आलू

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलू¦ पु॰ आलूनाति आ + लू--क्विप्। आलुशब्दार्थे स्वार्थेकन् तत्रैव।
“आलुकमप्यालूकमिति” भाव॰ प्र॰।
“आलूकंशीतलं सर्व्वमिति” भाव॰ प्र॰ पाठान्तरम्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलू [ālū], See आलु.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलू f. ( ऊस्)a pitcher , a small water-jar L.

आलू/ आ- P. -लुनाति, to cut , cut off; to pluck off.

"https://sa.wiktionary.org/w/index.php?title=आलू&oldid=491333" इत्यस्माद् प्रतिप्राप्तम्