आशय

विकिशब्दकोशः तः

Oesophagus

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशयः, पुं, (आङ् + शीङ् + अच् ।) अभिप्रायः । पनसवृक्षः । आधारः । इति विश्वमेदिन्यौ ॥ विभवः । किम्पचानः । चेतः । अजीर्णं । कोष्ठा- गारं । इत्यजयपालः । धर्म्माधर्म्मौ । अदृष्टं । इति कुसुमाञ्जलिः ॥ (अभिप्रायार्थे यथा, कथासरित्- सागरे, १२ तरङ्गे । “तच्चालोक्याशयं बुद्ध्वा तस्य सोऽपि वसन्तकः” । चित्तार्थे यथा, भगवद्गीतायां, १० । २० । “अहमात्मा गुडाकेश सर्व्वभूताशये स्थितः” । “आशयाः सप्त” । “आशयास्तु वाताशयः पित्ता- शयः श्लेष्माशयो रक्ताशय आमाशयः पक्वाशयो मूत्राशयः स्त्रीणां गर्भाशयोऽष्टम” इति । सुश्रुतः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशय पुं।

अभिप्रायः

समानार्थक:अभिप्राय,छन्द,आशय,छन्द,भाव

3।2।20।2।5

निर्वेश उपभोगः स्यात्परिसर्पः परिक्रिया। विधुरं तु प्रविश्लेषेऽभिप्रायश्छन्द आशयः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशय¦ पु॰ आ--शी--अच्।

१ अभिप्राये,

२ आधारे,

३ विभवे,

४ पनसवृक्षे वैद्यकोक्ते

५ स्थानभेदे च। आ फलविपाकात्चित्तभूमौ शेते इति कर्त्तरि अच् कर्मजन्ये

६ वासनारूपेसंस्कारे,
“क्लेशजन्मकर्मविपाकाशयैरप्ररामृष्टः पुरुषविंशेषईश्वरः” पात॰ सू॰ धर्माधर्मरूपे

८ अदृष्टे च। अधारे अच्। आशयवति

९ चित्ते।
“अहमात्मागुडाकेश। सर्व्व-भूताशयस्थितः” गीता॰। भावे अच्।

१ ॰ शयने

११ स्थानेच
“यो वक्ता नेदृगाशयः” किरा॰
“ग्रहीतुकामादरिणाश-येन” नैष॰ विषमोऽपि विगाह्यते नयः कृततीर्थः पयसा-मिवाशयः” किरा॰
“गृहीत्वैतानि संयाति वायुर्गन्धा-निवाशयात्” वैद्यकोक्ताः देहान्तर्वर्त्तिन आशयास्तु सप्तयथा ह” सुश्रुते
“त्वंचः सप्त, कलाः सप्त, आशयाःसप्त” इति विभज्य आशयास्तु वाताशयः पित्ताशयःश्लेष्माशयः रक्ताशयः आमाशयः पक्वाशयः मूत्राशयः,स्त्रीणां गर्भाशयोऽष्टम” इति। एषां स्थानानि भावप्र॰।
“उरोरक्ताशयस्तस्मादधःश्लेष्माशयः स्मृतः। आमा-शयस्तु तदधः तल्लिङ्गं चरकोऽवदत्” नाभिस्तना-न्तरं जन्तोराहुरामाशयं बुधाः। आमाशयादधःपक्वाशयादूर्द्ध्वं तु या कला। ग्रहणीनामिका सैवकथितः पावकाशयः। ऊर्द्ध्वमग्न्याशयो नाभेर्मध्य-भागे व्यवस्थितः। तस्योपरि विलं ज्ञेयं तदधः पवना-शयः। पक्वाशयस्तु तदधः सएव च मलाशयः। तदधःकथिता वस्तिः सा हि मूत्राशयो मतः। पुरुषेभ्योऽधिका-श्चान्ये नारीणामाशयास्त्रयः। एकोगर्भाशयः प्रोक्तः पित्त-पक्वाशयान्तरे। स्तनौ प्रसिद्धौ तावेव बुधैःस्तन्याशयौस्मृतौ”।



२ कोष्ठागारे

१३ बौद्धमतसिद्धे आलयविज्ञानरूपे विज्ञानसन्ताने

१४ आश्रये

१५ किंपचाने पशुधार-णार्थगर्त्तरूपे

१६ खातभेदे च।
“अयञ्च पार्थो वीभत्सु-र्वरिष्ठोज्याविकर्षणे। आस्ते परमसन्तप्तो नूनं सिंह इवा-शये” भा॰ व॰

३५ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशय¦ m. (-यः)
1. Meaning, intention.
2. Free will or pleasure.
3. An asylum, an abode or retreat.
4. receptacle, a recipient.
5. Any re- cipient or containing vessel or viscus of the body, as रक्ताशय the heart, आमाशय the stomach, &c.
6. The stomach in particular.
7. The mind.
8. Property, possessions.
9. A miser, a niggard.
10. Virtue and vice.
11. Fate, fortune.
12. The Jack, a kind of bread- fruit tree. E. आङ् before शीङ् to rest, अच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशय [āśaya], &c. See under आशी.

आशयः [āśayḥ], [आ-शी-अच्]

A bed-chamber, resting-place, asylum.

A place of residence, abode, seat, retreat; वायुर्गन्धानिवाशयात् Bg.15.8; अपृथक्˚ U.1.45. v. l.

Sleeping, lying down.

Receptacle, reservoir; विषमो$पि विगाह्यते नयः कृततीर्थः पयसामिवाशयः Ki.2.3; cf. also words like जलाशय, आमाशय, रक्ताशय &c.; कामात्पिबति चाशयान् Mb.12.236.24.

Any recipient vessel of the body; the Āśayas are 7: वात˚, पित्त˚, श्लेष्मन्˚, रक्त˚, आम˚, पक्व˚ (and गर्भ˚ in the case of women).

The stomach; आशयाग्निदीप्तिः Dk.16.

Meaning, intention, purport, gist; अर्थेन्द्रियाशयज्ञानैर्भगवान्परिभाव्यते Bhāg.12.11.22. इत्याशयः; एवं कवेराशयः (oft. used by commentators; see अभिप्राय).

The seat of feelings, mind, heart; तन्मे दहति गात्राणि विषं पीतमिवाशये Rām.6.5.6. अहमात्मा गुडाकेश सर्वभूताशयस्थितः Bg.1.2; Mv.2.37.

Disposition of mind; द्रव्यस्वभावाशयकर्मकालैरेकादशामी मनसो विकारः Bhāg.5.11.11.

Prosperity.

A barn.

Will or pleasure.

Virtue or vice (as the eventual cause of pleasure or pain).

Fate, fortune.

Property, possession.

A miser.

A kind of pit (made for catching animals); आस्ते परमसंतप्तो नूनं सिंह इवाशये Mb.

N. of a tree (पनस).-Comp. -आशः fire.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशय etc. See. 3. आ-शी.

आशय/ आ-शय m. resting-place , bed

आशय/ आ-शय m. seat , place

आशय/ आ-शय m. an asylum , abode or retreat S3Br. MBh. Pan5cat. Bhag. etc.

आशय/ आ-शय m. a receptacle

आशय/ आ-शय m. any recipient

आशय/ आ-शय m. any vessel of the body( e.g. रक्ता-शय, " the receptacle of blood " i.e. the heart ; आमा-शय, the stomach etc. ) Sus3r.

आशय/ आ-शय m. the stomach

आशय/ आ-शय m. the abdomen Sus3r.

आशय/ आ-शय m. the seat of feelings and thoughts , the mind , heart , soul Ya1jn5. R. Katha1s. etc.

आशय/ आ-शय m. thought , meaning , intention Prab. Katha1s. Pan5cat.

आशय/ आ-शय m. disposition of mind , mode of thinking

आशय/ आ-शय m. (in योगphil. ) " stock " or " the balance of the fruits of previous works , which lie stored up in the mind in the form of mental deposits of merit or demerit , until they ripen in the individual soul's own experience into rank , years , and enjoyment "(Cowell's translation of Sarvad. 168 , 16 ff. )

आशय/ आ-शय m. the will

आशय/ आ-शय m. pleasure

आशय/ आ-शय m. virtue

आशय/ आ-शय m. vice

आशय/ आ-शय m. fate

आशय/ आ-शय m. fortune

आशय/ आ-शय m. property

आशय/ आ-शय m. a miser , niggard L.

आशय/ आ-शय m. N. of the plant Artocarpus Integrifolia L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the cause of कर्मस् which in turn lead to birth. वा. 8. ३०.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशय पु.
(आ + शी + अच्) (स्थाली में कृत का) शेष भाग (बचा हुआ अंश), मा.श्रौ.सू. 1.6.4.19।

"https://sa.wiktionary.org/w/index.php?title=आशय&oldid=508810" इत्यस्माद् प्रतिप्राप्तम्