अश्मन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्मन् पुं।

पाषाणः

समानार्थक:पाषाण,प्रस्तर,ग्रावन्,उपल,अश्मन्,शिला,दृषद्

2।3।4।1।5

पाषाणप्रस्तरग्रावोपलाश्मानः शिला दृषत्. कूटोऽस्त्री शिखरं शृङ्गं प्रपातस्त्वतटो भृगुः॥

 : पतितस्थूलपाषाणः, पर्वतनिर्गतशिलाखण्डः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्मन्¦ पु॰ अश्रुते व्याप्नोति, संहन्त्यनेन वा कर्त्तरि करणे वामनिन्। पाषाणे।
“अथ यदश्रु संक्षरित मासीत् सोऽश्मपृश्निरभवत्” शत॰ ब्रा॰।
“इयत्तकः कुषुम्भकस्तकं भिनद्म्य-श्मना” ऋ॰

१ ।

१९

१ ।

१५ ।
“अशिशकिभ्यां छन्दसि” इत्युक्तेः वेदेअस्य भूरिप्रयोगः क्वचित् लोकेऽपि
“नारा-चक्षेपणीयाश्मनिष्पेषपतितानलम्” रघुः। दन्तोलूख-किकः कालपक्वाशी वाश्मकुट्टकः” या॰
“अश्मानं दृषदंमन्ये मन्ये काष्ठमुदूखलम्। अन्धायाश्च सुतं मन्ये यस्यमाता न पश्यति” जिनेन्द्रः।

२ मेघे निरु॰ तस्याम्बर-व्यापकात्वात्तथात्वम्

३ भूभिव्यापके पर्व्वते पु॰।
“अश्मानंचिद्ये बिभिदुः” ऋ॰

४ ,

१६ ,

६ ।
“अश्मानं पर्व्वतंमेघं वा” भा॰।
“अश्मानं चिच्छवसा दिद्युतः ऋ॰

५ ।

३०

४ ।
“अश्मानं पर्व्वतम्” भा॰।

४ व्यापके त्रि॰अश्मदिद्युशब्दे उदा॰। त॰ स॰ उत्तरपदस्थः संज्ञायांजातौ च टचं समासान्तं लभते। संज्ञायाम् पिण्डाश्मःजातौ अमृताश्मः। नित्यसमा॰। अश्मना क्षुण्णःआश्मनः। ऋश्यादि॰ चतुरर्थ्यां क। अश्मकः। अश्मादि॰ चतुरर्थ्यां रः अश्मरः। उत्करा॰चतुरर्थ्यां छ। अश्मीयः। तदर्हतीत्यर्थे अश्व। दि॰ठण्। आश्मिकः। तत्र कुशल इत्यर्थे आकर्षादि॰ कन्। अश्मकः। अपत्येशुम्रा॰ ढक्। आश्मेयः। अश्वा॰ गोत्रा-पत्ये फञ्। आश्मायनः। अश्मनोविकारः अण् टिलोपःआश्मः मयट् च अश्ममयः स्त्रियां ङीप्। अवयवार्थेतु न टिलोपः आश्मन इत्येव।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्मन्¦ m. (-श्मा) A stone or rock. E. अश to spread, &c. मनिन् Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्मन् [aśman], a. Ved. Eating or pervading; अश्मान्नाना- माधिपत्यं जगाम Av.18.4.54. m. [अश्नुते व्याप्नोति संहन्त्यनेन बा˚ मनिन् Uṇ.4.146]

A stone; नाराचक्षेपणी- याश्मनिष्पेषोत्पतितानलम् R.4.77.

A hard stone, rock.

Flint. ततो$श्मसहिता धाराः संवृण्वन्त्यः समन्ततः Mb.3.143.19.

A cloud.

A thunderbolt.

A mountain. -Comp. -आस्य a. having a stone-mouth or source, flowing from a rock; अश्मास्यमवतं ब्रह्मणस्पतिः Rv.2.24.4. -उत्थम् bitumen. -कदली N. of a plant, a kind of कदली. -कुट्ट, -कुट्टक a.

breaking anything on stones.

broken by a stone. (-ट्टः, -ट्टकः) a class of devotees; a वानप्रस्थ Rām.3.6.2; Y.3.49; Ms.6.17. -केतुः [अश्मेव केतुर्यस्य] N. of a plant. -गन्धा N. of a plant, cf. अश्वगन्धा. -गर्भः, -गर्भम्, -गर्भजः, -जम्, -योनिः an emerald. -गर्भजः fire produced from a flint.-गुडः -डा a kind of weapon. -घ्नः N. of a tree; (पाषाणभेद ?); -चक्र a. furnished with a disc of stone.

जः, जम् red-chalk.

iron. -जतु n., -जतुकम् bitumen. (Mar. दगडफूल, शिलाजित, डांबर.) -जातिः an emerald named पन्ना. -दारणः an axe or crow for breaking stones. (-णम्) breaking stones or rocks.-दिद्यु a. one who has obtained a stony weapon having adamantine weapons or grasped weapons (व्याप्तायुध, अश्ममयायुध). -नगरम् N. of a town in which Kālakeya resided. -पुष्पम् bitumen, benzoin (शिलारस). -भालम् a mortar of stone or iron. -भिद्, -भेदः, -भेदकः the plant Coleus Scutellarioides (supposed to dissolve stone in the bladder; Mar. कोरळ). -योनिः An emerald named पन्ना. -रथः N. of a sage. -वर्षः A hail-shower. विनाश्मवर्षाशनिपातदोषैः काले च देशे प्रववर्ष देवः Bu. Ch.2.7.-व्रज a. included in rocks. -सार a. like iron or stone. अश्मसारमिदं नूनमथवाप्यजरामरम् Rām.5.26.6.

(रः, रम्). iron; अश्मसारमयं शूलम् Bhāg.8.11.3. प्राणाः सत्वरमश्म- सारकठिना गच्छन्ति गच्छन्त्वमी S. D.

sapphire.

a saw (क्रकच); दारोश्चूर्णमिवाश्मसारविहितम् Mb.12.298.45. ˚मय a. made of iron cf. Śiv. B.14.25. -हन्मन् n.

a weapon of iron; Rv.7.14.5.

a stroke of the thunderbolt.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्मन् m. an eater AV. xviii , 4 , 54.

अश्मन् m. (once अश्मन्S3Br. iii ) , a stone , rock RV. etc.

अश्मन् m. a precious stone RV. v , 47 , 3 S3Br. vi

अश्मन् m. any instrument made of stone (as a hammer etc. ) RV. etc.

अश्मन् m. thunderbolt RV. etc.

अश्मन् m. a cloud Naigh.

अश्मन् m. the firmament RV. v , 30 , 8 ; 56 , 4 ; vii , 88 , 2 ([ cf. Zd. asman ; Pers. as2ma1n ; Lith. akmu ; Slav. kamy]).

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्मन् पु.
वह पत्थर जिस पर अनाज को उड़ेला जाता है, चक्की का पत्थर (जाँत), आप.श्रौ.सू. 1.2०.2; चार अथवा कुछ के मतानुसार 5 पत्थर का नाम जिनमें प्रत्येक एक बित्ता लम्बा, ऊपर वाले अन्तिम भाग में संकरा होता है। इनका उपयोग सोम-निष्पीडन में किया जाता है, 12.2.15; ईंटों के साथ-साथ रखे गये 4 पत्थरों के बारे में भी कहा गया है, 17.9.5. (चपन)।

"https://sa.wiktionary.org/w/index.php?title=अश्मन्&oldid=489552" इत्यस्माद् प्रतिप्राप्तम्