अविक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविकम्, क्ली, (अवि + क ।) हीरकं । इति राज- निर्घण्टः ॥ (हीरकशब्देऽस्य गुणादयो ज्ञातव्याः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविक¦ n. (-कं) A diamond. E. अवि the sun, &c. कन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविकः [avikḥ], [अविरेव अविकः, अवि-क अवेः कः P.V.4.28] A sheep. -का An ewe. सर्वाहमस्मि रोमशा गन्धारीणामिवाविका Rv.1.125.7. -कम् A diamond.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविक m. a sheep Pa1n2. 5-4 , 28

अविक n. a diamond L.

"https://sa.wiktionary.org/w/index.php?title=अविक&oldid=489254" इत्यस्माद् प्रतिप्राप्तम्