उत्तरा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तरा, स्त्री, (उत्तर + टाप् ।) विराटराजकन्या । साभिमन्युपत्नी । इति मेदिनी ॥ (यथा महा- भारते ३ । गोहरणपर्ब्बणि ३५ । २३ । “स तत्र नर्म्मसंयुक्तमकरोत् पाण्डवो बहु । उत्तरायाः प्रमुखतः सर्व्वं जानन्नरिन्दमः” ॥) उत्तरा दिक् । तत्पर्य्यायः । कौवेरी २ देवी ३ उदीची ४ । इति राजनिर्घण्टः ॥ (यथा महा- भारते २ । दिग्विजयपर्ब्बणि २८ । १७ । “एवं स पुरुषव्याघ्रो विजिग्ये दिशमुत्तराम्” ।) अस्या दिशोऽधिपतिः कुवेरः कर्कटवृश्चिकमीन- राशयश्च । यथा । समयप्रदीपः ॥ “मेषसिंहधनुः प्राच्यां दक्षिणस्यान्तु तत्परे । प्रतीच्यां तत्परे ज्ञेया उदीच्याञ्च ततः परे” ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तरा स्त्री।

दिङ्नाम

समानार्थक:पूर्व,दक्षिण,पश्चिम,उत्तरा

1।3।2।1।1

उत्तरा दिगुदीची स्याद्दिश्यं तु त्रिषु दिग्भवे। अवाग्भवमवाचीनमुदीचीनमुदग्भवम्. प्रत्यग्भवं प्रतीचीनं प्राचीनं प्राग्भवं त्रिषु। इन्द्रो वह्निः पितृपतिर्नैरृतो वरुणो मरुत्.

पदार्थ-विभागः : , द्रव्यम्, दिक्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तरा¦ अव्य॰ उत्तर + प्रथमापञ्चमीसप्तम्वर्थे आच्। उत्तरस्यांदिशि काले देशे वेत्याद्यर्थे।

१ प्रययावुत्तरामुखः” भा॰ स॰

२९ अ॰।

२ उत्तरस्यां दिशि

३ विराटकन्यायां स्त्री।
“प्रेतेपितृत्वमापन्ने सपिण्डीकरणादनु। क्रियन्ते याःक्रियाः पित्र{??}ः प्रोच्यन्ते उत्तरा हि ता” इत्युक्तासु सपि-ण्डीकरणोत्तरासु वार्षिकश्राद्धक्रियायासु च स्त्री।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तरा¦ ind. North, northerly, northward. E. उत्तर and आच् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तरा f. ( आ) , of. ( scil. दिश्)the northern quarter , the north Katha1s. etc.

उत्तरा f. N. of each of the नक्षत्रs that contain the word " उत्तर"(See. उत्तर-फल्गुनी, etc. )

उत्तरा f. N. of a daughter of विराटand daughter-in-law of अर्जुनMBh.

उत्तरा f. of a female servant Lalit.

उत्तरा f. du. ( ए)the second and third verse of a तृच(or a stanza consisting of three verses)

उत्तरा f. pl. the second part of the साम-संहिता

उत्तरा ind. north , northerly

उत्तरा ind. northward (with gen. or abl. ) Pa1n2. Vop.

उत्तरा ind. ( उत्तरा-पथ, etc. See. p. 178 , col. 3.)

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the name of an asterism. वा. ८२. 7. [page१-219+ २९]
(II)--the daughter of Matsya king विराट, and queen of Abhimanyu. Mother of परीक्षित्. फलकम्:F1:  वा. ९९. २४९; भा. I. १०. 9-१०; IX. २२. ३३; III. 3. १७.फलकम्:/F अश्वथाम wanted to destroy the child in her womb, and sent out flaming arrows. Pursued by them, उत्तरा invoked कृष्ण's help, who protected her by his सुदर्शन to ensure the continuity of the Kuru line. फलकम्:F2:  Ib. I. 8. 8-१५; १२. 1; III. 3. १७;फलकम्:/F One among the party that welcomed Vidura. फलकम्:F3: Ib. I. १३. 4; Vi. IV. २०. ५१-2.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


UTTARĀ :

1) General information. Daughter of Virāṭa, the King of Matsya. Her brother was called Uttara.

2) Up to marriage. The Pāṇḍavas led their incognito life in the capital of the Matsya Kingdom. Arjuna adopted the name Bṛhannala and was employed as the tutor of princess Uttarā in music and dancing. At the end of the life, King Virāṭa gave his daughter Uttarā in marriage to Abhimanyu the son of Arjuna. (See the paragraph Ajñātavāsa (incognito-life) under Arjuna).

3) Son. The son born to Abhimanyu and Uttarā was Parīkṣit, who became a very famous King later. (M.B. Ādi Parva, Chapter 95, Stanzas 83 and 84). See the seventh paragraph under Aśvatthāmā).

4) The death of her husband. Abhimanyu was killed in the battle between the Pāṇḍavas and the Kauravas. It is mentioned in the Mahābhārata, Droṇa Parva, Chap- ter 78, Stanza 37 that Uttarā fell unconscious, when she heard of the death of her husband. Śrī Kṛṣṇa consoled Uttarā. In the Mahābhārata, Strī Parva, Chapter 20, Stanzas 4 to 28 the lamentation of Uttarā over the death of Abhimanyu is mentioned.

5) To the forest. Uttarā also was seen among the women who accompanied Dhṛtarāṣṭra, to a little dis- tance when he went to the forest after the battle. (M.B Āśramavāsika Parva, Chapter 15, Stanza 10).


_______________________________
*3rd word in left half of page 817 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=उत्तरा&oldid=492340" इत्यस्माद् प्रतिप्राप्तम्