इव

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

अव्ययम्[सम्पाद्यताम्]

  • सादृश्य सूचकशब्दः

उदाहरण वाक्यम् : गो इव गवयः

  • उपमा सूचकशब्दः

उदाहरण वाक्यम् : चन्द्रम् इव मुखम्

अनुवादाः[सम्पाद्यताम्]

  1. मलयालम्- പോലെ
  2. आङ्ग्लम्- like

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इव, इ, व्याप्तौ । (इदित् -भ्वादिं -- परं -सकं -सेट् ।) प्रीणने । इति कविकल्पद्रुमः ॥ ह्रस्वादिः । इ इन्व्यते । दन्त्यबकारपरत्वान्नानुस्वारः । प्रीणनं कैश्चिन्न मन्यते । इति दुर्गादासः ॥

इव, व्य, सादृश्यम् । साम्यम् । इत्यमरः ॥ (यथा, रघौ । १ । १ । “वागर्थाविव संपृक्तौ वागर्थप्रतिपत्तये । जगतः पितरौ वन्दे पार्ब्बतीपरमेश्वरौ” ॥) (उत्प्रेक्षा । यथा, साहित्यदर्पणे १० परिच्छेदे । “मुखमेणीदृशो भाति पूर्णचन्द्र इवापरः” ।) ईषत् । वाक्यालङ्कारः । (यथा, शाकुन्तले १ अङ्के । “किमिव हि मधुराणां मण्डनं नाकृतीनाम्” । एवार्थः । यथा, ऋग्वेदे १ । १८४ । ३ । “श्रिये पुषन्निषुकृतेव देवाः” “इवशब्द एवार्थे” इति भाष्यम् । अवधारणार्थः । यथा, शतपथब्राह्मणे प्लक्ष्णेव तु ईश्वरा” “इवशब्दोऽवधारणार्थः इति भाष्यम् ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इव अव्य।

साम्यम्

समानार्थक:व,वा,यथा,तथा,इव,एवम्

3।4।9।1।5

व वा यथा तथेवैवं साम्येऽहो ही च विस्मये। मौने तु तूष्णीं तूष्णीकां सद्यः सपदि तत्क्षणे॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इव¦ व्याप्तौ प्रीणने च इदित् भ्वा॰ पर॰ सक॰ सेट्। इन्वति ऐन्वीत्। इन्वकाः।

इव¦ अव्य॰ इन्व--निरु॰ क।

१ सादृश्ये,

२ उत्प्रेक्ष याम्,

३ ईषदर्थे,वाक्यालङ्कारद्योतकता चास्य तत्र उपमायाम्
“इवेन नित्य-समासोविभक्त्यलोपश्चेति” वार्त्ति॰ उक्तेर्नित्यसमासः विभ-क्तेर्लोपाभावश्च स च समासस्वरार्थ एव।
“वागर्थाविवसंपृक्तौ वागर्थप्रतिपत्तये” रघुः।
“हंसीव कृष्ण! ते कार्त्तिःस्वर्गङ्गामवगाहते” चन्द्रालोकः। एतत्प्रयोगे श्रौती उपमा
“श्रौती यथेववाशब्दा इवार्ये वा वतिर्यदि” सा॰ द॰ उक्तेः। उत्प्रेक्षायाम्।
“गुणा गुणानुबन्धित्वात् तस्य सप्रसवा इव” रघुः।
“गङ्गाम्भसि सुरत्राण! कृपाणस्तव निःस्वनः। स्नातीवारिवधूवर्गगर्भपातनपातकी”
“मुखमेणीदृशोभातिपूर्णचन्द्रैवापरः” सा॰ द॰ इवादिशब्दप्रयोगे उत्प्रेक्षायावाच्यत्वम्।
“वाच्येवादिप्रयोगे स्यादप्रयोगे परा पुनः” सा॰ द॰ उक्तेः। वाक्यालङ्कारे
“सर्वदा क इव वा सहि-ष्यते” किरा॰
“किमिव हि मधुराणां मण्डनं नाकृतीनाम्” शकु॰
“सृजति सा कियतीमिव न व्यथाम्” नैष॰ ईषदर्थे
“तदस्तिपर्युषितमिव” शत॰ ब्रा॰
“आवर्जिता किञ्चिदिवस्तनाभ्याम्” कुमा॰

४ अवधारणार्थे च।
“श्रिये पूषुन्निषु-कृते वदेवाः” ऋ॰

१ ,

१८

४ ,

३ ।
“इष्कृतेव इवशब्द एवार्थे” भा॰।
“श्लक्ष्णेव तु वा ईश्वरा” शत॰ ब्रा॰। इवशब्दो-ऽवधारणार्थे” भा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इव¦ r. 1st cl. (इ) इवि (इंवति)
1. To pervade.
2. (According to some,) to please.
3. To be satisfied.

इव¦ ind. So, even, as, like, in the same manner.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इव [iva], ind.

Like, as (showing उपमा or comparison); वागर्थाविव संपृक्तौ R.1.1; वैनतेय इव विनतानन्दनः K.5.

As if, as it were (denoting उत्प्रेक्षा); पश्यामीव पिनाकिनम् Ś.1.6. लिम्पतीव तमोङ्गानि वर्षतीवाञ्जनं नभः Mk.1.34.

Little, somewhat, perhaps; कडार इवायम् G. M.

(Added to interrogative words), 'Possibly', 'I should like to know', 'indeed'; विना सीतादेव्या किमिव हि न दुःखं रघुपतेः U.6.3; क इव of what sort, what like; क इव कालः Māl.2; what a long time has elapsed.

इव is frequently used with adverbs, especially with such as involve restriction, by way of emphasis in the sense of even or just so, just, exactly, quite, indeed, very; मुहूर्तमिव but for a moment; किंचिदिव just a little bit; so ईषदिव, नाचिरादिव, &c.; (इव is considered by grammarians as forming compounds with the word after which it stands; इवेन समासो विभक्त्यलोपश्च Vārt. on P.II.4.71. Sk.). -Comp. -उपमा f. A simile in which इव is used. Bk.1.41 is given as an illustration of इवोपमा.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इव ind. (fr. pronominal base 3. इ) , like , in the same manner as (in this sense = यथा, and used correlatively to तथा)

इव ind. as it were , as if( e.g. पथे-व, as if on a path)

इव ind. in a certain manner , in some measure , a little , perhaps (in qualification or mitigation of a strong assertion)

इव ind. nearly , almost , about( e.g. मुहूर्तम् इव, almost an hour)

इव ind. so , just so , just , exactly , indeed , very (especially after words which involve some restriction e.g. ईषद् इव, just a little ; किंचिद् इव, just a little bit: and after a negation e.g. न चिराद् इव, very soon). इवis connected vaguely , and somewhat pleonastically , with an interrogative pronoun or adverb( e.g. किम् इव, what? कथम् इव, how could that possibly be? क्वे-व, where , I should like to know?). In the पदtexts of the ऋग्, यजुर्, and अथर्व- वेद, and by native grammarians , इवis considered to be enclitic , and therefore compounded with the word after which it stands RV. AV. etc. etc.

"https://sa.wiktionary.org/w/index.php?title=इव&oldid=491953" इत्यस्माद् प्रतिप्राप्तम्