आत्मा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आत्मा, [न्] पुं, (अतति सन्ततभावेन जाग्रदादि- सर्व्वावस्थासु अनुवर्त्तते, अत सातत्यगमने + मनिण् ।) यत्नः । धृतिः । बुद्धिः । स्वभावः । ब्रह्म । देहः । इत्यमरः ॥ मनः । इति मेदिनी ॥ परव्यावर्त्तनं । इति धरणी ॥ पुत्त्रः । इति शब्दरत्नावली ॥ जीवः । अर्कः । हुताशनः । वायुः । इति हेमचन्द्रः ॥ (“आत्मज्ञः करणैर्योगात् ज्ञानं तस्य प्रवर्त्तते” । “अय्यक्तमात्मा क्षेत्रज्ञः शाश्वतो विभुरव्ययः” । “चेतवान् यतश्चात्मा ततः कर्त्ता निरुच्यते” । “देही सर्व्वगतोह्यात्मा स्वेस्वे संस्पर्शनेन्द्रिये । सर्व्वाः सर्व्वाश्रयस्थास्तु नात्मातो वेत्ति वेदनाः” ॥ “विभुत्वमतएवास्य यस्मात् सर्व्वगतो महान् । मनसश्च समाधानात् पश्यत्यात्मा तिरस्कृतं” ॥ “आदिर्नास्त्यात्मनः क्षेत्रपारम्पर्य्यमनादिकं” । “स सर्व्वगः सर्व्वशरीरभृच्च, स विश्वकर्म्मा स च विश्वरूपः । स चेतनाधातुरतीन्द्रियश्च, स नित्ययुक् सानुशयः सएव ॥ रसात्ममातापितृसम्भवानि, भूतानि विद्याद्दश षट् च देहे । चत्वारि तत्रात्मनि संश्रितानि, स्थितस्तथात्मा च चतुर्षु तेषु ॥ भूतानि मातापितृसम्भवानि, रजश्च शुक्रञ्च वदन्ति गर्भे । आप्याय्यते शुक्रमसृक्सुभूतै- र्यैस्तानि भूतानि रसोद्भवानि ॥ भूतानि चत्वारि तु कर्म्मजानि, यान्यात्मलीनानि विशन्ति गर्भं । सवीजधर्म्माह्यपरापराणि, देहान्तराण्यात्मनि याति याति ॥ रूपाद्विरूपप्रभवः प्रसिद्धः, कर्म्मात्मकानां भनसो मनस्तः । भवन्ति येत्वाकृतिबुद्धिभेदाः रजस्तमस्तत्र च कर्म्महेतुः ॥ अतीन्द्रियैस्तैरतिसूक्ष्मरूपै रात्मा कदाचिन्न वियुक्तरूपः । न कर्म्मणा नैव मनोमतिभ्यां न चाप्यहङ्कारविकारदोषैः” ॥ इति चरकः ॥ “यदा यदात्माकृतिमानयं भवे- त्तदा मनस्तत्त्वधितिष्ठतीन्द्रियं । ततो मनोऽधिष्ठितमिन्द्रियं घटे- प्रवर्त्तते संशयबुद्धिसम्भवे” ॥ इति वैद्यकवादार्थदर्पणं ॥)

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--that which is attained, which is taken away and that which is, and hence the ever present भाव। वा. 5. ३४-5.

"https://sa.wiktionary.org/w/index.php?title=आत्मा&oldid=490651" इत्यस्माद् प्रतिप्राप्तम्