अष्टाविंशति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अष्टाविंशति¦ स्त्री अष्टाधिका विंशतिः शा॰ त॰ आदन्ता-देशः। (आटाइस)

१ संख्याभेदे

२ तत्संख्यान्विते च। विंश-च्छब्देन समासे तत्रैव
“अष्टाविंशद्दिनम्” भृगुः ज्यो॰। पूरणे डट्। अष्टाविंशः। तत्संख्यापूरणे त्रि॰ स्त्रियांङीप्। पूरणे तमप् अष्टाविंशतितमः। तत्रैवार्थे त्रि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अष्टाविंशति/ अष्टा--विंशति f. twenty-eight VS. S3Br. etc.

"https://sa.wiktionary.org/w/index.php?title=अष्टाविंशति&oldid=489710" इत्यस्माद् प्रतिप्राप्तम्