अशिर

विकिशब्दकोशः तः

अशिर अर्थ अग्नि अस्ति।

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशिरम्, क्ली, (अश + इर ।) हीरकं । इति राज- निर्घण्टः ॥ (हीरकशब्देऽस्य विशेषो ज्ञेयः ॥)

अशिरः, पुं, (अशभोजने + इर ।) अग्निः । राक्षसः । सूर्य्यः । इति मेदिनी ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशिर¦ पु॰ अश--इरच्।

१ राक्षसे

२ अग्नौ तस्य सर्व्वभक्षत्वात्तथात्वम्

३ भास्करे

४ वायौ च तयोर्व्यापकत्वात्त-थात्वम्

६ नार्य्यां स्त्री टाप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशिर¦ m. (-रः)
1. A name of the sun.
2. Fire.
3. A goblin or demon. f. (-रा) The wife of a goblin. n. (-रं) A diamond. E. अश to eat, and इर affix; what eats sacrifices, &c.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशिरः [aśirḥ], [अश्-इरच्]

The fire.

The sun.

Wind.

A demon; N. of a Rākṣasa. -रा The wife of a Rākṣasa. -रम् A diamond.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशिर m. (2. अश्)" consumer " , fire L.

अशिर m. the sun L.

अशिर m. N. of a राक्षसand f( आ). of his wife L.

अशिर n. a diamond L.

"https://sa.wiktionary.org/w/index.php?title=अशिर&oldid=489502" इत्यस्माद् प्रतिप्राप्तम्