आकस्मिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकस्मिकम्, त्रि, (अकस्मात् भवं । अकस्मात् + ठ- ञ् ।) अकस्मादुद्भवं । हठाज्जातं ॥ (“आकस्मिक- प्रत्यवभासां च देवीं वाचमनुष्टुभेन छन्दसा परि- णतामभ्युदैरयत्” । इति उत्तररामचरितम् ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकस्मिक¦ त्रि॰ अकस्मादित्यव्ययं कारणाभावे कारणं विनाभवः विनया॰ ष्ठक् टिलोपः। अकस्माद्भवे। स्त्रियां ङीष्। जगत आकस्मिकत्ववादिनश्चार्वाका इत्थमाहुः। अकस्मा-देव भवति कार्य्यं न किञ्चिदपेक्षमिति तदेतन्मतम् गौ॰ सू॰उक्तम्।
“अनिमित्ततोभावोत्पत्तिः कण्टकतैक्ष्ण्यादिवत्” एतदवतरणिकायां वृत्तिः। यदि कार्य्याणामाकस्मिकत्वंतदा न परमाण्वादीनामुपादानत्वं न वेश्वरस्य निमि-त्तत्वमत आचस्मिकत्वनिराकरणाय प्रकरणमारभतेतत्र पूर्ब्बेपक्ष सूत्रम् अनिमित्तत इत्यादि। प्रथमार्थेतसिल्। अनिमित्ता भावोत्पत्तिरित्यर्थः तथा च घटा-द्युत्पत्तिर्न कारणनियम्या उत्पत्तित्वात् कण्टकतैक्ष्ण्य-मयूरचित्रताद्युत्पत्तिवत् इति सूत्रतात्पर्य्यम्” कुसुमा॰हरि॰
“अकस्मादिति किं हेतुनिषेधपरं वा स्वातिरिक्तहेतुनिषेधपरं परिमार्थिकहेतुनिषेधपरं वा। अत्रोभ-यत्राहेतुकत्वमन्त्येऽलीकहेतुकत्वं पर्य्यवस्यति”। तथा चआकस्मिकशब्दस्य तादृशार्थचतुष्टयपरता।
“स्वभावा-[Page0589-a+ 38] दित्यर्थ परं वेत्युक्तेश्च स्वाभाविकार्थताऽपि तु सर्व्वद॰ सं॰
“नन्वदृष्टानिष्टौ जगद्वैचित्र्यमाकस्मिकं स्यादिति चेन्नतद्भद्रं स्वभावादेव तदुपपत्तेः” अतएवोक्तम्
“अग्निरुष्णोजलं शीतं शीतस्पर्शस्तथानिलः। केनेदं चित्रितंतस्मात् स्वभावादेव तत्स्थितिरिति चार्व्वाकमतम् तस्या-युक्तत्वपरीक्षणं चार्व्वाकशब्दशेषे दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकस्मिक¦ mfn. (-कः-की-कं) Sudden, unexpected, causeless. E. अकस्मात् and ठञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकस्मिक [ākasmika], a. (-की f.) [विनयादिगणः, अकस्मात्-ष्ठक् टिलोपः]

Accidental, unforeseen, unexpected, sudden; त्रासस्त्वा- कस्मिकं भयम् Hem.

Causeless, groundless; नन्वदृष्टानिष्टौ जगद्वैचित्र्यमाकस्मिकं स्यात् । Ś. B.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकस्मिक mf( ई)n. (fr. अ-कस्मात्g. विनया-दि, See. ) , causeless , unforeseen , unexpected , sudden Sus3r. Pan5cat. etc.

आकस्मिक mf( ई)n. accidental , casual BhP. Sarvad.

"https://sa.wiktionary.org/w/index.php?title=आकस्मिक&oldid=490231" इत्यस्माद् प्रतिप्राप्तम्