आग्रहः

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

काम्क्षा,स्पृहा,इच्छा

क्रिया[सम्पाद्यताम्]

इच्छति, स्पृहयति काम्क्षति

अनुवादाः[सम्पाद्यताम्]

आम्गलम्-wants, wish, will passion मलयाळम्-മോഹം ഇച്ഛ,ആഗ്രഹം

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आग्रहः, पुं, (आङ् + ग्रह + अप्) अनुग्रहः । आ- सक्तिः । आक्रमः । ग्रहणं । इति मेदिनी ॥ (प्रसादः, अभिनिवेशः, आसङ्गः, यथा, “इत्याग्रहात् वदन्तं तं स पिता तत्र नीतवान्” ॥ इति कथासरित्सागरे २५ । ९९ ।)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आग्रहः [āgrahḥ], Seizing, taking.

Attack.

Determination, strong attachment, persistence, insisting (स्नेह, अभिनिवेश); चले$पि काकस्य पदार्पणाग्रहः Naiṣadha; Dk.176; also Malli. on Ku.5.7.

Favour, patronage.

Surpassing, surmounting.

Moral power, courage.

"https://sa.wiktionary.org/w/index.php?title=आग्रहः&oldid=490380" इत्यस्माद् प्रतिप्राप्तम्