अवपातः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवपातः, पुं, (अव + पत् + घञ् ।) रन्धं । गर्त्तः । इति हेमचन्द्रः ॥ अधःपतनं ॥ (गजादीनां ग्रह- णार्थं कृतस्तृणादिना प्रच्छन्नो गर्त्तः । यथा, -- “अवपातस्तु हस्त्यर्थे गर्त्तश्छन्नस्तृणादिना” । इति यादवः । “रोधांसि निघ्नन्नवपातमग्नः करीव वन्यः परुषं ररास” । इति रघुवंशे । नाटकादौ भयादिजनितपलायन- सम्भ्रमादिवर्णनेन प्रस्तुतस्य परिवर्त्तः । यथा, -- “अवपातन्तु निष्क्राम-प्रवेश-त्रास-विद्रवैः” । इति दशरूपे ।)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवपातः [avapātḥ], 1 Falling down; जलं कूलावपातेन प्रसन्नं कलुषायते Mk.9.24; अधश्चरणावपातम् Bh.2.31 falling down at the feet; (fig.) cringing.

Descent, descending; शस्त्रावपातः Y.2.277; कपोत˚ H.1; श्येन˚ चकिता Māl. 8.8. sudden swoop or pouncing.

A hole, pit.

Particularly, a hole or pit for catching elephants; अवपातस्तु हस्त्यर्थे गर्ते छन्ने तृणादिना Yādava; रोधांसि निघ्नन्नवपात- मग्नः करीव वन्यः परुषं ररास R.16.78. The Mātaṅgalīlā 1.1 enumerates the methods of catching elephants as follows वारीकर्म वशाविलोभनविधिभ्य चानुगत्या तथैवापातेन ततो$- वपातत इतीहेभग्रहः पञ्चधा ।

"https://sa.wiktionary.org/w/index.php?title=अवपातः&oldid=210177" इत्यस्माद् प्रतिप्राप्तम्