अवलोकयते

विकिशब्दकोशः तः

सम्कृतम्[सम्पाद्यताम्]

क्रिया[सम्पाद्यताम्]

  1. ईक्षते
  2. पश्यति

[[ईक्ष्] ]धातु +आत्मने पदि

लट्[सम्पाद्यताम्]

एकवचनम् द्वि वचनम् बहुवचनम्
प्रथमपुरुषः अवलोकयते अवलोकयेते अवलोकयन्ते
मध्यमपुरुषः अवलोकयसे अवलोकयथे अवलोकयथ्वे
उत्तमपुरुषः अवलोकये अवलोकयावहे अवलोकयामहे

अनुवादाः[सम्पाद्यताम्]

नामरूपाणी[सम्पाद्यताम्]

शतृ[सम्पाद्यताम्]

पश्यन्

शानच्[सम्पाद्यताम्]

पश्यमानः

क्तवतु[सम्पाद्यताम्]

दृष्टवान्

क्त[सम्पाद्यताम्]

दृष्टः

यत्[सम्पाद्यताम्]

दृश्यम्- द्रष्टुम् योग्यम्

अनीयर्[सम्पाद्यताम्]

दर्शनीयम्

तव्यम्[सम्पाद्यताम्]

दृष्टव्यम्

सन्[सम्पाद्यताम्]

दिदृक्षा

णिच्[सम्पाद्यताम्]

दर्शयति

अव्ययाः[सम्पाद्यताम्]

तुम्[सम्पाद्यताम्]

द्रष्टुम्

त्वा[सम्पाद्यताम्]

दृष्ट्वा

इतर शब्दाः[सम्पाद्यताम्]

पानकम् नयतु नयम् आनयति प्रत्यानयति

"https://sa.wiktionary.org/w/index.php?title=अवलोकयते&oldid=17165" इत्यस्माद् प्रतिप्राप्तम्