आचार्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आचार्य पुं।

मन्त्रव्याख्याकर्ता

समानार्थक:मन्त्रव्याख्याकृत्,आचार्य

2।7।7।2।2

उपाध्यायोऽध्यापकोऽथ स्यान्निषेकादिकृद्गुरुः। मन्त्रव्याख्याकृदाचार्य आदेष्टा त्वध्वरे व्रती॥

पत्नी : आचार्यभार्या

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आचार्यः [ācāryḥ], [आ-चर्-ण्यत् P.III.1.1 Vār. Kāś.]

A teacher or preceptor (in general).

A spiritual guide or preceptor, holy teacher (one who invests a boy with the sacred thread, instructs him in the Vedas &c.); उपनीय तु यः शिष्यम् वेदमध्यापयेद् द्विजः । सकल्पं सरहस्यं च तमाचार्यं प्रचक्षते Ms.2.14; cf. also आचिनोति च शास्त्रार्थं आचारे स्थापयत्यपि । स्वयमाचरते यस्तु स आचार्य इति स्मृतः ॥ read also वेदाध्यापनेन च आचार्यो भवति Ms.6.1.35; see अध्यापक also.

One who propounds a particular doctrine.

(When affixed to proper names) Learned, venerable (somewhat like the English Dr.).

An adviser or preceptor at a sacrifice &c.

An epithet of Droṇa; आचार्यमुपसंगम्य राजा वचनमब्रवीत् Bg.1.2.

A degree or title of proficiency. -र्या A female preceptor, a spiritual preceptress. -Comp. -उपासनम् waiting upon or serving the spiritual preceptor; आचार्योपासनं शौचम् Bg.13.7. -करणम् acting as a teacher; P.I.3.36.-देवः one whose preceptor is his god. -देशीय a. Somewhat inferior to Āchārya (a title applied by commentators to scholars or disputants whose statements contain only a part of the truth. The term is opposed to 'Āchārya' and 'Siddhāntin' Kaiyata and Nāgojibhatta on Pat.) -भोगीन a. [आचार्यभोगाय हितम् ख] to be enjoyed by, fit for the use of, a preceptor; delighting the preceptor. -मिश्र a. venerable, honourable. -सवः N. of an Ekāha sacrifice.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आचार्य m. " knowing or teaching the आचारor rules " , a spiritual guide or teacher (especially one who invests the student with the sacrificial thread , and instructs him in the वेदs , in the law of sacrifice and religious mysteries [ Mn. ii , 140 ; 171 ]) AV. S3Br. etc.

आचार्य m. a N. of द्रोण(the teacher of the पाण्डवs) Bhag. i , 2

आचार्य etc. See. ib.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आचार्य पु.
बहु. (आ + चर् + ण्यत्) वे आधिकारिक पुरुष (प्रमाण पुरुष) जिनके अनुष्ठान की विधि का अन्यों के द्वारा भी अनुसरण किया जाना चाहिए, का.श्रौ.सू. 1.3.7। आच्छाद्य (आ + छद् + ल्यप्) (ऋत्विजों को) आवृत करके (ढक करके), भा.श्रौ.सू. 1०.2.7; मा.श्रौ.सू. 1.5.3.14। आच्छृणन्ति (आ + छृण् + लट् प्र.पु.ब.व.) (अजा के दुग्ध को) छिड़कते हैं; देखें - आप.श्रौ.सू. 16.6.1; (तप्त महावीरपात्र पर अजा के दुग्ध को) उड़ेलना, मा.श्रौ.सू. 4.1.29।

"https://sa.wiktionary.org/w/index.php?title=आचार्य&oldid=490441" इत्यस्माद् प्रतिप्राप्तम्