उदन्या

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदन्या, स्त्री, (उदन्यति उदकस्येच्छा वा । सुपः आत्मनः क्यच् । अशनायोदन्येति ईत्वाभावः क्यचि उदकस्योदन्मावोऽपिनिपात्यते । अप्रत्ययादित्यः ।) पिपासा । इत्यमरः ॥ (यथा छान्दोग्योपनिषदि । ६ । ८ । ५ । “अथ यत्रैतत्पुरुषः पिपासति नाम तेज एव तत्पीतं नयते तद्यथा गोनायोऽश्वनायः पुरुषनायः इत्येवं तत्तेज आचष्ट उदन्येति” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदन्या स्त्री।

पिपासा

समानार्थक:उदन्या,पिपासा,तृष्,तर्ष,तृष्णा

2।9।55।2।1

सपीतिः स्त्री तुल्यपानं सग्धिः स्त्री सहभोजनम्. उदन्या तु पिपासा तृट्तर्षो जग्धिस्तु भोजनम्.।

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदन्या¦ स्त्री अतिगार्द्ध्येन उदकमिच्छति क्यजन्तात् अ।

१ पिपासायाम्।
“व्यस्यन्नुदन्यां शिशिरैः पयोभिः” भट्टिःबेदे॰ बा॰ नयनार्थेऽपि क्यच्।

२ उदकनयने च
“अथ-यत्रैतत्पुरुषः पिपासतिनाम तेज एव तत्पीतं नयतेतद्यथा गोनायोऽश्वनायः पुरुषनाय इत्येव तत्तेज आचष्टउदन्येति” छा॰ उ॰ यथा च पुरुषस्य पिपासां भवतितद्भाष्ये समर्थितं यथा
“यत्र यस्मिन् काल एतन्नाम पिपासति पातुमिच्छतीतिपुरुषो भवति। अशिशिषतीतिवदिदमपि गौणमेव नामभवति। द्रवीकृतस्याशितस्यान्नस्य नेत्र्य आपोऽन्नशुङ्गदेहं क्लेदयन्त्यःशिथिलीकुर्य्युरब्बाहुल्याद्यदि तेजसा नगोष्यन्ते। नितराञ्च तेजसा शोष्यमाणास्वप्सु देह-भावेन परिणममानासु पातुमिच्छा पुरुषष्य जायतेतदा पुरुषः पिपासति नाम तदेतदाह। तेजएव तत्तदापीतमबादि शोपयेद्देहगतलोहितप्राणभावेन नयते परि-णमयति। तद्यथा गोनाय इत्यादि समानमेव। तत्तेजआचष्टे लोकः। उदन्येति उदकं नयतीत्युदन्या उदन्येतीति छान्दसम्”। पिपासा च प्राणस्य धर्म्मः यथाह[Page1138-a+ 38] शा॰ ति॰
“बुभुक्षा च पिपासा च प्राणस्य, मनसःस्मृतौ। शोकमोहौ, शरीरस्य जन्ममृत्यू, षडूर्मयः”। उद्नःअयम् उदन्य उदकसम्बन्धिनि त्रि॰
“विश्वा उदन्वयावर्षाधारा उदन्या इव” ऋ॰

२ ,

७ ,

३ ,
“उदन्या उदकस-म्बन्धिनी” भा॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदन्या¦ f. (-न्या) Thirst. E. उदक् water, क्यच् affix, the final क is changed to न।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदन्या f. want or desire of water , thirst ChUp. Ra1jat. Bhat2t2.

"https://sa.wiktionary.org/w/index.php?title=उदन्या&oldid=492520" इत्यस्माद् प्रतिप्राप्तम्