आशु

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

नाम[सम्पाद्यताम्]

लिङ्ग्म्-[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

उदाहरणानि[सम्पाद्यताम्]

कोशप्रामाण्यम्[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशु नपुं।

शीघ्रम्

समानार्थक:शीघ्र,त्वरित,लघु,क्षिप्र,अर,द्रुत,सत्वर,चपल,तूर्ण,अविलम्बित,आशु,अभितस्

1।1।65।1।5

सत्वरं चपलं तूर्णमविलम्बितमाशु च। सततानारताश्रान्तसन्तताविरतानिशम्.।

पदार्थ-विभागः : , गुणः, परिमाणः

आशु वि।

व्रीहिः

समानार्थक:आशु,व्रीहि,पाटल

2।9।15।2।1

पुंसि मेधिः खले दारु न्यस्तं यत्पशुबन्धने। आशुर्व्रीहिः पाटलः स्याच्छितशूकयवौ समौ॥

 : व्रीहिभेदः

पदार्थ-विभागः : खाद्यम्,प्राकृतिकखाद्यम्

आशु नपुं।

आख्याशालिः

समानार्थक:आशु

3।3।219।4।1

कोशोऽस्त्री कुड्मले खड्गपिधानेऽर्थौघदिव्ययोः। नाशः क्षये तिरोधाने जीवितेशः प्रिये यमे। नृशंसखड्गौ निस्त्रिंशावंशुः सूर्येंशवः कराः। आश्वाख्या शालिशीघ्रार्थे पाशो बन्धनशस्त्रयोः। सुरमत्स्यावनिमिषौ पुरुषावात्ममानवौ॥

पदार्थ-विभागः : खाद्यम्,प्राकृतिकखाद्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशु¦ त्रि॰ अश--व्याप्तौ उण्।

१ शीघ्रे
“यदाशुभिः पततियोजना पुरः” ऋ॰

२ ,

१६ ,

३ , गुणवचनत्वात् स्त्रियां वा ङीप्। वर्षाभवे

२ धान्यभेदे पु॰ (आउस)। तस्य षष्टिदिवसमघ्येपच्यमानतयाशुपाकात् आशुत्वम् तद्गुणलक्षणानि भाव-प्र॰।
“वार्षिकाः काण्डिताः शुक्लाव्रीहयश्चिरपाकिणः। कृष्णव्रोहिः पाटलश्च कुक्कुंटाण्डक इत्यपि। शालीमुखोजतुमुख इत्याद्याव्रीहयः स्मृताः। कृष्णव्रीहिः स विज्ञेयोयः कृष्णतुषतण्डुलः (कोद्रव)। पाटलः पाटलापुष्पवर्ण्णको व्रीहिरुच्यते (राङ्गिधान्य) कुक्कुटाण्डाकृतिर्व्रीहिःकुक्कुटाण्ड इहोच्यते। शालीमुखः कृष्णशुकः कृष्णतण्डुलउच्यते। लाक्षावर्ण्णं मुख यस्य ज्ञेयोजतुमुखस्तु सः। व्रीहयः कथिताः पाके मधुरा वीर्य्यतो हिमाः। अल्पाभि-[Page0837-b+ 38] ष्यन्दिनोबद्धवर्चस्काः षष्टिकैः समाः”
“कृष्णव्रीहिर्वर-स्तेषां तस्मादल्पगुणाः परे”

३ पाटले व्रीहौ न॰।

४ क्रियाविशेषणत्वे न॰।
“प्रत्युद्यातः कथमपि भवान्गन्तुमाशु व्यवस्येत्” शान्तिं नेयं प्रणयिभिरतोवर्त्मभानोस्त्यजाशु” मेघदूतम्
“स जीवसन्नेव शूद्रत्वमाशु गच्छतिसान्वयः” कुलान्येव नयन्त्याशु समस्तानि च शूद्रताम्” मनुः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशु¦ mfn. (-शुः-शुः-शु) Going quickly, fleet, first. mn. (-शुः-शु) Rice ripen- ing in the rainy season. n. adv. (-शु) Quick, quickly. E. अशू to per- vade, उण् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशु [āśu], a. [अश्-व्याप्तौ उण्] Fast, quick -शुः Ved.

'The quick one', a horse.

Rice (ripening quickly in the rainy season). -शु ind. Fast, quickly, immediately, directly; Bg.2.65; वर्त्म भानोस्त्यजाशु Me.41,22. [cf. L. acu; Gr. okus.] -Comp. -आपस् a. obtaining quickly. -कारिन्, -कृत् a.

doing anything quickly, smart, active.

operating quickly (as a medicine).-कोपिन् a. irascible, irritable. -क्रिया quick operation of a medicine. -ग a. swift, quick.

(गः) the wind.

the sun.

an arrow; पपावनास्वादितपूर्वमा- शुगः R.3.54,11.83,12.91 -गामिन् a. going quickly.m. the sun. -तोष a. easily appeased or pleased. (षः) an epithet of Śiva. -पत्री a tree which yields frankincense (शल्लकीलता). -पत्वन् a. flying quickly.-फलः A kind of weapon. -बोध a. teaching quickly, N. of a treatise of grammar. -या a. going quickly. -ind. quickly. -व्रीहिः rice ripening in the rainy season. -षेणa. Ved. having swift arrows. नम आशुषेणाय चाशुरथाय च Rudra. -संधेय a. Easy to be joined together or reconciled. -हेमन् a. running on quickly, urging the horses. -हेषस् a. Ved. quickly neighing; having quick horses, quickly praised; (शीघ्रशब्दायमान) N. of the Aśvins.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशु mfn. (1. अश्Un2. i , 1 ) ,fast , quick , going quickly RV. AV. S3Br. etc.

आशु m. Ved. the quick one , a horse RV. AV.

आशु mn. rice ripening quickly in the rainy season S3Br. Ka1tyS3r. L.

आशु n. N. of a सामन्

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Āśu, the ‘swift,’ is frequently used without Aśva to denote the chariot steed from the Rigveda[१] onwards.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशु पु.
(बहु.) धान की विशिष्ट प्रजाति (शीघ्र उगने वाली) ‘आशूनाम् अगन्ये ग्रहपतये’ का.श्रौ.सू. 15.4.6 (देवसूहवींषि-संज्ञक द्वितीय पुरोडाश)।

  1. ii. 16, 3;
    31, 2;
    38, 3, etc.;
    Av. ii. 14, 6;
    iv. 27, 1;
    xiii. 2, 2;
    Taittirīya Saṃhitā, i. 8, 10;
    Satapatha Brāhmaṇa, v. 3, 3, 3, etc.
"https://sa.wiktionary.org/w/index.php?title=आशु&oldid=491464" इत्यस्माद् प्रतिप्राप्तम्