आरा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरा, स्त्री, (आङ् + ऋ + अच् + टाप् ।) चर्म्म- भेदकास्त्रं । तत्पर्य्यायः । चर्म्मप्रभेदिका २ । इत्य- मरः ॥ “उद्यम्यारामग्रकायोत्थितस्य” । इति माघः ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरा स्त्री।

चर्मखण्डनशस्त्रम्

समानार्थक:आरा,चर्मप्रभेधिका

2।10।34।2।3

वृक्षादनी वृक्षभेदी टङ्कः पाषाणदारणः। क्रकचोऽस्त्री करपत्रमारा चर्मप्रभेदिका॥

पदार्थ-विभागः : उपकरणम्,आयुधम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरा¦ स्त्री आ + ऋ--अच्।

१ चर्म्मभेदकास्त्रभेदे। (टेको) इति[Page0801-a+ 38] ख्याते

२ लौहास्त्रे।
“आराग्रमात्रो ह्यवरोऽपि दृष्टः” श्रुतिः

३ प्रतोदे च
“या पूषन् ब्रह्मचोदनीमारां विभर्ष्यामृणे” ऋ॰

६ ,

५ ,

८ ,।
“उद्यम्यारामग्रकायोत्थितस्य” माघः।
“आरां प्रतोदम्” मल्लिनाथः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरा [ārā], See under आर.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरा f. a shoemaker's awl or knife

आरा आरा-मुख, etc. See. 2. आर.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ārā, a word later[१] known as an ‘awl’ or ‘gimlet,’ occurs in the Rigveda[२] only to designate a weapon of Pūṣan, with whose pastoral character its later use for piercing leather is consistent. Cf. Vāśī.

  1. Hillebrandt, Vedische Mythologie, 3, 365. n. 1.
  2. vi. 53. 8.
"https://sa.wiktionary.org/w/index.php?title=आरा&oldid=491189" इत्यस्माद् प्रतिप्राप्तम्