ईश

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईश, ङ, ल, ऐश्वर्य्ये । इति कविकल्पद्रुमः ॥ (अदां- आत्मं अकं-सेट् ।) दीर्घादिः । ऐश्वर्य्यमीश्वरीभावो- ऽधीनीकरणञ्च । ङ ल ईष्टे धनी । मायानामी- शिषेण च । अत्र कर्म्मणिषष्ठी । इति दुर्गादासः ॥

ईशम्, त्रि, (ईष्टे इति । ईश् + क ।) ईश्वरं । (यथा कुमारे २ । ९ “जगदीशो निरीश्वरः” ।) प्रभुः । इति मेदिनीकरहेमचन्द्रौ ॥ (यथा, कुमारे । ३ । ३४ “कथञ्चिदीशा मनसां बभूवुः” ।)

ईशः, पुं, (ईष्टे इति । ईश + क ।) महादेवः । (“शनैः कृतप्राणविमुक्तिरीशः पर्य्यङ्कबन्धं निविडं बिभेद” । इति कुमारे ३ । ५९ ।) ईशानकोणाधिपतिः । इत्यमरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईश पुं।

शिवः

समानार्थक:शम्भु,ईश,पशुपति,शिव,शूलिन्,महेश्वर,ईश्वर,शर्व,ईशान,शङ्कर,चन्द्रशेखर,भूतेश,खण्डपरशु,गिरीश,गिरिश,मृड,मृत्युञ्जय,कृत्तिवासस्,पिनाकिन्,प्रमथाधिप,उग्र,कपर्दिन्,श्रीकण्ठ,शितिकण्ठ,कपालभृत्,वामदेव,महादेव,विरूपाक्ष,त्रिलोचन,कृशानुरेतस्,सर्वज्ञ,धूर्जटि,नीललोहित,हर,स्मरहर,भर्ग,त्र्यम्बक,त्रिपुरान्तक,गङ्गाधर,अन्धकरिपु,क्रतुध्वंसिन्,वृषध्वज,व्योमकेश,भव,भीम,स्थाणु,रुद्र,उमापति,अहिर्बुध्न्य,अष्टमूर्ति,गजारि,महानट,अज,शिपिविष्ट,नीलकण्ठ,वृषाकपि

1।1।30।1।2

शम्भूरीशः पशुपतिः शिवः शूली महेश्वरः। ईश्वरः शर्व ईशानः शङ्करश्चन्द्रशेखरः॥

अवयव : शिवस्य_जटाबन्धः

पत्नी : पार्वती

जनक : शक्तिदेवता

सम्बन्धि2 : शिवस्य_जटाबन्धः,शिवधनुः,शिवानुचरः,शक्तिदेवता,अणुताद्यष्टविधप्रभावः,सिद्धिः,नन्दिः,चर्ममुण्डा

वैशिष्ट्यवत् : शिवस्य_जटाबन्धः,सिद्धिः

जन्य : गणेशः,कार्तिकेयः

सेवक : शिवधनुः,शिवानुचरः,नन्दिः,चर्ममुण्डा

पदार्थ-विभागः : , द्रव्यम्, आत्मा, ईश्वरः

ईश पुं।

ईशानदिशायाः_स्वामी

समानार्थक:ईश

1।3।3।1।2

कुबेरः ईशः पतयः पूर्वादीनां दिशां क्रमात्. रविः शुक्रो महीसूनुः स्वर्भानुर्भानुजो विधुः। बुधो बृहस्पतिश्चेति दिशां चैव तथा ग्रहाः। ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्जनः॥

सेवक : ईशानदिशायाः_ग्रहः,ईशानदिग्गजः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईश¦ ऐश्वर्य्ये अदा॰ आत्म॰ सक॰ सेट्।

१ ईष्टे, ईशिषे ईशिध्वेऐशिष्ट। ईशाम्--बभूव आस चक्रे। ईशिता ईशिषोष्टईशिष्यते ऐशिष्यत। ईशनम् ईशिता। ईशितः। ईशा। ईशित्वा।
“धनानामीशते यज्ञाः”।
“यदीशिषे त्वं न मयि-स्थिते च” भट्टिः।
“पुरुषोवै पशूनामैन्द्रस्तस्मात् पशूना-मीष्टे” शत॰ ब्रा॰

४ ,

५ ,

५ ,

७ । एतद्योगे कर्म्मणः सम्ब-न्धत्वविवक्षायां षष्ठी। वेदे तु क्वचित् णिचि न आमु।
“सहस्र एषां पितरश्च नेशिरे” ऋ॰

१० ,

५६ ,

७ । ता-च्छील्ये चानश् ईशानः।

ईश¦ पु॰ ईश--क।

१ ईश्वरे
“वागीशं वाग्भिरर्थ्याभिः प्रणिपत्योप-तस्थिरे” कुमा॰
“वागीशाद्याः सुनमनसः सर्व्वार्थानामुपक्र-मे” माधवः
“इत्थं क्षितीशेन वसिष्ठधेनुः” रघुः

१ परमे-श्वरे पु॰।
“लोकेश! चैतन्यमयादिदेव!” प्रातःकृत्ये पुरा॰।
“ईशस्यैष निवेशितः पदयुगे भृङ्गायमाणंभ्रमत्” न्यायचर्चेयमीशस्य मनव्यपदेशभाक्” कुसुमा॰।

३ महादेवे।
“ब्रह्माच्युतेशार्कवनस्प तीनाम्”
“स्वमन्त्रतो-होमचतुष्टचं स्यात्” हेमा॰ मत्स्यपु॰। मल॰ त॰
“ब्रह्माच्यु शानवनस्प तीनामिति” पाठः। रुद्रसंख्यातुल्यसं-ख्याकत्वात्

४ एकादशसंख्याम्।
“तारोमाया वर्म्मवीज-मृद्धिरीशस्वरान्विता” तन्त्रसारे त्वरितामन्त्रोद्वारे ईशस्वरएकादशस्वर एकार इति कृष्णा॰

५ तद्दैवात्ये आर्द्रानक्षत्रेच।
“नेशेज्याग्निविशाखवाय्व हिमघायाम्यैः” राजमा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईश¦ r. 2nd cl. (ङ) ईशङ् (ईष्टे) To possess power, property, or authority.

ईश¦ m. (-शः)
1. A name of SIVA.
2. Also of the same deity as regent of the north-east quarter.
3. A ruler, a master. f. (-शा) The shaft of a plough. E. ईश् to rule, क aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईश [īśa], a. [ईश्-क]

Owning, possessing, sharing, master or lord of; see below.

One who is completely master of anything.

Capable of (with gen.)

Powerful, supreme.

शः A lord, master; with gen. or in comp.; कथंचिदीशा मनसां बभूवुः Ku.3.34 with great difficulty controlled (were masters of) their minds; so वागीश, सुरेश &c.

A husband.

A Rudra.

The number 11 (derived from the eleven Rudras).

N. of Śiva (as regent of the north-east quarter.

The Supreme god (परमेश्वर); व्यक्ताव्यक्तं भरते विश्वमीश- मीड्यम् Śevt. Up.1.8; प्रसादये त्वामहमीशमीड्यम् Bg.11.44. श्रीवत्सधामापररात्र ईशः Bhāg.6.8.22.

शा Supremacy, power, dominion, greatness. Śvet. Up.4.7.

N. of Durgā.

A woman having supremacy; a rich lady.-Comp. -कान्तः A class of the eleven-storeyed buildings. (Mānasāra 21.1.11). -कोणः the north-east quarter. -गीता f. N. of a section of the Kūrma Purāṇa. -दण्डः Axle-pole or a car. -पुरी, -नगरी N. of Benares. -बलम् the missile पाशुपत. -सखः an epithet of Kubera.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईश mfn. owning , possessing , sharing

ईश mfn. one who is completely master of anything

ईश mfn. capable of (with gen. )

ईश mfn. powerful , supreme

ईश mfn. a ruler , master , lord Mn. S3Br. MBh. Kum. etc.

ईश m. a husband L.

ईश m. a रुद्र

ईश m. the number " eleven " (as there are eleven रुद्रs)

ईश m. N. of शिवas regent of the north-east quarter MBh. Hariv. R. S3ak. etc.

ईश m. N. of शिव

ईश m. of कुवेर

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--(शिव) became Rudra through Lalita's grace. फलकम्:F1:  Br. IV. 6. 8, ७०; ३८. ४०.फलकम्:/F --also ईशान: Image of; फलकम्:F2:  M. २६१. २३.फलकम्:/F fourth मूर्ति as protecting आदित्य. फलकम्:F3:  M. २६५. ४१.फलकम्:/F
(II)--a साध्य. M. १७१. ४३.
(II)--विष्णु. Vi. VI. 8. ६०.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ĪŚA : A Viśvadeva. (Universal deva). (M.B. Anuśāsana Parva, Chapter 91, Verse 31).


_______________________________
*6th word in left half of page 332 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=ईश&oldid=492039" इत्यस्माद् प्रतिप्राप्तम्