे” इति च रघुः

२ अनावृष्टौ च
“वृषव सीतां तदवग्रहक्षताम्” कुमा॰।

३ निग्रहे
“स्वयं विधाता सुरदैत्यरक्षसा-मनुग्रहावग्रहयोर्यदृच्छया” माघः। व्याकरणोक्तेर्सन्धिरा-हित्यरूपे

४ विच्छेदे
“इन्द्र्योसि विशौजाः य॰

१० ,

२८ मन्त्रे विडौजा इति प्राप्ते विशौजाश्छान्दन्द्रसमतएव पदकारो नावग्रहं चकार” वेददी॰।

५ प्रतिबन्धमात्रे
“अव-श्यभव्येष्वनवग्रहग्रहा यथा दिशा धावति वेघसः स्पृहा” नै॰।

६ गजसमूहे हारा॰

७ गजललाटे मेदि॰।

८ स्वभावेत्रिका॰ अवग्राहस्तु

९ शापे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवग्रह¦ m. (-हः)
1. Taking, acceptance.
2. Taking off or away, seizure.
3. Disrespect.
4. Drought.
5. Obstacle, impediment.
6. An elephant's forehead.
7. A herd of elephants.
8. Nature, original tempera- ment.
9. A sort of knowledge, a false idea.
10. An imprecation or term of abuse. E. अव before, ग्रह to take or seize, अप् affix: also अवग्राह।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवग्रहः [avagrahḥ], 1 Separation of the component parts of a compound, or of other grammatical forms.

The mark or interval of such a separation; समासे$वग्रहो ह्रस्वसमकालः.

The syllable or letter after which such separation occurs, छन्दस्यृदवग्रहात् P.VIII.4.26.

A hiatus, absence of sandhi (as in धिक् तां च तं च मदनं च इमां च मां च instead of चेमां च) Bh.2.2.

The mark ($) used to mark the elision of अ after ए and ओ.

Withholding of rain, drought, failure of rain; वृष्टि- र्भवति शस्यानामवग्रहविशोषिणाम् R.1.62; रावणावग्रहक्लान्तमिति वागमृतेन सः 1.48; नभोनभस्ययोर्वृष्टिमवग्रह इवान्तरे 12.29; वृषेव सीतां तदवग्रहक्षताम् Ku.5.61.

An obstacle, impediment, hindrance, restraint; संसार˚ Māl.1 the bonds of fetters of worldly existence; प्रसह्य रक्षोभिरवग्रहं च Rām.; see अनवग्रह and निरवग्रह.

A herd of elephants

The forehead of an elephant; A part of the elephant's face, the flat level place in the middle of the elephant's forehead which joins the lower parts of the two Kumbhas; Mātaṅga L.5.6.

Nature, original temperament.

A sort of knowledge, a false idea.

Punishment (opp. अनुग्रह); अनुग्रहावग्र- हयोर्विधाता Śi.1.71.

An imprecation, a term of abuse.

An iron hook with which elephants are driven.

Obstinate insistance; obstinacy; कर्मण्यवग्र- हधियो भगवन्विदामः Bhāg.4.7.27.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवग्रह/ अव-ग्रह m. separation of the component parts of a compound , or of the stem and certain suffixes and terminations (occurring in the पदtext of the वेदs) Pra1t. etc.

अवग्रह/ अव-ग्रह m. the mark or the interval of such a separation Pra1t.

अवग्रह/ अव-ग्रह m. the syllable or letter after which the separation occurs VPra1t. Pa1n2. 8-4 , 26 , the chief member of a word so separated Pra1t.

अवग्रह/ अव-ग्रह m. obstacle , impediment , restraint PBr. etc.

अवग्रह/ अव-ग्रह m. (= वर्ष प्रतिबन्धPa1n2. 3-3 , 51 )drought Ragh. Katha1s.

अवग्रह/ अव-ग्रह m. nature , original temperament L.

अवग्रह/ अव-ग्रह m. " perception with the senses " , a form of knowledge Jain.

अवग्रह/ अव-ग्रह m. an imprecation or term of abuse L.

अवग्रह/ अव-ग्रह m. an elephant's forehead L.

अवग्रह/ अव-ग्रह m. a herd of elephants L.

अवग्रह/ अव-ग्रह m. an iron hook with which elephants are driven L.

"https://sa.wiktionary.org/w/index.php?title=अवग्रह&oldid=488918" इत्यस्माद् प्रतिप्राप्तम्