अस्ति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्ति, व्य, (अस् + स्तिक्) विद्यमानता । तत्पर्य्यायः सत्त्वं २ । इत्यमरः ॥ अस्धातोस्तिपि कृते- ऽप्येतद्रूपं ॥ (यथा चानक्ये । “अतिथिर्बालकश्चैव राजा भार्य्या तथैव च । अस्ति नास्ति न जानन्ति देहि देहि पुनः पुनः” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्ति अव्य।

सत्वम्

समानार्थक:अस्ति

3।4।18।1।1

अस्ति सत्वे रुषोक्तावु ऊं प्रश्नेऽनुनये त्वयि। हुं तर्के स्यादुषा रात्रेरवसाने नमो नतौ॥

पदार्थ-विभागः : , सामान्यम्, जातिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्ति¦ अव्य॰ अस्--श्तिप्।

१ स्थितौ, विद्यमानतायाञ्च[Page0565-b+ 38]
“अस्ति नास्वि न जानातीति” चाण॰।

२ तद्वति चअस्तिक्षीरा अस्तिपरलोक इति मतिर्यस्य आस्तिकःनास्तिकः। चतुरर्य्यां पक्षा॰ फक्। आस्तायनः। तत्-सन्निकृष्टदेशादौ त्रि॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्ति [asti], ind. [अस्-शतिप्]

Being, existent, present; as in अस्तिक्षीरा, ˚कायः

Often used at the commencement of a tale or narrative in the sense of 'so it is', 'there', or merely as an expletive; अस्ति सिंहः प्रतिवसति स्म Pt.4; अस्त्यत्र नगरे...त्रयः पुरुषा देवस्य श्रियं न सहन्ते Mu. 1,5; अस्ति पूर्वमहं व्योमचारी विद्याधरो$भवम् Ks.22.56,1. 27; अस्ति तत्रभवान् वृषलं याजयिष्यति P.III.3.146 is it that &c. -स्तिः f. N. of a sister of Prāpti, daughter of Jarāsandha and wife of Kaṁsa. -Comp. -कायः [अस्ति कायः स्वरूपं यस्य] a category or predicament (with the Jainas); these categories are 5; -जीव˚, पुद्गल˚, धर्म˚ अधर्म˚, and आकाश˚. -क्षीर a. [अस्ति क्षीरं यस्य P.II.2.24 Vārt.] having milk. -नास्ति ind. doubtful, partly true and partly not; ˚त्वम्, ˚ता doubtful or partial existence. -˚प्रवादः N. of the fourth of the fourteen Pūrvas or older writings of the Jainas.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्ति ind. (3. sg. pr. 1. अस्; g. चा-दिand स्वर्-आदिSee. )sometimes used as a mere particle at the beginning of fables Pan5cat. Katha1s.

अस्ति ind. existent , present L.

अस्ति f. ( अस्-ति= स्-तिSee. ) , N. of a sister of प्राप्ति(daughter of जरासन्धस्and wife of कंस) MBh. ii , 595 Hariv. 4955 BhP.

आख्यातचन्द्रिका[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सत्तायाम्
1.1.1
अस्ति भवति विद्यते

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्ति¦ ind. Now being, existent, present. E. अस to be, and क्तिन् affix, or the third person sing. present tense, it is, used as a particle.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--Daughter of जरासन्ध and a queen of Kamsa. After her husband's death she went to her father's place and reported the circumstances in which her husband was killed. भा. X. ५०. 1-2; Vi. V. २२. 1.

"https://sa.wiktionary.org/w/index.php?title=अस्ति&oldid=490001" इत्यस्माद् प्रतिप्राप्तम्